• 84000
  • The Collection
  • The Kangyur
  • Tantra
  • Tantra Collection
  • Action tantras
  • Toh 747

This rendering does not include the entire published text

The full text is available to download as pdf at:
/translation/toh747.pdf

འབྱུང་པོ་འདུལ་བའི་རྒྱུད།

The Bhūta­ḍāmara Tantra
Sanskrit Text

Bhūta­ḍāmara­tantram
འབྱུང་པོ་འདུལ་བ་ཞེས་བྱ་བའི་རྒྱུད་ཀྱི་རྒྱལ་པོ་ཆེན་པོ།
’byung po ’dul ba zhes bya ba’i rgyud kyi rgyal po chen po
The Great Sovereign Bhūtaḍāmara Tantra
Bhūta­ḍāmara­mahā­tantra­rājaḥ

Toh 747

Degé Kangyur, vol. 95 (rgyud ’bum, dza), folios 238.a–263.a

ᴛʀᴀɴsʟᴀᴛᴇᴅ ɪɴᴛᴏ ᴛɪʙᴇᴛᴀɴ ʙʏ
  • Buddhākaravarma
  • Chökyi Sherab

Imprint

84000 logo

Translated by the Dharmachakra Translation Committee
under the patronage and supervision of 84000: Translating the Words of the Buddha

First published 2020

Current version v 1.0.16 (2025)

Generated by 84000 Reading Room v2.26.1

84000: Translating the Words of the Buddha is a global non-profit initiative to translate all the Buddha’s words into modern languages, and to make them available to everyone.

Logo for the license

This work is provided under the protection of a Creative Commons CC BY-NC-ND (Attribution - Non-commercial - No-derivatives) 3.0 copyright. It may be copied or printed for fair use, but only with full attribution, and not for commercial advantage or personal compensation. For full details, see the Creative Commons license.

Options for downloading this publication

This print version was generated at 12.44pm on Wednesday, 29th January 2025 from the online version of the text available on that date. If some time has elapsed since then, this version may have been superseded, as most of 84000’s published translations undergo significant updates from time to time. For the latest online version, with bilingual display, interactive glossary entries and notes, and a variety of further download options, please see
https://84000.co/translation/toh747.


co.

Table of Contents

ti. Title
im. Imprint
co. Contents
s. Summary
ac. Acknowledgements
i. Introduction
+ 3 sections- 3 sections
· Terminological Considerations
· Structure of the Text
· Notes on the Translation
tr. The Translation
+ 28 chapters- 28 chapters
1. Chapter 1
2. Chapter 2
3. Chapter 3
4. Chapter 4
5. Chapter 5
6. Chapter 6
7. Chapter 7
8. Chapter 8
9. Chapter 9
10. Chapter 10
11. Chapter 11
12. Chapter 12
13. Chapter 13
14. Chapter 14
15. Chapter 15
16. Chapter 16
17. Chapter 17
18. Chapter 18
19. Chapter 19
20. Chapter 20
21. Chapter 21
22. Chapter 22
23. Chapter 23
24. Chapter 24
25. Chapter 25
26. Chapter 26
27. Chapter 27
28. Chapter 28
ap. Sanskrit Text
+ 28 chapters- 28 chapters
app. Prologue to the Sanskrit Text
ap1. Chapter A1
ap2. Chapter A2
ap3. Chapter A3
ap4. Chapter A4
ap5. Chapter A5
ap6. Chapter A6
ap7. Chapter A7
ap8. Chapter A8
ap9. Chapter A9
ap10. Chapter A10
ap11. Chapter A11
ap12. Chapter A12
ap13. Chapter A13
ap14. Chapter A14
ap15. Chapter A15
ap16. Chapter A16
ap17. Chapter A17
ap18. Chapter A18
ap19. Chapter A19
ap20. Chapter A20
ap21. Chapter A21
ap22. Chapter A22
ap23. Chapter A23
ap24. Chapter A24
ap25. Chapter A25
ap26. Chapter A26
ap27. Chapter A27
ap28. Chapter A28
ab. Abbreviations
+ 2 sections- 2 sections
· Abbreviations Used in the Sanskrit Appendix
· Sigla or acronyms of textual witnesses
n. Notes
b. Bibliography
+ 2 sections- 2 sections
· Sanskrit and Tibetan Sources
· Secondary Sources
g. Glossary

s.

Summary

s.­1

The Bhūtaḍāmara Tantra is a Buddhist esoteric manual on magic and exorcism. The instructions on ritual practices that constitute its main subject matter are intended to give the practitioner mastery over worldly divinities and spirits. Since the ultimate controller of such beings is Vajrapāṇi in his form of Bhūtaḍāmara, the “Tamer of Spirits,” it is Vajrapāṇi himself who delivers this tantra in response to a request from Śiva. Notwithstanding this esoteric origin, this tantra was compiled anonymously around the seventh or eighth century ᴄᴇ, introducing for the first time the cult of its titular deity. Apart from a few short ritual manuals (sādhana), this tantra remains the only major work dedicated solely to Bhūtaḍāmara.


ac.

Acknowledgements

ac.­1

This translation was produced by the Dharmachakra Translation Committee under the supervision of Chokyi Nyima Rinpoche. Wiesiek Mical translated the text from the Sanskrit manuscripts, prepared the Sanskrit edition, and wrote the introduction. Thomas Doctor then compared the translation against the Tibetan translation found in the Degé Kangyur and edited the text. Special thanks are owed to Dr. Péter-Dániel Szántó for making available his transcript of the manuscript, “Göttingen Xc 14/50 I,” which was our default source for the reconstruction of the Sanskrit text.

The translation was completed under the patronage and supervision of 84000: Translating the Words of the Buddha.


i.

Introduction

i.­1

There are many uncertainties regarding the Bhūta­ḍāmara Tantra, one of them being its canonical classification. Although it is included in the Kriyā Tantra section of the Degé edition of the canon, some Tibetan sources describe it as a Caryā text.1 Based on the contents, which include both Kriyā and Yoga Tantra material, assigning it to the Caryā class is not entirely without justification. However, even though some rites have an unmistakable Yoga Tantra character, the soteriological aims common to the Yoga Tantras are never explicitly stated. As the elements of this tantra characteristic of Kriyā Tantra clearly predominate, its classification as such seems correct. Based on its affiliation with Vajrapāṇi, this text belongs to the Vajra family (vajrakula) among the sub-classes of the Kriyā Tantras, rather than the Tathāgata or Padma families.

Terminological Considerations

Structure of the Text

Notes on the Translation


Text Body

The Translation
The Great Sovereign
Bhūtaḍāmara Tantra

1.

Chapter 1

[F.238.a]


1.­1

Homage to Vajrasattva!


“I will now teach,” said the great lord Vajradhara, the supreme master of the triple universe, “the detailed rituals for mastery over all male and female spirits found in this great sovereign Bhūta­ḍāmara Tantra.


1.­2

“One should perform the sādhana at places such as the confluence of two rivers, a charnel ground, a lonely tree, a shrine of a deity, or a temple of the glorious Vajradhara. One will succeed instantly. If a male or a female spirit does not submit to the sādhana, it will perish along with its family and clan.”


2.

Chapter 2

2.­1

Then, each of the great female spirits who roam charnel grounds stood up, bowed at the lord’s feet, and offered him her heart mantra.


The ultimate heart mantra:

Oṁ hrīḥ hūṁ aḥ!

2.­2

The mantra for summoning the female spirits who inhabit charnel grounds:

Oṁ hūṁ! Summon them, summon! Guard the pledge of all female spirits! Kill, kill! Bind, bind! Trample them, trample them! Hey! Hey you, great wild one who inhabits charnel grounds, please come swiftly! Dhruṃ phaṭ!35


3.

Chapter 3

3.­1
“I will now give the ritual instructions,
From this great sovereign Bhūta­ḍāmara Tantra,
On the practice of the eight great female spirits
Who roam charnel grounds.50
3.­2
“The practice for invoking a female servant
Is of supreme benefit for the impoverished.
3.­3

“The practitioner should go to a charnel ground and recite the mantra one thousand and eight times as a preliminary practice. Then he should start the main practice.


4.

Chapter 4

4.­1

Then each of the fierce kātyāyanīs‍—very wild female spirits‍—stood up in the midst of the assembled audience, [F.243.a] bowed to the feet of the glorious supreme master Great Wrath, and offered her heart mantra.


Surakātyāyanī:

“Oṁ, truṃ hūṁ hūṁ! Phaṭ phaṭ! Svāhā!”

4.­2

Mahākātyāyanī:

“Oṁ, bhū! Blaze up! Hūṁ phaṭ!”54

4.­3

Raudra­kātyāyanī:

“Oṁ oṁ. Hrīḥ hrīḥ. Hūṁ hūṁ. He he! Phaṭ phaṭ! Svāhā!”


5.

Chapter 5

5.­1

“I will now teach the practice of the eight kātyāyanī spirits from the great sovereign Bhūta­ḍāmara Tantra, the most secret among all that is secret.


5.­2

“The practice of kātyāyanī spirits is as follows:75

“The practitioner should go to a charnel ground and recite the mantra one thousand and eight times for three days. Each of the eight kātyāyanī spirits will swiftly arrive. When one of them appears, she should be given a welcome offering of a skull cup filled with blood. She will be pleased and say, ‘What can I do for you, my dear?’ He should reply, ‘Please be my mother.’ She will then protect and support him like a mother. She will give him a kingdom and fulfill his every wish. He will become extremely wealthy76 and will live for five hundred years. When he dies, he will be reborn in a royal family.


6.

Chapter 6

6.­1

“Now I will teach [F.245.a] the sādhana practice for female and male servants from the great sovereign Bhūta­ḍāmara Tantra.81


“The mantra for trading the meat of a black goat:

“Oṁ, Rāhu, Rāhu! Seize, seize the great servant spirits in order to benefit those who are poor! Oṁ, hūṁ hūṁ hūṁ hūṁ! Grant me magical power over meat! Svāhā!82

6.­2

“The practitioner should go at night to a charnel ground and recite the mantra one thousand and eight times; all his endeavors concerning the trading of meat will be successful.


7.

Chapter 7

7.­1

“Now I will teach the supreme great maṇḍala.

“It is four-sided and has four doors
Surmounted by four portals.
It has sixteen divisions and is adorned
With a perimeter wall of vajras.
7.­2
“In its center one should place Great Wrath;
Fierce, he is surrounded by a halo of flames.
He has four arms and shines with light
The color of collyrium.
7.­3
“His right hand raises a vajra;
His left displays the threatening mudrā.
His face is terrifying, his fangs bared;
He is adorned with the eight nāgas.

8.

Chapter 8

8.­1

“Now follows the detailed procedure of the ritual from the great sovereign Bhūta­ḍāmara Tantra.96


“To begin, one should visualize a moon disk between one’s folded hands. At its center is the syllable hūṁ, bright within a halo of flames. One should say the following mantra:

“Oṁ, the vajra of accomplishment! Hūṁ!97

8.­2

“Then, one should say the mantra that destroys all evil. To do this, one should visualize a moon disk at one’s heart. It is marked with a red syllable ca and bindu98 and is surrounded by a halo of flames. One should then recite the following mantra:


9.

Chapter 9

9.­1

130 “Next are the detailed instructions on mudrās from the great sovereign Bhūta­ḍāmara Tantra.


“The mudrā of the lotus throne:131

“Fold in the other fingers and extend both your index fingers to form the shape of a needle.


9.­2

“The great mudrā of Great Wrath’s entry:

“Hold your fists together and enclose both index fingers. Great Wrath will instantly be made to enter the triple universe.


9.­3

“The following are the mudrās of the six limbs:132


10.

Chapter 10

10.­1

“Next are the detailed instructions for the heart mantras of the deities of the third, outer zone of the maṇḍala.150


“The mantra of Indra, in the east:

“Oṁ, svāhā to Indra!151

10.­2

“The mantra of the god of fire, Agni, in the southeast:

“Oṁ, svāhā to Agni!152

10.­3

“The mantra of Yama, in the south:

“Oṁ, svāhā to Yama!153

10.­4

“The mantra of the Lord of Rākṣasas,154 in the southwest:

“Oṁ, svāhā to the lord of rākṣasas! Conquer, conquer!155


11.

Chapter 11

11.­1

Then Vajrapāṇi, the supreme master Great Wrath, said, “By merely seeing this maṇḍala one will obtain sovereignty over the three realms. By merely reciting Vajradhara one will become equal to him. Should one fail in this, one will become the universal monarch of the four continents. If one merely utters the name of the glorious Vajradhara, the supreme master Great Wrath, all spirits will become one’s servants.


12.

Chapter 12

12.­1

Homage to the fierce Vajradhara!186


Next are the rituals of inviolable and utterly fierce sādhanas that accomplish every purpose.

“One should go to a place with a solitary Śiva liṅga, place one’s left foot upon it, and recite the mantra one thousand and eight times for seven days. Then Mahādeva will arrive. If he does not come, he will die instantly.

12.­2

“One should place one’s left foot upon an effigy of Nārāyaṇa and recite the mantra one thousand and eight times for seven days. Nārāyaṇa will then swiftly arrive. If he does not come, his head will burst and he will die. By this method Nārāyaṇa187 will become enthralled and eager to serve.


13.

Chapter 13

13.­1

“I will now teach the practice of female servants, who are distinguished by unlimited power and courage and who are honored throughout the universe. It was taught by Wrath himself for the benefit of humanity and brings numerous supreme accomplishments. Since it produces results even for those who are lazy, perpetrate evil, and lie, there is no need to mention those who are always peaceful, maintain their vows of chastity, and always recite the mantra of Great Wrath.


14.

Chapter 14

14.­1

“I will now teach the detailed sādhana procedure for female spirits that has been taught by Great Wrath himself in this great sovereign Bhūta­ḍāmara Tantra, the most secret among all that is secret. It produces manifold accomplishments for the sake of benefitting poor and unfortunate ones.

14.­2

“The names of the spirits are Vibhūṣaṇī, Kuṇḍalahāriṇī,202 Siṃhārī, Hāsinī, Naṭī, Rati, Kāmeśvarī, and Devī.


15.

Chapter 15

15.­1

Homage to the glorious Vajradhara, one of invincible power!218


Then, Vajradhara pronounced the words of a mantra of inviolable efficacy, words that can kill any god:

15.­2

“Oṁ, Strike, strike! Kill everybody in the vajra fire! Hūṁ, phaṭ!”219 [F.253.b]

As soon as this was pronounced, the world systems of the great trichiliocosm filled with intense vajra fire.220


15.­3

The lord then said:

“Hūṁ, strike, phaṭ!”221

As soon as this was pronounced, Brahmā, Viṣṇu, Maheśvara, and all the worldly gods, as well as all celestial beings, including the many vidyādharas, nāgas, yakṣas, bhūtas, pretas, apsarases, piśācas, gandharvas, kinnaras, mahoragas, and garuḍas shattered into hundreds of pieces and died.222  


16.

Chapter 16

16.­1

Then Vajrapāṇi, the lord of guhyakas,240 said, “If the apsarases are not compliant, one should recite the following wrathful mantra:

“Oṁ, hrīḥ! Drag so-and-so here, drag! Hūṁ jaḥ! Hūṁ phaṭ!241

16.­2

“As soon as this wrathful mantra is pronounced, the target’s head will split, and she will shatter into a hundred pieces.242


16.­3

“One should bind an apsaras with the following mantra of Wrath:243

“Oṁ, bind bind! Strike such-and-such, strike! Hūṁ phaṭ!244


17.

Chapter 17

17.­1

Then each of the yakṣiṇīs stood up, respectfully bowed her head to the feet of the glorious Vajradhara, and offered him her heart mantra:

Surasundarī: “Oṁ, Surasundarī, please come! Svāhā!”257

Manohāriṇī: “Oṁ, you who captivate everyone’s mind! Salutation to you! Svāhā!”258

Kanakavatī: “Oṁ, Kanakavatī, fond of sexual intercourse! Svāhā!”259

Kāmeśvarī: “Oṁ, Kāmeśvarī, please come! Svāhā!”260

Rati:261 “Oṁ, you who are fond of sexual pleasure! Svāhā!”262

Padminī: “Oṁ, Padminī! Svāhā!”263

Naṭī: “Oṁ, Naṭī! Beautiful great dancer! Svāhā!”264

Anurāgiṇī: “Oṁ, Anurāgiṇī, fond of sexual intercourse! Svāhā!”265


18.

Chapter 18

18.­1

Next Vajrapāṇi, the lord of guhyakas, said, “If the yakṣiṇīs276 do not abide by their commitments, the practitioner should recite the following wrathful mantra to summon them:

“Oṁ, bhrūṃ! Summon, summon such-and-such yakṣiṇī! Hrīḥ, jaḥ, jaḥ, hūṁ, phaṭ!277

18.­2

“He should recite the above wrathful mantra one thousand times. The yakṣiṇī will swiftly arrive. If she does not arrive with haste, her forehead will burst and she will die that very moment. She will fall into one of the eight great hells.


19.

Chapter 19

19.­1

Then, each nāga queen present in the gathering rose up, respectfully bowed to the feet of the glorious Vajradhara, and offered him her heart mantra:

Anantamukhī: “Oṁ phuḥ oṁ phuḥ!”287

Karkoṭakamukhī:288 “Phuḥ oṁ phuḥ!”

Padminī: “Phuḥ gaṃ phuḥ!”

Mahāpadminī: “Phuḥ āḥ phuḥ!”

Vāsukimukhī:289 “Phuḥ dhīḥ phuḥ!”

Jvālāmukhī: “Phuḥ hūṁ phuḥ!”

Dhūpamukhī:290 “Phuḥ kaṃ phuḥ!”

Śaṃkhinī:291 “Phuḥ sa phuḥ!”


20.

Chapter 20

20.­1

Then Vajrapāṇi, the lord of guhyakas,306 angrily raised his vajra-scepter307 and uttered the following wrathful mantra:

“Oṁ, the terrible vajra! Hūṁ! Please summon such-and-such nāginī! Hūṁ hūṁ! [F.258.b] Phaṭ phaṭ!”308

As soon as this was spoken, all the nāginīs fainted and collapsed after being overcome by intense headaches.309  

20.­2

“If they transgress their pledges, they will die at the moment of their transgression310 and fall into one of the eight great hells.”


21.

Chapter 21

21.­1

Then each of the six312 kinnarīs present in the gathering rose up, respectfully bowed to the feet of the glorious Vajradhara, and offered him her heart mantra:

“Oṁ, Manohārī! Svāhā!”313

“Oṁ, Subhagā! Svāhā!”314

“Oṁ, Viśālanetrī! Svāhā!”315

“Oṁ, Suratapriyā! Svāhā!”316

“Oṁ, Aśvamukhī! Svāhā!”317

“Oṁ, Divākaramukhī! Svāhā!”318

21.­2

Next are the detailed instructions on the sādhanas of the six kinnarīs.319

“The practitioner should go to the top of a mountain and recite the mantras one thousand and eight times. When the recitation of the six kinnarī mantras is complete, he should prepare an elaborate pūjā and light incense of cow meat mixed with bdellium. He should then recite the mantra until midnight when, unfailingly, a kinnarī will arrive. He should not be afraid of her. She will say, ‘Hey practitioner! What do you command me to do?’ The practitioner should reply, ‘Kind one, please be my wife.’ Taking him upon her back, she will carry him to the god realm. She will offer delicious divine food.


22.

Chapter 22

22.­1

Then Vajrapāṇi, the lord of guhyakas,322 said this to Maheśvara:323 “Listen, Mahādeva! I will make everyone a servant of the one who transcends the triple universe. I will bring the rogue deities under control.”324

22.­2

Maheśvara-Mahādeva then said to the lord, “Please give, O lord, the full instructions for the practice that will bond us to you325 along with the mudrās and mantric formulas of the one who is invincibly efficient326 and transcends the triple universe.”327


23.

Chapter 23

23.­1

Next follows the chapter from the great sovereign Bhūta­ḍāmara Tantra that contains detailed instructions on the sādhanas of the eight bhūtas.


[Their mantras are:]

Aparājita: Oṁ hrīḥ jaḥ!

Ajita: Oṁ hūṁ jaḥ!

Pūraṇa: Oṁ hrīḥ jaḥ!

Āpūraṇa: Oṁ hūṁ jaḥ!

Śmaśānādhipati: Oṁ śrūṃ jaḥ!

Kuleśvara: Oṁ rūṃ jaḥ!

Bhūteśvara: Oṁ hūṁ jaḥ!

Kiṃkarottama: Oṁ āṃ jaḥ!


24.

Chapter 24

24.­1

“For the benefit of spiritual instructors I will now explain, just as it has been taught, the sādhana for servants that produces manifold accomplishments. No one among those one should not generally associate with is to be forsaken, including idlers and evildoers, liars, loafers, the poor and diseased, those with short lives, and the fickle-minded. If one wants enjoyments, wealth, and fame, these will be instantly and abundantly given.381


25.

Chapter 25

25.­1

Next follow the descriptions of the mudrās of the eight bhūtas from the great sovereign Bhūta­ḍāmara Tantra.


“The mudrā of Aparājita, the great king:

“Fold in the fingers of both hands while extending your middle fingers to form the shape of a needle.


25.­2

“The mudrā of Ajita:

“Forming the above mudrā, fold in your middle fingers and extend your index fingers while slightly bending them.


26.

Chapter 26

26.­1

Then Vajrapāṇi, the lord of guhyakas,389 said this to the lord:390


“The preceding practice of bhūta-attendants is for the benefit of the vajra master. So is the following sādhana of the great bhūtinīs.391 Both will be thrilled, and joy will arise in the hearts of the bhūtinīs.


26.­2

“Next follow the detailed instructions on the sādhana of the glorious great bhūtinīs found in the great sovereign Bhūta­ḍāmara Tantra.


27.

Chapter 27

27.­1

“Having summoned the spirits of divine origin, the practitioner should bow to them and then dismiss them.398


“The mantra for inviting the deities who are to partake of the offering:

“Wherever any great spirit is, may he leave that terrible place! Svāhā!399

27.­2

“Having offered a bali of cooked red rice, flowers, and incense to the participating deities, the practitioner should cover it with a white cloth and recite the following mantra three times while bowing to and dismissing the spirits of divine origin:400


28.

Chapter 28

28.­1

“The formula for dismissing the spirits after the bali offering:

“Please go back quickly to your charnel grounds, shrines, mountain tops, or crossroads!404

28.­2

“The formula for the spirits to guard their pledges:

“Please keep your pledge!405

28.­3

“The mantras for summoning all deities and male and female spirits are:

“The reciter of Wrath is himself commanding you, please leave your terrible places! Svāhā!406 Oṁ, unfailing vajra hook! Act, act! Pull, pull! Hūṁ jaḥ!407


ap.
Appendix

Sanskrit Text

app.

Prologue to the Sanskrit Text

app.­1

The Sanskrit text below has been reconstructed based mainly on the three manuscripts listed in the abbreviations below. In addition, the Degé recension of the Tibetan translation was consulted for sections containing transliterated Sanskrit such as the mantras or the proper names, and the Sādhanamālā for the short section which is paralleled in one of the sādhanas (no. 264) of Bhūtaḍāmara.

app.­2

The present edition is not a fully critical one, and one needs to be aware of a few important points. First, minor amendments (mostly orthographical, but also some grammatical) have not been reported in the critical apparatus. Second, the edition follows by default manuscript G without reporting variant readings unless the adopted reading comes from a manuscript other than G. Third, in instances where variants are reported, the primary referent was manuscript A; manuscript B was used only when neither G nor A made sense, or when the reading offered by it seemed particularly relevant. The text quoted in the lemmata, if the scribe’s corrections were involved, always represents the post correctionem version. In places where correcting flawed grammar would require arbitrary guesses, the favored option was to keep the text of the sources unchanged.

app.­3

Unlike manuscripts A and B, which were available in a JPEG format, manuscript G was kindly provided by Dr. Péter-Dániel Szántó in transcript form. This transcript included many minor amendments by him (which nearly always turned out to be corroborated by other manuscripts). These amendments have been adopted also in this edition, again, without reporting them in the critical apparatus. Any mistakes that occurred when adapting the content of G for the present edition are my own.

app.­4

Of the three manuscripts, G appears to be the closest to the Tibetan translation, followed by A. These two manuscripts are the principal witnesses for the present edition. In general, when choosing between textual variants, we followed the Sanskrit source that corresponded with the Tibetan text.

app.­5

As for the manuscripts’ dates, G is the oldest of the three. Its script (a variety of Māgadhī) indicates that it is probably pre-thirteenth century. Manuscript A has a date in the colophon which assigns it to the middle of the sixteenth century, and B is a relatively recent paper copy.

app.­6

In an attempt to preserve some of the character of the language used in the transmission of the Bhūtaḍāmara, which is classical Sanskrit with some Buddhist Hybrid Sanskrit influences and its own peculiarities, only a limited editorial standardization was applied, with a number of features left intact. Thus, following the convention of the manuscripts, the vowel sandhi, much of the time, has not been applied; e.g., the Sanskrit absolutive is always written as separate from the word that follows (…gatvā aṣṭa­śataṃ japet, and not … gatvāṣṭa­śataṃ japet).

app.­7

Spelling has been standardized throughout the text, but applications of sandhi rules have not. We made this choice in order to follow the conventions of ancient manuscript scribes who applied sandhi with discretion. Their decisions not to apply sandhi in specific cases seem to reflect an intention to clarify the text, thus our standardization would be an unnecessary and unhelpful intervention. Mantric syllables such as oṁ and hūṁ (i.e. ones that end in a nasal sound) are spelled throughout this edition with the anunāsika (ṁ) rather than the anusvara (ṃ), regardless of the spelling found in the manuscripts.

app.­8

The present edition is only meant to accompany the English translation and does not purport to provide a definitive basis for further philological research. Any scholar intending to quote from this edition in an academic publication would be advised to verify the text to be quoted against the original manuscripts, two of which can be downloaded free from the Tokyo University Library (http://utlsktms.ioc.u-tokyo.ac.jp/utlsktms/syahonSearch.do); the third may become available from the Göttingen University Library database, if its manuscript collection goes online as has been rumored.

app.­9

The passage numbers (enclosed in double daṇḍas) match the numbers given to the corresponding passages in the English translation. For scholars who would like to consult the original manuscripts, the folio numbers for manuscripts G and A have been added in brackets. The format includes the siglum, the number, and the “r” or “v” for “recto” or “verso.” For example, {A13r} would denote the recto side of the thirteenth folio of manuscript A. The location of each number in our edition corresponds to the beginning of the first line of a manuscript folio, sometimes after its first word.

app.­10

Because of missing parts of text in one of the sources for this edition, Szántó’s transcript of manuscript G, there is a gap in the numbering of folios between {G9v} and {G11v}, as the precise location of folio breaks could not be ascertained.

ap1.

Chapter A1

ap1.­1

{G1v} {A1v} namo vajrasattvāya ||

athāto bhūtaḍāmaramahātantrarāje sarvabhūtabhūtinīsādhanavidhivistaraṃ413 pravakṣyāmi  | ity āha bhagavān mahāvajradharaḥ trailokyādhipatiḥ ||

ap1.­2

nadīsaṅgame śmaśāne ekavṛkṣe devāyatane śrīvajradharagṛhe vā ityevamādisthāneṣu sādhayet | tatkṣaṇād eva sidhyati | yadi na sidhyati414 bhūtabhūtinī sakulagotraṃ415 vinaśyati ||

ap1.­3

atha maheśvaro mahādevo bhagavataḥ pādau śirasābhivanditvā bhagavantam etad avocat |

bhāṣayatu bhagavān mahākrodhādhipatir duṣṭabhūtamāraṇaṃ mantrapadaṃ416 ||

ap1.­4

atha maheśvaraṃ mahādevaṃ sādhukāram adāt |

sādhu sādhu mahādeva subhāṣitam iti ||

ap1.­5

atha bhagavān sarvabhūtamāraṇaṃ mantrapadaṃ bhāṣate sma |

oṁ vajrajvāle hana hana sarvabhūtān hūṁ phaṭ ||

ap1.­6

{A2r} athāsmin bhāṣitamātre śrīvajradhararomakūpād anekavajrajvālā niścaritābhūvan | sarvabhūtabhūtinīnāṃ śarīrāṇi śoṣitāny abhūvan | sarvadevatāḥ śakrabrahmaviṣṇuprabhṛtayaḥ maritā bhūtāḥ ||

ap1.­7

atha bhagavantaṃ sarvatathāgatā vismayenaivam āhuḥ |

sādhu sādhu vajradhara mahākrodhādhipate paścime kāle paścime samaye sarvabhūtabhūtinīnāṃ nigrahaṃ karoṣi ||

ap1.­8

atha bhagavān punar api mṛtavijñānākarṣaṇīmantraṃ bhāṣate sma |

oṁ vajrāyuṣe sara sara asmin ||

ap1.­9

athāsmin bhāṣitamātre śrīvajradharanāsikātaḥ mahāpavanamṛtasaṃjīvanī niścarati sma | atha niścaritamātre sarvabhūtabhūtinīnāṃ śarīraṃ praviśati | praviṣṭamātre bhūtabhūtinī utthāya {A2v} mahābhayena tharatharāyamānāḥ

paritrāyatu bhagavān | paritrāyatu sugata | bhagavān ājñāpayatu ||

ap1.­10

athāparājito mahābhūtādhipatis tanmahāparṣanmaṇḍale pādau śirasābhivandya bhagavato mahākrodhādhipater417 bhagavantam āha  |

krodhādhipate śrītribhuvanavijayī paritrāyatu bhagavān | paritrāyatu sugataḥ  ||

ap1.­11

bhagavān uvāca |

pratipadya bho mārṣā bhūtādhipate | manuṣyāṇāṃ cāturdvīpalokadhātuṣu siddhim {G2r} āpūrṇāṃ418 dadāmīti | jāmbudvīpamanuṣyāṇāṃ rasarasāyaṇaṃ siddhadravyam419 ārogyasukhaṃ dadāmīti | hiraṇya­suvarṇa­muktā­vaiḍūrya­padma­rāga­sūrya­kānta­candra­kānta­vastra-gandhādisukāmika­bhojanaṃ dadāmīti420 | krodhajāpināṃ ceṭako421 bhaviṣyāmi | upasthāyako422 bhaviṣyāmi | sarvatathāgatajāpināṃ423 {A3r} mahā­ratna­vastra­gandha­dhūpa­puṣpādyupa­karaṇaṃ424 sarvadravyādim425 avighātena426 dadāmi | rājaśatrubhayaṃ siṃhavyāghrabhayaṃ ca sarvaṃ nivārayāmi | yāvat sarvadravyam avighātena427 dadāmīti ||

ap1.­12

bho bho aparājita mahābhūteśvara satyaṃ brūhi brūhi muhur muhuḥ428 | ālasyaduḥśīlapāpakāriṇāṃ mṛṣāvādinām apy avaśyaṃ siddhiṃ dadāmīti | yadi siddhiṃ na prayacchati vidyādharībhūtinīnāginīyakṣiṇīśālabhañjikākiṃnarīmahoragīgaruḍīpiśācinī-gandharvīnāṃ mahatāpratihatavajreṇa mūrdhni sphālayāmi | aṣṭau mahānarake pātayāmi  ||

ap1.­13

sarvatathāgatā vismayam evam āhuḥ |

sādhu sādhu vajrapāṇe subhāṣitam iti | manuṣyāṇāṃ hitārthāya bhāṣayatu mahābodhisattvo apratihatasiddhavīryabala429 parākramasya {A3v} sarvadevanamaskṛtasya traidhātukamahārājasya sarvacāturdvīpalokadhātusādhanasya sarvadharmacakrapravartanasya sarvaduḥkhavināśanasya nānāvidhivistaramudrāmantrapaṭalasya | bhāṣatu mahākrodharājā bhagavān | mahākrodhādhipatiḥ ||

ap1.­14

atha vajradharo mahākrodhādhipatiḥ punar api mṛtasaṃjīvanīmantraṃ bhāṣate sma |

oṁ kaḍḍa kaḍḍa mṛtasaṃjīvāpaya hrīḥ āḥ ||

ap1.­15

athāsmin bhāṣitamātre sarvadevatā jīvitā mūrcchitāḥ prapatitāḥ | mahābhayena tharatharāyamānā uttiṣṭhanti sma ||

ap1.­16

atha mahādevaḥ prāha |

paritrāyatu māṃ mahābodhisattvaḥ ||

ap1.­17

atha vajradharo mahākrodhādhipatir idam avocat |

mā bhair mā bhair bhūtādhipate yuṣmākaṃ parājayārthena {A4r} sarvadevatān vaśam ānayāmi sarvabhūtānāṃ nigrahaṃ karomi ||

ap1.­18

atha vidyādharendreṇa sarvāpsarasa evam āhuḥ |

paritrāyatu bhagavān paritrāyatu śrīvajradharaḥ mahārājā paritrāya ||

ap1.­19

atha vajradharo {G2v} mahākrodheśvara evam āha |

pratipadyata430 apsarasaḥ | śrīvajradharajāpina upasthānaṃ karomīti | hiraṇyasuvarṇamuktāvaidūryapadmarāgādisarvadravyāṇi dadāmīti ||

ap1.­20

atha apsarasā prabhṛtena sarvadevakanyāyakṣiṇīdam avocat |

marāmi marāmi bhagavan śrīvajradharajāpinaś ceṭī bhavāmi | upasthāyikā bhavāmaḥ | yadi krodhajāpina upasthāyikā na bhavāmas tadā sarvakulagotravinaśīnyo bhavāmaḥ | saddharmapratijapikā {A4v} bhavāmaḥ431 | sarvatathāgataninditāḥ bhavāmaḥ | bhagavān krodhavajreṇa mūrdhānaṃ sphālayet | śatadhā432 viśīrya maraṇaṃ śīghram evāṣṭau mahānarake praviśeyuḥ433 ||

ap1.­21

atha vajrapāṇir mahābodhisattvaḥ sarvāpsarasāṃ devakanyakānāginīyakṣiṇīnāṃ sādhukāram adāt |

sādhu sādhu apsaraso devakanyānāginīyakṣiṇyaḥ paścime kāle paścime samaye manuṣyāṇāṃ tathāgatajāpinām upasthāyikā bhavāmīti ||

ap1.­22

athāto bhūtaceṭakānāṃ bhūtarājāno aparājitaprabhṛtayaḥ svaparṣanmaṇḍale utthāya śrīvajradharamahākrodhādhipatipādau śirasābhivanditvā svahṛdayam adāt |

oṁ śrīmahābhūtakulasundari hūṁ | {A5r} oṁ śrīvijayasundari hrīḥ | oṁ vimalasundari434 āḥ | oṁ śrīratisundari vāḥ435 | oṁ śrīmanoharasundari dhīḥ436 | oṁ śrībhīṣaṇasundari iḥ | oṁ śrīdhavalasundari maṃ | oṁ śrīcakṣurmadhusundari bhīḥ |

ity ete aṣṭau bhūtarājñyaḥ śrīśabdena kīrtitā iti ||

ap1.­23

atha sādhanavidhānaṃ bhavati | paṭhitamātre sarvasiddhiṃ dadāti | śrīvajradharanāmoccāraṇamātreṇa sarvabhūtabhūtinyaḥ kiṅkarīkiṅkarā bhavanti  ||

ap1.­24

bhagavān āha |

yadi samayaṃ laṅghayatha437 laṅghitamātreṇa sarvabhūtabhūtinīnāṃ svakulagotraṃ vināśayāmi ||

ap1.­25

atha aparājito438 mahābhūtādhipatir bhagavantaṃ mahāvajradharam evam āha |

mahādevasamayena tiṣṭhāmi | sarvalaukikaṃ mantramudrāvidhānena sarvasiddhim dāsyāmīti {G3r} śrīvajradharajāpamātreṇa sarvasiddhiṃ dadāmaḥ439 | yadi na dāsyāmaḥ svakulagotravināśakā bhavāmaḥ | {A5v} sarvatathāgataśāsane samayabhraṃśakā bhavāmaḥ | bhagavān krodhavajreṇa mūrdhānaṃ sphālayet | śīghram eva maraṇam | aṣṭau mahānarake praviśāmaḥ  ||

ap1.­26

athātaḥ saṃpravakṣyāmi sādhanasthānam uttamam |

nadīkūle śmaśāne ca vajrapāṇigṛhe tathā |
bhūtabhūtinyaḥ sarve sidhyante nātra saṃśayaḥ || 

aṣṭau mahābhūtarājñāḥ sādhana[sthāna]m440  ||

ap1.­27

atha mudrāṃ pravakṣyāmy aṣṭau bhūtinīsādhan[e]441 |

vāmahasta dṛḍhamuṣṭiṃ kṛtvā madhyamāṃ prasārayet |
āvahya pūjanīmudrā uttamakulasādhanī ||
ap1.­28
anyonyamuṣṭisaṃyuktaṃ tarjanīṃ tu prasārayet |
sidhyate tatkṣaṇād eva {A6r} bhūtabhūtinī | ātmasamayapālanī442 ||
ap1.­29
vāmahastadṛḍhamuṣṭiṃ kṛtvā kaniṣṭhāṃ tu prasārayet |
sāṃnidhyakaraṇā mudrā sarvabhūtānusāriṇī ||
ap1.­30
prasārya vāmahastaṃ tarjanīṃ kuṇḍalīṃ kṛtvā
jyeṣṭhāṅguṣṭhenāvaṣṭabhya sarvabhūtinīvaśaṃkarā ||
ap1.­31
vāmahastena muṣṭiṃ kṛtvā anāmāṃ tu prasārayet |
ākarṣayet sarvabhūtinīnāṃ | sarvavighnanivāraṇī ||
ap1.­32
vāmahastena muṣṭiṃ kṛtvā443 jyeṣṭhāṅguṣṭhau prasārayet |
bhūtinyabhimukhīmudrā sarvaduṣṭakṣayaṃkarī ||
ap1.­33
vāmahastena muṣṭiṃ baddhvā kanyakāṃ tu prasārayet |
bhūtinīsamayamudrā sarvakṛt sarvakarmikā ||
ap1.­34

ubhābhyāṃ khaṭakaṃ kṛtvā pṛthak pṛthak dakṣiṇakaṭyāṃ nyaset | vāmahastaṃ dakṣiṇasthitaṃ sthāpya paramahṛdayaṃ {A6v} sarvabhūtinīsamayamudrā ||

ap1.­35

etā baddhamātreṇa śīghraṃ bhūtinya āgacchanti | yadi śīghraṃ nāgacchanti, akṣimūrdhni sphuṭanti śuṣyanti mriyanti vā ||

ap1.­36

atha śrīvajradharo mahākrodhādhipatir444 idam uvāca |

yadi bhūtinyaḥ samayaṃ samayaṃ samatikrāmanty445 anena krodhasahitenākṛṣyāṣṭaśataṃ japet |

oṁ kaḍḍa kaḍḍa sruṃ hrīḥ446 amukabhūtinī hūṁ phaṭ ||

ap1.­37

anena krodhasahitenāṣṭaśataṃ japet | {G3v} śīghram āgacchati | yadi śīghraṃ nāgacchati | akṣimūrdhni sphuṭati śuṣyati mṛyati vā ||

ap1.­38

atha sādhanavidhānaṃ bhavati |

nadīsaṃgame gatvā candanena maṇḍalakaṃ kṛtvā puṣpaprakaraṃ dadyāt | gugguludhūpaṃ dhūpayet | aṣṭasahasraṃ japet | siddho bhavati | rātrau punaḥ sahasraṃ japet | niyatam āgacchati | āgatāyāḥ {A7r} kāmayitavyā bhāryā bhavati | suvarṇapalaśataṃ śayane parityajya prabhāte gacchati | evaṃ dine dine māsābhyantareṇa niyataṃ sidhyati ||

ap1.­39

nadīkule gatvā candanena maṇḍalakaṃ kṛtvā dadhibhaktabaliṃ dāpayet | aṣṭasahasraṃ japet divasāni sapta | saptame divase447 niyatam āgacchati  | āgatāyāś candanodakenārgho448 deyaḥ | tuṣṭā bhavati | vatsa kiṃ mayā kartavyam iti vadati | sādhakena vaktavyaṃ rājyaṃ me dehi449 | sā rājyaṃ450 dadāti | sā rāṣṭram api pālayati451 | vastrālaṅkārabhojanādīni prayacchati ||

ap1.­40

śrīvajradharagṛhe gatvā karavīrapuṣpaṃ dadyāt | gugguludhūpaṃ dhūpayet | aṣṭasahasraṃ japet | siddho bhavati | punā rātrau {A7v} sahasraṃ japet | niyatam āgacchati | āgatāyāḥ452 kusumāsanaṃ dadyāt | svāgatam iti vaktavyam  | bhāryā bhavati | divyarasarasāyanāni siddhadravyāṇi dadāti | sarvaśatrūn pātayati | pṛṣṭham āropya svargam api nayati | daśavarṣasahasrāṇi jīvati ||

ap1.­41

nadītaṭe gatvā candanena maṇḍalakaṃ kṛtvā453 śvetapuṣpaśvetagandhaś ca turuṣkadhūpo deyaḥ | aṣṭasahasraṃ japet | siddho bhavati | punā rātrau japet  | niyatam āgacchati | āgatāyāḥ puṣpodakena argho deyaḥ | vaktavyā454 bhaginī bhavasveti | rasarasāyanāni siddhadravyāṇi dadāti | yojanasahasrād api striyam ānayitvā dadāti ||

ap1.­42

śūnyadevālayaṃ gatvā yathoktaṃ balipūjāṃ455 kṛtvā aṣṭasahasraṃ japet | {A8r} siddho bhavati | punā rātrau baliṃ dattvā sahasraṃ japet456 | niyatam āgacchati | āgatā ca kāmayitavyā bhāryā bhavati | dine dine dīnārasahasraṃ dadāti | {G4r} pṛṣṭham āropya sumerum api nayati | punar api sarvarājyaṃ dadāti | rājyakanyāṃ vā | pañcavarṣasahasrāṇi jīvati | yadā mriyate rājakule jāyate  ||

ap1.­43

nadīsaṃgame gatvā māṃsāhāreṇa karavīrapuṣpaṃ dadyāt | gugguludhūpena dhūpayet | aṣṭasahasraṃ japet | siddho bhavati | punā rātrau udārāṃ pūjāṃ kṛtvā ghṛtapradīpaṃ prajvālya sahasraṃ japet | pañcaśataparicāraparivṛtenāgacchati | āgatā ca tūṣṇībhāvena kāmayitavyā | bhāryā bhavati | yadi parihāraṃ karoti tadā vinaśyati | dine dine pṛṣṭham āropya svargam api nayati | punar api rājā bhavati | pañcavarṣasahasrāṇi jīvati | yadā mriyate rājakule jāyate ||

ap1.­44

nadīkūle457 {A8v} gatvā kuṅkumena maṇḍalakaṃ kṛtvā agarudhūpaṃ dattvā yathoktabaliṃ dāpayet | aṣṭasahasraṃ japet | siddhir bhavati | punar api rātrau udārāṃ pūjāṃ kṛtvā sahasraṃ japet | svayam evāgacchati mahāntam avabhāsaṃ kṛtvā | candanodakenārgho deyaḥ | tatas tuṣṭā bhavati | vatsa kiṃ mayā kartavyam iti  | sādhakena vaktavyaṃ | mātā me bhava | mātṛvat paripālayati pañcaśataparicārasya | bhaktālaṅkāravastrāṇi dadāti pratidinam | daśavarṣasahasrāṇi jīvati | yadā mriyate brāhmaṇakule jāyate ||

ap1.­45

nadīsaṅgame udārabalipūjāṃ kṛtvā ghṛtapradīpaṃ prajvālya sakalāṃ rātriṃ japet | tato 'rdharātrasamaye mahāntam avabhāsaṃ kṛtvā āgacchati | vatsa kiṃ mayā kartavyam iti | sādhakena vaktavyaṃ rājyaṃ dehīti | dine dine {A9r} dīnāralakṣaṃ dadāti | daśavarṣasahasrāṇi jīvati | yadā mriyate sārvabhūmiko rājā jāyate ||

ap1.­46

aṣṭau mahābhūtarājñī samāptā || 

ap2.

Chapter A2

ap2.­1

atha śmaśānapraveśinī mahābhūtinī utthāya bhagavataḥ pādau śirasābhivanditvā svahṛdayam adāt |

oṁ hrīḥ hūṁ aḥ458 | paramahṛdayam  ||

ap2.­2

oṁ hūṁ kaḍḍa kaḍḍa {G4v} sarvabhūtinīnāṃ samayam anupālaya hana hana459 bandha bandha ākrama ākrama bho bho mahāraudri śmaśānavāsini āgaccha śīghraṃ dhruṃ460 phaṭ | śmaśānavāsinībhūtinyākarṣaṇamantraḥ461 ||

ap2.­3

oṁ dhūna dhūna vidhūna vidhūna cala cala cālaya cālaya praviśa praviśa hana hana tiṣṭha tiṣṭha samayam anupālaya bho bho śmaśānapraveśini hūṁ hūṁ phaṭ phaṭ svāhā462 | śmaśānapraveśinī463 sarvabhūtinīsamayamantraḥ ||

ap2.­4

oṁ cala cala dhaka dhaka mahābhūtini {A9v} sādhakānukūlapriye sara sara visara visara kaḍḍa kaḍḍa jalpaya jalpaya bhañjaya bhañjaya raṅga raṅga464 gṛhṇa gṛhṇa hūṁ hūṁ phaṭ phaṭ hrīḥ svāhā | daṃṣṭrākarālī ||

ap2.­5

oṁ ghoramukhi śmaśānavāsini sādhakānukūle apratihatasiddhidāyike oṁ oṁ oṁ oṁ namaḥ svāhā | ghoramukhī ||

ap2.­6

oṁ jarjaramukhi cira cira cintāveśa465 sarvaśatrubhayaṃkari hana hana daha daha paca paca māraya māraya mamākālamṛtyukṣayaṃkari sarvanāgabhayaṃkari aṭṭaṭṭahāsini sarvabhūteśvari thā thā thā thā dhā dhā dhā dhā oṁ oṁ oṁ oṁ svāhā | jarjaramukhī466 ||

ap2.­7

oṁ kamalalocani manuṣyavatsale sarvaduḥkhavināśani sādhakapriye jaya jaya divyarūpiṇi hrīḥ gṛhṇa gṛhṇa jaḥ jaḥ hūṁ hūṁ phaṭ phaṭ namaḥ svāhā | kamalalocanīmantraḥ ||

ap2.­8

oṁ vikaṭamukhi daṃṣṭrākarāli jvalitalocani sarvayakṣabhayaṃkari {A10r} dhāva dhāva gaccha gaccha bho bho sādhaka kim ājñāpayasi svāhā | vikaṭamukhī ||

ap2.­9

oṁ dhudhuri karmapiśācini467 kaha kaha dhūna dhūna mahāsurapūjite chinda chinda bhinda bhinda mahākarmapiśācīni468 bho bho sādhaka kiṃ karomi hrīḥ hūṁ hūṁ phaṭ phaṭ svāhā | dhudhurī ||

ap2.­10

oṁ dhūni dhūni sara sara kaḍḍa kaḍḍa bhañjaya bhañjaya stambhaya stambhaya mohaya mohaya vidyutkarāli apratihatavarasiddhidāyike ha ha ha469 hūṁ hūṁ phaṭ phaṭ svāhā  | vidyutkarālī ||

ap2.­11

oṁ saumyamukhi ākarṣaya ākarṣaya sarvabhūtānāṃ jaya jaya bho bho mahāsādhaka470 tiṣṭha tiṣṭha samayam anupālaya sādhaka ājñāpayati svāhā | saumyamukhī ||

ap2.­12

aṣṭa­mahā­śmaśāna­praveśinī­mantraḥ471  ||

ap2.­13

athāto mahā­śmaśāna­praveśinī­mudrā­lakṣaṇaṃ vyākhyāsyāmaḥ |

anyonyamuṣṭiṃ kṛtvā tarjanīdvayaṃ prasārayet | bhūtinī­samaya­mudrā | anayaiva samayamudrayā {G5r} {A10v} āvāhanaṃ kuryāt ||

ap2.­14

aṣṭau mahā­śmaśānapraveśinīkarmapiśācīmudrā bhavati |

vāmahastamuṣṭiṃ kṛtvā tarjanīṃ prasārayet | ghoramukhīmudrā ||

ap2.­15

anyonyamuṣṭiṃ kṛtvā kaniṣṭhādvayaṃ veṣṭayet | tarjanīdvayaṃ prasārayet | vaktrapradeśe niyojayet | daṃṣṭrākarālīmudrā ||

ap2.­16

vāmahastamuṣṭiṃ kṛtvā madhyamāṃ prasārayet | jarjarīmudrā ||

ap2.­17

asyā eva mudrāyā madhyamā bhagnā anāmikāṃ prasārayet | kamalalocanīmudrā ||

ap2.­18

asyā eva mudrāyā anāmikāṃ praveśayet kaniṣṭhāṃ tu prasārayet | vikaṭamukhīmudrā ||

ap2.­19

dakṣiṇakaramuṣṭiṃ kṛtvā tarjanīṃ prasārayet | dhudhurīmudrā ||

ap2.­20

asyā eva mudrāyās tarjanīṃ bhagnāṃ kṛtvā472 madhyamāṃ pravartayet | vidyutkarālīmudrā ||

ap2.­21

dakṣiṇakaramuṣṭiṃ kṛtvā kaniṣṭhāṃ prasārayet | saumyamukhīmudrā ||

ap2.­22

aṣṭamahāśmaśānapraveśinī473 bhūtinīmudrālakṣaṇavidhivistaratantraḥ || 

ap3.

Chapter A3

ap3.­1

{A11r} athāto bhūtaḍāmaramahātantrarāje474 aṣṭau mahāśmaśāna475 praveśinībhūtinīsādhanavidhānaṃ vyākhyāsyāmaḥ ||

ap3.­2

daridrāṇāṃ hitārthāya ceṭīsādhanam uttamam ||

ap3.­3

śmaśānaṃ gatvā aṣṭasahasraṃ japet | pūrvasevā kṛtā bhavati | tataḥ sādhanam ārabheta ||

ap3.­4

rātrau śmaśānaṃ gatvā khadirasamidhānāṃ dadhimadhughṛtājyānām aṣṭasahasraṃ juhuyāt476 | tataḥ śmaśānapraveśinībhūtinī śīghram āgacchati | kiṃkarī bhavati | kṣetravāṭīkākṛṣīkarmāṇi karoti | dine dine dīnāram ekaṃ pratyahaṃ dadāti ||

ap3.­5

rātrau kṣetravāṭīkāṃ gatvā matsyamāṃsavidhinā yathoktaṃ pūjayed ekaviṃśativārān parijapya yathoktaṃ karmapiśācī {A11v} karmāṇi karoti ||

ap3.­6

rātrau śmaśāne gatvā aṣṭasahasraṃ japet | karmapiśācībhūtinī śīghraṃ saumyarūpeṇāgacchati | kiṃkarī bhavati | gṛhakarmakriyāvāda477 ghora478 karmādīni karoti ||

ap3.­7

rātrau śmaśāne gatvā aṣṭasahasraṃ {G5v} japet | karmapiśācībhūtinī śataparivāraparivṛtena śīghram479 āgacchati | āgatāyā matsyamāṃsavidhinā raktabaliṃ dadyāt | tuṣṭā bhavati | ceṭīkarmāṇi karoti || vastrayugalaṃ dīnāram ekaṃ bhaktālaṃkārāṇi dine dine ātmapañcamasya pratidinaṃ dadāti | yojanaśatād api divyastriya anīya480 dadāti | saṃkṣepeṇa ceṭīkarmāṇi yāvajjīvaṃ karoti ||

ap3.­8

bhūtaḍāmaramahātantre karmapiśācīvidhivistaratantraḥ || || 

ap4.

Chapter A4

ap4.­1

{A12r} athātaś caṇḍakātyāyanī mahāraudrabhūtinī utthāya tasmin parṣanmaṇḍale śrīmahākrodhādhipateḥ pādau śirasābhivanditvā svahṛdayam adāt |

oṁ truṃ481 hūṁ hūṁ phaṭ phaṭ svāhā | surakātyāyanī ||

ap4.­2

oṁ bhū482 jvala hūṁ phaṭ | mahākātyāyanī ||

ap4.­3

oṁ oṁ hrīḥ hrīḥ hūṁ hūṁ he he phaṭ phaṭ svāhā | raudrakātyāyanī ||

ap4.­4

oṁ rudrabhayaṃkari aṭṭaṭṭahāsini sādhakapriye mahāvicitrarūpe483 ratnākari suvarṇahaste yamanikṛntani sarvaduḥkhapraśamani oṁ oṁ oṁ oṁ484 hūṁ hūṁ hūṁ hūṁ485 śīghraṃ siddhiṃ me prayaccha hrīḥ jaḥ svāhā | caṇḍakātyāyanī mahābhūteśvarī ||

ap4.­5

oṁ yamanikṛntani akālamṛtyunivāraṇi khaḍgaśūlahaste śīghraṃ siddhiṃ dadāhi sādhaka ājñāpayati hrīḥ svāhā | rudrakātyāyanī ||

ap4.­6

{A12v} oṁ hemakuṇḍalini dhaka dhaka486 jvala jvala divyakuṇḍalabhūṣite rāvaṇamathani bhagavān ājñāpayati svāhā | kuṇḍalakātyāyanī ||

ap4.­7

oṁ bhṛkuṭimukhi kaha kaha dhāva dhāva jvala jvala hutāśanamukhi āgaccha āgaccha487 vetāḍotthāpani āviśa āviśa hūṁ hūṁ hūṁ phaṭ phaṭ phaṭ488 bhagavān ājñāpayati hrīḥ svāhā | jayamukhakātyāyanī ||

ap4.­8

oṁ pitṛmathani kaha kaha jaya jaya489 sarvāsurapūjite hūṁ jaḥ490 svāhā | sumbhakātyāyanī ||

ap4.­9

oṁ suratapriye divyalocane kāmeśvari jaganmohani subhage kāñcanamālāvibhūṣaṇi nūpuraśabdena āviśa āviśa pūra491 pūra sādhakapriye hrīḥ svāhā | śubhakātyāyanī ||

ap4.­10

aṣṭau bhūtarājñīkātyāyanīvidyāḥ {G6r} paṭhitamātreṇa sidhyanti ||

ap4.­11

athātaḥ paramarahasyātirahasya492 bhūtaḍāmaramahātantre aṣṭau bhūtakātyāyanīmudrālakṣaṇaṃ vyākhyāsyāmaḥ |

{A13r} anyonyāṅguliṃ veṣṭayitvā tarjanīṃ prasārya kuñcayet | surakātyāyanīmudrā ||

ap4.­12

anyonyāntaritaṃ kṛtvā tarjanīdvayaṃ kuñcitam | mahākātyāyanīmudrā sarvabhūtinyākarṣaṇī ||

ap4.­13

asyā eva mudrāyā madhyamāṅgulīmukhasaṃgataṃ493 kṛtvā kaniṣṭhāṃ praveśya sarvabhūtinīmāraṇakulanāśanasarvasādhakapriyakulabhūteśvarīraudrakātyāyanī494 mudrā | āsyā mudrāyā baddhamātrayā śīghraṃ sidhyati bhūtinī495 ||

ap4.­14

dvau muṣṭī pṛthak pṛthak tarjanī prasārayet | rudrakātyāyanīmudrā496 | pūjayet gandhadhūpapuṣpadīpamatsyamāṃsabaliṃ tathā497 dāpayet | sarvabhūtinyaḥ ceṭībhavanti tatkṣaṇāt498 ||

ap4.­15

ubhau muṣṭiṃ dṛḍhīkuryāt tarjanīdvayaṃ veṣṭayet | bhūtinībandhakuṇḍalakātyāyanīmudrā499  ||

ap4.­16

tathaivākṣisphoṭanī caṇḍakātyāyanīmudrā mahāsarvabhūtinīsādhanaṃ500 ||

ap4.­17

vāme haste muṣṭiṃ kṛtvā prasārya tarjanīṃ501 sarvabhūtinīsādhanamudrā sakulagotrasādhanam | {A13v} jayamukhī kātyāyanīmudrā sarvabhūtavaśaṃkarī ||

ap4.­18

anyonyamuṣṭiṃ kṛtvā kaniṣṭhādvayaṃ veṣṭayet | prasārya tajranīm aṅguṣṭhau502 kuṇḍalī | asya tarjanītrailokyākarṣaṇīmudrā | sarudrabrahmasādhanī kiṃ punaḥ kṣudrabhūtinīnām | samastadevasādhanam | śubhakātyāyanīmudrā śīghraṃ siddhipradāyikā ||

ap4.­19

ity āha bhagavān mahākrodhādhipatiḥ ||

ap4.­20

bhūtaḍāmaramahātantrarāje aṣṭau bhūtakātyāyanīmudrāvidhivistaratantraḥ503 || 

ap5.

Chapter A5

ap5.­1

athātaḥ paramarahasyātirahasya504 bhūtaḍāmaramahātantrarāje aṣṭabhūtakātyāyanīsādhanaṃ vyākhyāsyāmaḥ | ityāha ||

ap5.­2

bhūtakātyāyanī505 sādhanaṃ bhavati |

śmaśānaṃ gatvā aṣṭasahasraṃ japed divasāni {G6v} trīṇi | sarvabhūtakātyāyanī506 {A14r} śīghram āgacchati | āgatāyāḥ kapālarudhireṇārgho deyaḥ | tuṣṭā bhavati vatsa kiṃ mayā kartavyam iti | sādhakena vaktavyam | mātā bhavasveti  | mātāvat pratipālayati dharati | rājyaṃ dadāti | sarvāśāṃ paripūrayati | mahādhanapatir bhavati | pañcavarṣaśatāni jīvayati507 | yadā mriyate rājakule jāyate ||

ap5.­3

atha śrīvajradharagṛhe508 gatvā aṣṭasahasraṃ japet | tataḥ pūrvasevā kṛtā bhavati | rātrau śrīvajradharagṛhe gatvā japet | tato divyastrīrūpaṃ509 paśyati  | yaṃ varam icchati taṃ dadāti ||

ap5.­4

rātrau ekaliṅge gatvā sahasraṃ japet | ekadivasena nūpuraśabdaḥ śrūyate | dvitīyadivasena divyastrī puratas tiṣṭhati | na dūṣayati na ca bhāṣate510 | {A14v} tṛtīyadivase vācaṃ bhāṣate | bho sādhaka kim ājñāpayasi | sādhakena vaktavyam | bho devate511 | upasthāyikā bhavasveti | yāvaj jīvati tāvad upasthāyikā bhavati | pṛṣṭham āropya sumerusāgarādīni nayati | punar api vaiśravaṇagṛhe gatvā dravyam ānīya dadāti | jambūdvīpapāṭake uttamarūpāṃ kanyām ānīya dadāte | athavā devyā kāmayitavyo jīvati varṣaśatāni pañca | yadā mriyate sāmantarājakule512 jāyate ||

ap5.­5

rātrau nadīsaṅgame gatvā aṣṭasahasraṃ japet | divyastrī bhūtinī saparivāreṇāgacchati | āgatā sā ca na dūṣayitavyā na mantrāpayitavyā | tuṣṇībhāvena kāmayitavyā dine dine nityasthā bhavati pañcadīnāravastrayugalaṃ dadāti ||

ap5.­6

rātrau udyānaṃ gatvā aṣṭasahasraṃ japed divasāni trīṇi | {A15r} tṛtīye divase nūpuraśabdaḥ śrūyate | caturthe divase bhūtinīṃ paśyati | pañcame divase puratas tiṣṭhati | ṣaṣṭhe divase pañca dīnāraṃ dadāti | saptame divase svagṛhe āgacchati513 | aṣṭame divase śiraḥsthānena maṇḍalakaṃ kṛtvā gugguludhūpaṃ dattvā aṣṭasahasraṃ japet | divyabhūtinīkanyā svagṛhe āgacchati | āgatāyāḥ kāmayitavyā bhāryā {G7r} bhavati | divyamuktāhāraṃ śayane parityajya prabhāte gacchati | muktāhāreṇa gṛhītamātreṇa pañcaśatadīnāraṃ vastrayugalaṃ vā dadāti | sarvaśatrūn pātayati | sahasrāyur bhavati | yadā mriyate rājakule514 jāyate ||

ap5.­7

śūnyadevatāyatanaṃ gatvā rātrau japed aṣṭaśataṃ divasāni trīṇi | svayam eva bhūtinī mahāvabhāsaṃ515 kṛtvāṣṭaśataparivāreṇa niyatam āgacchati | āgatāyāś candanodakenārgho deyaḥ | {A15v} tuṣṭā bhavati | bhāryā bhavati | rasarasāyanaṃ dadāti | aṣṭaśataparivārasya vastrālaṃkārabhojanādīni prayacchati | pañca varṣasahasrāṇi jīvati | yadā mriyate rājakule jāyate ||

ap5.­8

rātrau rājagṛhe gatvā aṣṭasahasraṃ japet | pūrvasevā kṛtā bhavati | pañcamyāṃ rātrau karavīrakāṣṭhair agniṃ prajvālya mālatīpuṣpāṇāṃ dadhimadhughṛtāktānām aṣṭasahasraṃ juhuyāt | mahābhūteśvarī bhūtarājñī pañcaśataparivāreṇa mahānūpuraśabdena śīghram āgacchati | āgatāyāḥ kusumodakenārgho deyaḥ | vaktavyā516 | mātā bhaginī bhāryā vā bhavasveti || yadi mātā bhavati cittaṃ na dūṣayati divyakāmabhojanaṃ dadāti | suvarṇalakṣaṃ dadāti || yadi bhaginī bhavati | rājyaṃ dadāti | yojanasahasrād api striyam ānīya dadāti || yadi bhāryā bhavati divyastrīsadṛśakāmabhojanaṃ {A16r} dadāti | sarvāśāṃ paripūrayati | daśa varṣasahasrāṇi jīvati | yadā mriyate rājakule jāyate ||

ap5.­9

atha pūrṇamāsyāṃ daśasahasraṃ japet | rātrau devagṛhe gatvā udārāṃ pūjāṃ kṛtvā sakalāṃ rātriṃ japet | prabhāte niyatam āgacchati | āgatāyā rudhireṇārgho deyaḥ | tuṣṭā bhavati kiṃkarī bhavati | dine dine pañca dīnāraṃ prayacchati | kāmikabhojanaṃ dadāti | pañca varṣaśatāni jīvati ||

ap5.­10

ity aṣṭakātyāyanīsādhanavidhivistaratantraḥ || 

ap6.

Chapter A6

ap6.­1

{G7v} athāto bhūtaḍāmaramahātantrarāje ceṭīceṭakānāṃ sādhanaṃ vyākhyāsyāmaḥ  |

oṁ rāhu rāhu mahāceṭakān daridrāṇāṃ hitārthāya oṁ hūṁ hūṁ hūṁ hūṁ517 gṛhṇa gṛhṇa māṃsasiddhiṃ me prayaccha svāhā | kṛṣṇacchāgalamāṃsavikrayamantraḥ ||

ap6.­2

rātrau śmaśāne gatvā aṣṭasahasraṃ japet | sarvamāṃsavikrayakarmāṇi sidhyanti  ||

ap6.­3

tataḥ śmaśānaṃ {A16v} gatvā māṃsam aṣṭapalaṃ gṛhītvā caturdiśam avalokya mocayet | tataḥ śmaśānanivāsinī mahābhūtinī brāhmaṇarūpeṇa puratas tiṣṭhati  | bho mahāpuruṣa kim icchasi | sādhakena vaktavyam | suvarṇam icchāmi | suvarṇam aṣṭapalaṃ prayacchati | tato māṃsaṃ dātavyam | yadi na gṛhyati akṣimūrdhni sphuṭati mriyate vā ||

ap6.­4

atha maheśvaro mahādevo anekavidyādharakoṭiparivṛto ´nekāpsaraḥkiṃnaranāgamahoragānekaśatasahasraṃ tasya parṣanmaṇḍale śrīvajradharamahākrodhādhipates triḥ pradakṣiṇīkṛtya pādau śirasābhivanditvā bhagavantam etad avocat |

bhāṣayatu mahāsattvo bodhisattvo apratihataśāsanasya518 traidhātukamahārājasya sarvabhūtanāgayakṣavidyādharabhayaṃkarasya sarvavighnavināyakaduḥkhakleśanāśanasya {A17r} sarvapretavetālakaṭapūtanamāraṇasya519 maṇḍalaṃ rahasyaṃ sarvasādhanasya ||

ap6.­5

atha parṣanmaṇḍale mañjuśrī kumārabhūto mahābodhisattvo520 bhūteśvaraṃ mahādevaṃ sādhukāram adāt |

sādhu sādhu mahādeva paścime kāle paścime samaye jambudvīpakānāṃ manuṣyāṇāṃ hitārthāya sarvabhūtanāgakiṃnarayakṣaceṭīsādhanaṃ mahākrodhādhipatir vadatu  ||

ap6.­6

mantramudrāsādhanavidhivistaratantraḥ || 

ap7.

Chapter A7

ap7.­1

athātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamam |

caturasraṃ caturdvāraṃ catustoraṇasaṃyutam |
bhāgaiḥ ṣoḍaśabhir yuktaṃ vajraprākāraśobhitam ||
ap7.­2
{G8r} tatra521 madhye nyaset raudraṃ jvālāmālāsamākulam |
caturbhujaṃ mahākrodhaṃ bhinnāñjanasamaprabham ||
ap7.­3
dakṣiṇe vajram ullālya tarjayan vāmapāṇinā |
daṃṣṭrākarālavadanaṃ nāgāṣṭakavibhūṣitam ||
ap7.­4
kapālamālāmukuṭaṃ trailokyam api {A17v} nāśanam |
aṭṭaṭṭahāsamahānādaṃ trailokyādhipatiprabhum ||
ap7.­5
pratyālīḍhasusaṃsthānaṃ ādityakoṭitejasam |
aparājitaṃ pādākrāntaṃ mudrābandhena tiṣṭhati ||
ap7.­6
anāmikādvayaṃ veṣṭya tarjanīdvayaṃ kuñcayet |
kaniṣṭhāṃ madhyamāṃ caiva jyeṣṭhāṅguṣṭhenākramet ||
ap7.­7
eṣā mudrā varā jyeṣṭhā trailokyarājyasādhanī ||
ap7.­8
krodhasya purato lekhya umāpatiṃ samālikhet |
dakṣiṇena viṣṇu vāmena brahmadevatā ||
ap7.­9
uttareṇa kārttikasvāmī iśāne gaṇapatiṃ likhet |
āgneyakoṇe ādityaṃ sahasrakiraṇaṃ likhet ||
ap7.­10
nairṛtye likhet rāhur vāyavyāṃ nandikeśvaram ||
ap7.­11
bāhyamaṇḍalasaṃsthāne pūjādevīn samālikhet |
kanakavarṇasaṃsthānāṃ sarvālaṅkārabhūṣitāṃ ||
ap7.­12
īṣaddhasitarāgeṇa bhagavantaṃ nirīkṣyamāṇaṃ |
krodhasya {A18r} vāmabhāgena umādevīṃ samālikhet ||
ap7.­13
krodhasya purato lekhya śrīṃ devīṃ puṣpahastāṃ |
krodhasya dakṣiṇe bhāge tilottamāṃ samālikhet ||
ap7.­14
gṛhītadhūpahastāṃ sarvālaṅkārabhūṣitām |
krodhasya pṛṣṭhabhāgena śaśidevīṃ samālikhet ||
ap7.­15
gṛhītadīpahastāṃ divyakuṇḍalabhūṣitām |
āgneyyām ālikhed devīṃ ratnatrayabhūṣaṇatatparām ||
ap7.­16
gṛhītagandhahastām |
nairṛtyām ālikhet devīṃ vīnahastāṃ522 sarasvatīṃ ||
ap7.­17
anekagītavādyādinṛtyapāṭhasubhāṣitām523 |
vāyavyāṃ yakṣiṇīṃ likhed gṛhītaratnamālikām524 ||
ap7.­18
surasundarī nāmnā tu sarvayakṣeśvarī smṛtā |
aiśānyām ālikhed bhūtim abhūtināśa525 bhūtinīm526 ||
ap7.­19
sarvabhūteśvarīṃ rājñīṃ sarvālaṃkārabhūṣitām |
cāruvaktrāṃ viśālākṣīṃ {G8v} rūpayauvanām527 ālikhet ||
ap7.­20
suvarṇavarṇasaṃkāśāṃ nīlakuñcitamūrdhajām |
sarvāṅgaśobhanāṃ devīṃ sādhanānukūlapriyāṃ ||
ap7.­21

dvitīyasya puṭe528 |

pūrveṇālikhet śakram agneyyām agnim ālikhet |
dakṣiṇena yamarājānaṃ {A18v} nairṛtyāṃ rākṣasādhipam ||
ap7.­22
paścimena varuṇarājānaṃ vāyavyāṃ vāyudevatām |
uttareṇa kuberaṃ tu aiśāne candram ālikhet529 ||
ap7.­23
sve sve sthāne tu vinyaset tṛtīyapuṭasya ||
ap7.­24

athāto maṇḍalapraveśavidhir bhavati |

svayaṃ vajrācāryo nīloṣṇīṣabaddha530 nīlavastrayugaṃ kṛtvā vajram ullālya idaṃ brūyāt |

sarvasattvahitārthāya tatkṣaṇāt siddhipradāyakaḥ |
siddhivajramahākrodha tiṣṭha samayadevatā ||
ap7.­25

tataḥ mahākrodhamudrāṃ baddhvā praveśya evaṃ brūyāt | hūṁ phaṭ || evam uccāritamātreṇa svayaṃ krodhaḥ praviśati ||

ap7.­26

tataḥ śiṣyaṃ praveśayet | tato mahānīlavastreṇa mukhabandhaṃ kṛtvā krodhamudrāṃ baddhvā mūrdhni sthāpya vajrodakaṃ mukhe dāpayet531 |

oṁ tiṣṭha siddhi hūṁ | anena pāyayet ||

ap7.­27

oṁ praviśa krodha hūṁ hūṁ hūṁ āḥ | anena krodhāveśamantreṇāveśayet ||

ap7.­28

hūṁkāreṇa sumerum apy āvedhayet | {A19r} atītānāgatavartamānaṃ kathayati ||

ap7.­29

tataḥ puṣpāṇi kṣipet | tato mukhabandhaṃ muktvā kuladevatāṃ darśayet | nāmābhiṣekapūjā kāryā mudrāmantraṃ ca śikṣayet ||

ap7.­30

bhūtaḍāmaramahātantrarāje mahāmaṇḍalavidhivistaratantraḥ samāptaḥ || || 

ap8.

Chapter A8

ap8.­1

athāto bhūtaḍāmaramahātantrarāje vidhivistaro bhavati |

prathamaṃ tāvad dhastadvaye candramaṇḍalaṃ bhāvayet | madhye hūṁkāraṃ jvālāmālākulaṃ prabhaṃ vibhāvayet | idaṃ ca mantram uccārayet |

oṁ siddhivajra hūṁ ||

ap8.­2

tataḥ sarvapāpavināśanaṃ mantram uccārayet | hṛdaye candramaṇḍalaṃ dhyātvā raktacakāraṃ532 bindusahitaṃ533 jvālāmālākulaṃ dhyātvā idaṃ mantram uccārayet |

{G9r} oṁ hana vidhvaṃsaya nāśaya pāpaṃ534 hūṁ phaṭ ||

ap8.­3

tataḥ samanantaraṃ śūnyaṃ bhāvayet ||

ap8.­4

punaḥ kundendusphaṭikasaṃkāśaṃ bodhicittaṃ paśyet | tato madhye hūṁ aṣṭadalapadmaṃ cintayet | tasya madhye hūṁkāraṃ {A19v} jvālāmālākulaṃ bhāvayet | anena krodhāveśamantreṇāveśayet |

oṁ krodha āveśaya535 hūṁ hūṁ hūṁ aḥ ||

ap8.­5

tataḥ krodhāveśamudrāṃ baddhvā idaṃ mantram uccārayet |

oṁ vajra āveśa536 āveśaya pātaya hūṁ ||

ap8.­6

tataḥ svaṃ devatākāyaṃ cintayet ||

ap8.­7

tataḥ krodhādhipatiḥ krodharājamudrayā ṣaḍaṅgavinyāsaṃ kuryāt |

oṁ hana vajra hūṁ | śiraḥ || 

oṁ daha vajra hūṁ | śikhā || 

oṁ dīptavajra hūṁ | netram || 

oṁ vajraroṣa hūṁ | hṛdayam || 

oṁ dṛḍhavajra hūṁ | kavacaḥ || 

oṁ hana daha paca krodhavajra sarvaduṣṭān māraya hūṁ phaṭ | astraṃ || 

evaṃ krodharājasya ṣaḍaṅgavinyāsaṃ kuryāt ||

ap8.­8

tato maṇḍaladevatāhṛdayam537 āvāhayet | anyonyāntaritaṃ kṛtvā tarjanīdvayaṃ kuñcayet | anena mudrāmantreṇa yojayet |

oṁ vajradhara mahākrodha samayam anupālaya śīghram āgaccha hrīḥ jaḥ hūṁ phaṭ phaṭ svāhā  || 

{A20r} anena sarvadevatām āvāhayet ||

ap8.­9

oṁ sarvadevatā prasīda hūṁ | arghaḥ ||

ap8.­10

oṁ nāśaya sarvaduṣṭān daha paca bhasmīkuru hūṁ hūṁ phaṭ phaṭ538 | ākṣepamantraḥ ||

ap8.­11

oṁ vajramahākrodha mahācaṇḍa bandha bandha daśadiśā hūṁ phaṭ | diśābandhaḥ  ||

ap8.­12

oṁ bhūr bhuvaḥ svaḥ | mahādevaḥ || 

oṁ ā śrīcakrapāṇaye svāhā | viṣṇuḥ || 

oṁ devagurudevācāryāya svāhā | prajāpatiḥ || 

oṁ hrīḥ krauñcaśaktidhāriṇe phaṭ svāhā | kumāraḥ || 

oṁ grūṃ gaṇapataye svāhā | gaṇapatiḥ || 

oṁ śrī svaḥ sahasrakiraṇāya svāhā | ādityaḥ || 

oṁ nandīśvarāya539 naṭṭa naṭṭa hrīḥ svāhā | nandi540 || 

oṁ candraśatruparākramāya hūṁ phaṭ svāhā | rāhuḥ || 

oṁ candrāya śrīḥ svaḥ svāhā | {G9v} candraḥ ||

ap8.­13

atha pūjādevīnāṃ541 hṛdayāni bhavanti || 

oṁ sprūṃ542 namaḥ | umādevyāḥ || 

oṁ śrī namaḥ | śrīdevyāḥ || 

oṁ śrī jaṃ namaḥ | śaśidevyāḥ || 

oṁ śrī543 namaḥ | tilottamā || 

oṁ {A20v} śrī svaḥ namaḥ | rambhā || 

oṁ sarasvatyai gādaya544 sarvaṃ svāhā | sarasvatī || 

oṁ yakṣeśvarī kṣīṃ svāhā | surasundarī545 || 

oṁ subhūti546 hrīḥ547 | bhūti548 ||

ap8.­14

tato bhūtinīdvārapālikā bhavanti |

oṁ āḥ śrī vāṃ māṃ svāhā549 ||

ap8.­15

pūrvavad aṣṭau mahābhūtinīhṛdayāni ||

ap8.­16

bhūtaḍāmaramahātantrarāje siddhimaṇḍalavidhivistaratantraḥ samāptaḥ || 

ap9.

Chapter A9

ap9.­1

550 athāto bhūtaḍāmaramahātantrarāje mudrālakṣaṇo vidhivistaro bhavati |

anyonyāṅgulīṃ veṣṭayitvā tarjanīdvayaṃ prasārayet tarjanīṃ sūcīkṛtvā | padmāsanamudrā ||

ap9.­2

anyonyamuṣṭiṃ kṛtvā tarjanīdvayaṃ veṣṭayet | krodhāveśamahāmudrā | trailokyaṃ kṣaṇam āveśayet551 ||

ap9.­3

atha ṣaḍaṅgamudrā bhavanti |

anyonyamuṣṭiṃ kṛtvā madhyamāṅgulyau prasārayet | śiromudrā ||

ap9.­4

asyā eva mudrāyā madhyamāṅgulyau praveśayet tarjanīśūcīkṝtvā | śikhā mudrā  ||

ap9.­5

asyā eva mudrayāṅguṣṭhau {A21r} pārśvato dakṣiṇāṅguṣṭhaṃ dakṣiṇanetraṃ vāmāṅguṣṭhaṃ vāmanetraṃ yojayet | netramudrā ||

ap9.­6

anyonyamuṣṭiṃ kṛtvā kaniṣṭhādvayaṃ veṣṭayet | tarjanī prasārayet | hṛdayamudrā ||

ap9.­7

asyā eva mudrayā tarjanī kuṇḍalaṃ kṛtvā kavacamudrā ||

ap9.­8

asyā eva mudrayā tarjanī prasārya astramudrā ||

ap9.­9

uttānam añjaliṃ kṛtvā jyeṣṭhāṅgulau pārśvataḥ | arghamudrā ||

ap9.­10

anyonyamuṣṭiṃ kṛtvāṅguṣṭhau prasārayet | ākṣepamudrā ||

ap9.­11

anyonyamuṣṭiṃ kṛtvā pṛthak pṛthag vāmatarjanīṃ prasārya bāhumūle sthāpayet | dakṣiṇāṅguṣṭhena kanīyasīnakham ākramya śeṣāṅguliṃ prasārayet | dakṣiṇabāhumūlena nikṣipet | diśābandhamudrā ||

ap9.­12

atha mahādevamudrā bhavati |

uttānam añjaliṃ kṛtvā tarjanyanāmikāṃ bhagnāṃ kuryāt | rudrasya bhagnamudrā  ||

ap9.­13

{A21v} uttānam añjaliṃ kṛtvā tarjanīdvayaṃ veṣṭyākuñcayet | nārāyaṇasya śaṅkhamudrā ||

ap9.­14

anyonyāṅguliṃ veṣṭya kaniṣṭhāṃ prasārayet | prajāpateḥ kamaṇḍalumudrā ||

ap9.­15

vāmahastamuṣṭiṃ kṛtvā madhyamāṅguliṃ prasārayet | krauñcamathanaśaktimudrā  ||

ap9.­16

vāmahastamuṣṭiṃ kṛtvā tarjanīmadhyamāṅgulyau prasārayet | tarjanīṃ saṃkucya madhyamāṅgulimadhyaparva dhārayet | gaṇapatiparaśumudrā ||

ap9.­17

uttānam añjaliṃ kṛtvā svastikaṃ tatra kārayet | vāmakanīyasīṃ bhagnāṃ kṛtvāṅguṣṭhamūrdhni sthāpayet | vāmāṅguṣṭhamūrdhni dakṣiṇāṅguṣṭham api | ādityasya rathamudrā ||

ap9.­18

dakṣiṇaṃ hastaṃ prasārya tarjanyanāmikāṃ bhagnāṃ kṛtvā | rāhumudrā ||

ap9.­19

dakṣiṇahastaṃ naṭyākāreṇa kṛtvā mūrdhni sthāpya vāmahastamuṣṭiṃ kṛtvā tarjanīṃ madhyamāṃ ca prasārayet | jyeṣṭhāṅguṣṭhena kanīyasyanāmikāṃ naṭyenākarṣayet | nārteśvaramudrā ||

ap9.­20

{A22r} anyonyamuṣṭiṃ kṛtvā pṛthak pṛthak kanīyasīṃ veṣṭayet552 | candrasya mudrā ||

ap9.­21

atha umādevyā mudrā bhavati |

ubhayahastayor bhogākāreṇa saṃdarśaṃ kṛtvā mūrdhni sthāpayet ||

ap9.­22

atha śrīdevyā mudrālakṣaṇaṃ bhavati |

sampuṭāñjalim ākāśadeśe kṣipet ||

ap9.­23

atha śasīdevyā mudrā bhavati |

anyonyamuṣṭiṃ kṛtvā tarjanīṃ veṣṭayet | śeṣadīpaśikhākāreṇa bhrāmayen nṛtyayogata[ḥ] ||

ap9.­24

atha ratnabhūṣaṇīmudrā bhavati |

anyonyamuṣṭiṃ kṛtvā tarjanīdvayaṃ prasārayet | tarjanīṃ ratnākāreṇa lalāṭadeśe sthāpya mālābandhataḥ553 | ratnabhūṣaṇīmudrā || mantra | oṁ ratnaśriye {A22v} svāhā ||

ap9.­25

atha sarasvatyā mudrā bhavati |

anyonyāṅguliṃ veṣṭya tarjanīdvayaṃ prasārya mukhe sthāpayet ||

ap9.­26

atha tilottamāyā mudrā bhavati |

anyonyāṅgulim antaritaṃ kṛtvā tarjanīṃ śirasi dhārayet ||

ap9.­27

atha rambhāyā mudrā bhavati |

anyonyahastaṃ khaṭākāreṇa554 hṛdaye sthāpayet ||

ap9.­28

atha sarvayakṣeśvarīsurasundarīmudrā bhavati |555

anyonyamuṣṭiṃ kṛtvā kaniṣṭhādvayaṃ prasārayet kaniṣṭhākuṇḍalīṃ556 kṛtvā ||

ap9.­29

atha bhūtinīmudrā bhavati |

anyonyamuṣṭiṃ kṛtvā kaniṣṭhādvayaṃ veṣṭayet tarjanīkuṇḍalīkṛtvā ||

ap9.­30

atha sarvabhūteśvarībhūtarājñīmudrā bhavati |

anyonyamuṣṭiṃ kṛtvā tarjanīdvayaṃ veṣṭayet ||

ap9.­31

aṣṭau bhūtinīmudrāḥ ||

ap9.­32

iti bhūtaḍāmaratantrarāje mahāmaṇḍalamudrālakṣaṇavidhivistaratantraḥ || 

ap10.

Chapter A10

ap10.­1

atha bāhyatṛtīyapuṭasya hṛdayamantravidhivistaro bhavati |

oṁ śakrāya svāhā | pūrva indrasya mantraḥ ||

ap10.­2

oṁ agnaye svāhā | āgneyyām agner agniḥ ||

ap10.­3

oṁ yamāya svāhā | yāmyāṃ yamaḥ ||

ap10.­4

oṁ rākṣasādhipataye jaya jaya svāhā | nairṛtye rākṣasādhipatiḥ ||

ap10.­5

{A23r} oṁ varuṇāya nāgādhipataye hana hana svāhā | paścime varuṇaḥ ||

ap10.­6

oṁ vāyave cala cala svāhā | vāyavyāṃ vāyudevatā ||

ap10.­7

oṁ kuberāya yakṣādhipataye | uttare vaiśravaṇa ||

ap10.­8

oṁ candrāya svāhā | īśāne candraḥ ||

ap10.­9

oṁ īśānāya svāhā | aiśānyām īśānaḥ ||

ap10.­10

atha vāyumaṇḍalamudrālakṣaṇavidhivistaro bhavati |

dakṣiṇahastam uttānaṃ557 kṛtvā jyeṣṭhāṅguṣṭhena {A23v} kanyasāyā nakham ākramya śeṣāṅguliṃ vicalāṃ kṛtvā indrasya mudrā ||

ap10.­11

vāmahastam uttānaṃ kṛtvā kiṃcic cārayet | agnimudrā ||

ap10.­12

dakṣiṇamuṣṭiṃ kṛtvā tarjanīṃ prasārayet | yamasya daṇḍamudrā ||

ap10.­13

dakṣiṇamuṣṭiṃ kṛtvā tarjanīṃ madhyamāṃ prasārayet | rākṣasasyādhipasya khaḍgamudrā ||

ap10.­14

vāmahastamuṣṭiṃ kṭvā tarjanī†maṇḍaṃ† prasārayet tarjanīṃ kuṇḍalīṃ kṛtvā | varuṇasya pāśamudrā ||

ap10.­15

vāmahastaṃ mūrdhni muṣṭiṃ kṛtvā tarjanīṃ madhyamāṃ prasārayet |vāyoḥ patākamudrā ||

ap10.­16

 ||558

ap10.­17

dakṣiṇahastamuṣṭiṃ kṛtvāṅguṣṭhena kanyasānakham ākramya śeṣāṅguliṃ prasārayet | īśvarasya triśūlamudrā ||

ap10.­18

atha pūrṇamudrā bhavati |

sampuṭāñjaliṃ kṛtvā pūrṇamudrā bhavati || oṁ siddhivajra {A24r} āpūraya āpūraya hūṁ | pūrṇasya mantraḥ ||

ap10.­19

atha siddhyākarṣaṇamudrā |

anyonyamuṣṭiṃ kṛtvā kaniṣṭhādvayaṃ veṣṭayet | tarjanī[ṃ] prasarya kuṇḍalī[ṃ] kṛtvā siddhyākarṣaṇamudrā ||

ap10.­20

mantraḥ | oṁ vajraroṣa mahākrodha siddhyākarṣaṇāya hūṁ jaḥ | siddhyākarṣaṇamantraḥ ||

ap10.­21
krodhasiddhi mahārāja siddha samayaśāsane |
sidhyantu sarvadevatāḥ śīghraṃ siddhim anuttarām || 

anena vajram ullālya idam559 uccārayet ||

ap10.­22

atha bhūtāsanamudrā bhavati |

vāmahastam uttānaṃ kṛtvā jyeṣṭhāṅguṣṭam ucchritam560 | dakṣiṇahastamuṣṭinā vāmāṅguṣṭhaṃ gṛhnīyād dakṣiṇāṅguṣṭhena ucchritena561 | aparājitam ākramya vajradharabhūtāsanamudrā ||

ap10.­23

oṁ jaya jaya mahākrodhādhipate krodharāja idaṃ {A24v} bhūtāsanaṃ darśaya darśaya rakṣaya rakṣaya svāhā | āsanamantraḥ ||

ap10.­24

atha parṣad562 devatāyā āsanamudrā bhavati |

sampuṭāñjaliṃ kṛtvā sarvāṅguliṃ [vi]ralīkṛtvā padmamudrā ||

ap10.­25

oṁ padmodbhavaniṣaṇṇīyaṃ sarvadevatānāṃ svāhā | sarvadevatāsanaṃ padmamudrāmantraḥ ||

ap10.­26

asyām eva padmamudrāyāṃ dvāv aṅguṣṭhau cārayet | sarvadevatāvisarjanamudrā  ||

ap10.­27

mantraḥ | oṁ sara sara visara visara gaccha gaccha sarvadevatāḥ śrīvajradharaḥ samājñāpayati svāhā | visarjanamantraḥ ||

ap10.­28
sarvasiddhi mahākrodha sukhasiddhipradāyaka |
dattvā ca mantriṇe siddhiṃ563 gaccha siddhiṃ anuttarām || 

anena stotreṇa stunuyāt ||

ap10.­29

bhūtaḍāmaramahātantrarāje siddhimahāmaṇḍalasya sarvadevatāyā mudrāvidhivistaratantraḥ || 

ap11.

Chapter A11

ap11.­1

{A25r} atha khalu vajrapāṇir mahākrodhādhipatir idam uvāca |

asya maṇḍalasya darśanamātreṇa traidhātukarājyaṃ prāpnoti | vajradharajāpamātreṇa ca vajradharasamo bhavati | asiddhe cāturdvīpakacakravartī bhavati | śrīvajradharamahākrodhādhipatināmoccāritamātreṇa sarvabhūtāś ceṭakā bhavanti  ||

ap11.­2

atha mantrīṇāṃ kruddhamātreṇa {G11v} sarvalaukikadevatāḥ śatakhaṇḍaṃ viśīryante | sarvadevanāgayakṣā dṛṣṭamātreṇa mriyante | sarvalaukikadevatāś ca hūṁkāramātreṇa prapalāyante ||

ap11.­3

atha śrīvajradharakrodhādhipateḥ pūrvasevā bhavati |

ātmarakṣāmantram api lakṣaṃ japet kṣipraṃ sidhyati ||

ap11.­4

atha śrīvajradharaṃ sādhayitukāmo {A25v} māsam ekaṃ trisandhyaṃ sahasraṃ japet | atha pūrṇamāsyāṃ yathāvibhuvat pūjāṃ kṛtvā krodhamudrāṃ baddhvā sakalarātriṃ japet | tataḥ prabhāte bhūḥ kampate | mudrā jvalati | jvalitamātreṇa vajradharasadṛśo bhavati | ajarāmaradivyarūpī bhavati ||

ap11.­5

atha umādevīṃ564 sādhayitukāmaḥ | umādevīṃ vāmapādenākramyāyutaṃ japet | svayam eva devy āgacchati | sarvadravyarasarasāyanaṃ dadāti | bhāryā bhavati | yadi na sidhyati tadā viṣarudhireṇa lepayet | vāmapādenākramyedaṃ krodhamantram uccārayet | oṁ hana hana vajramā[ra]ya amukaṃ hūṁ hūṁ phaṭ | anena krodhasahitena aṣṭasahasraṃ japet | jāpamātreṇa śiraḥ sphuṭati śuṣyati mriyate vā | imaṃ krodhamantraṃ sarvamāraṇeṣu565 yojayet ||

ap11.­6

atha śrīdevīṃ sādhayitukāmaḥ | {A26r} śrīdevīṃ vāmapādenākramyāyutaṃ japet | śrīdevy āgacchati | āgatāyāḥ kusumāsanaṃ dadyāt | svāgatam iti vaktavyam | mama bhāryā bhavasveti | yatheṣṭaṃ kāmayitavyā566 | rājyaṃ dadāti ||

ap11.­7

bhairavīṃ vāmapādenākramāyutaṃ japet | svayam eva svarūpeṇāgacchati | ceṭīkarmāṇi karoti ||

ap11.­8

cāmuṇḍāṃ vāmapādenākramyāyutaṃ japet | cāmuṇḍā śīghram āyāti | cāmuṇḍā vaśyavidheyā567 bhavati ||

ap11.­9

evaṃ vividhasarvamātṛsādhanaṃ568 śīghraṃ sidhyati ||

ap11.­10

bhūtaḍāmaramahātantrarāje prathamasādhanavidhivistaratantraḥ samaptaḥ ||

ap12.

Chapter A12

ap12.­1

namaś caṇḍavajradharāya || 

athāto duratikramasādhanasya mahāraudrātiraudrasya sarvārthasādhanasya karmaṃ bhavati569 |

ekaliṅgaṃ gatvā liṅgaṃ vāmapādenākramya {G12r} {A26v} aṣṭasahasraṃ japed divasāni sapta | tato mahādeva āgacchati | yadi nāgacchati tatkṣaṇād eva mriyate ||

ap12.­2

nārāyaṇam vāmapādenākramya aṣṭasahasraṃ japed divasāni sapta | śīghram āgacchati | yadi nāgacchati śiraḥ sphuṭati mriyate | asya nārāyaṇo vaśavidho bhavati | kiṃkaro bhavati ||

ap12.­3

brahmāṇaṃ vāmapādenākramyā570 ṣṭasahasraṃ japed divasāni sapta | śīghram āgacchati | yadi nāgacchati śuṣyati mriyate vā | kiṃkaro bhavati ||

ap12.­4

śakraṃ vāmapādenākramya aṣṭasahasraṃ japed divasāni sapta | niyatam āgacchati | asya śakraḥ kiṃkaro bhavati | ūrvaśīm ānīya571 dadāti | yadi nāgacchaty mūrdhni sphuṭati | śatakhaṇḍaṃ viśīryate | sakulagotraṃ vinaśyati572 ||

ap12.­5

kumāraṃ vāmapādenākramya aṣṭasahasraṃ japed divasāni sapta | śīghram āgacchati | {A27r} kumāraḥ kiṃkaro bhavati | sarve kumāragrahāś ceṭakā bhavanti | amukaṃ jīvayati | amukaṃ mārayati ||

ap12.­6

gaṇapatiṃ vāmapādenākramyā573 ṣṭasahasraṃ japed divasāni sapta | śīghram āgacchati | yadi nāgacchati mriyate574 | sarve vināyakāḥ kiṃkarā bhavanti ||

ap12.­7

ādityaṃ vāmapādenākramya aṣṭasahasraṃ japed divasāni sapta | śīghram āgacchati | rājyaṃ dadāti ||

ap12.­8

candraṃ vāmapādenākramyā575 ṣṭasahasraṃ japed divasāni sapta | śīghram āgacchati576 | suvarṇapalaśataṃ577 dadāti | asya578 candro vaśavidho bhavati ||

ap12.­9

bhairavaṃ vāmapādenākramyā579 ṣṭasahasraṃ japed divasāni sapta580 | punā rātrāv581 udārāṃ pūjāṃ kṛtvā mahāmāṃsena dhūpayitvā mahāmāṃsena582 naivedyaṃ {A27v} dattvā mahātailena dīpaṃ prajvālya punar ardharātrisamaye mahānādaṃ pramuñcati583 | aṭṭaṭṭahāsenottiṣṭhati584  | bhoḥ puruṣa bhakṣayāmīti vadati | na bhetavyam | yadi kadācit bhayaṃ585 bhavati hūṁkāraṃ dadyāt | svastho bhavati | bhairavo vaśyavidho bhavati | traidhātukarājyaṃ dadāti | hūṁkāramātreṇa sarvalaukikadevatāṃ nāśayati ||

ap12.­10

narteśvaraṃ vāmapādenākramyā586 ṣṭasahasraṃ japed divasāni sapta | tatkṣaṇād eva {G12v} āgacchati | kiṃkaro bhavati587 | yadi nāgacchati mriyate588 ||

ap12.­11

mahākālaṃ vāmapādenākramyā589 ṣṭasahasraṃ japed divasāni sapta | sagaṇaparivāreṇāgacchati | yadi nāgacchati tatkṣaṇād eva590 mriyate | mahākālaś ceṭako bhavati ||

ap12.­12

caturmūrtīśvarāyatanaṃ591 gatvā vāmapādenākramyāyutaṃ {A28r} japed divasāni sapta | sagaṇaparivāreṇāgacchati | yadi nāgacchati mriyate | sarvākāraparicārako bhavati | pṛṣṭham āropya svargam api nayati | ūrvaśīm ānīya dadāti | divyarasarasāyanaṃ dadāti ||

ap12.­13

idam āha bhagavān śrīvajradharakrodhādhipatiḥ ||

ap12.­14

bhūtaḍāmaramahātantrarāje kiṃkarasādhanavidhivistaratantraḥ || 

ap13.

Chapter A13

ap13.­1

athāto ´parimitabalaparākramasya traidhātukanamaskṛtasya ceṭīkāsādhanaṃ pravakṣyāmi svayaṃ krodhena bhāṣitaṃ mānuṣyāṇāṃ hitārthāya nānāsiddhim uttamam | ālasyapāpakāriṇāṃ mṛṣāvādinām api sidhyati592 kiṃ punaḥ śāntivartānirāmṛṣ[ṭ]abrahmacaryeṇa sadā sthitānāṃ593 nityaṃ krodhajāpinām ||

ap13.­2
paramantreṇākarṣaṇaṃ na yujyate bhūtinīnāṃ |
{A28v} nāginīnāṃ yakṣiṇīnāṃ yadīcchet594 siddhim uttamām ||
ap13.­3
sādhakānāṃ hitārthāya upasthāyikā ucyante |
prathamaṃ sādhanaṃ kṛtvā dvitīye siddhim uttamām595 ||
ap13.­4

śubhavidyādharādikhaḍgapater vasuvṛṣṭimahānidhicintāmaṇibhadraghaṭakādīni ucyante | yakṣiṇīsādhanaṃ ca piśācī śālabhañjikā ityevamādayaḥ siddhā kiṃ punar itare596 | iti uktavān budhaḥ597 | bhūtinī ceṭa598 ceṭikānāṃ nāgakiṃnaram eva ca sidhyante tatkṣaṇād eva itaretarāṇi ca | bhūtaḍāmaramahātantrarāje sarvatra tatkṣaṇād eva niyatam asmin sidhyati śīghraṃ yadīcchati sādhakaḥ ||

ap13.­5
ācāryanindakāḥ sarve svadevatām api nindakāḥ599 |
mantrajāpī mahākruddhaḥ saddharmapratikṣepakaḥ ||
ap13.­6
sarvatra samayabhraṃśī nāstiko mantravarjitaḥ |
tatkṣaṇamātreṇa sidhyet600 svayaṃ krodhena bhāṣitam ||
ap13.­7

{A29r} ity āha bhagavān śrīvajradharamahākrodhādhipatiḥ ||

ap13.­8

athāto ´parāṇy api601 rahasyātirahasyabhūtaḍāmaramahātantrarāje {G13r} sādhanāni602 bhavanti | prathamaṃ tāvat paṭhitamātreṇa sidhyati sarvaceṭaceṭīnāṃ kiṃkarakiṃkarīṇām | śrīvajradharamahākrodhādhipater603 jāpamātreṇa śīghraṃ sidhyati ||

ap13.­9

atha mantrapadāni siddhāni vighnanāśanam |

oṁ hrīḥ hūṁ kaḍḍa kaḍḍa amukaṃ hūṁ hūṁ hūṁ jaḥ ||

ap13.­10

anena krodhasahitena jāpo deyaḥ | aṣṭaśatajāpamātreṇa śīghram āgacchanti | sarve ceṭaceṭikā bhavanti604 | yadi śīghraṃ nāgacchanti akṣimūrdhni sphuṭanti | sakulagotraṃ vinaśyanti ||

ap13.­11

bhūtinīpratimām ālikhya gorocanena vāmapādenākramya aṣṭasahasraṃ japet | tatkṣaṇād eva hāhākāraśabdenāgacchati | marāmi {A29v} marāmi | bho sādhaka kim ājñāpayasi | sādhakena vaktavyaṃ | bho605 bhūtini āsmākaṃ ceṭī bhavasveti | śata varṣāṇi ceṭīkarmāṇi karoti ||

ap13.­12

bhūrjapatre gorocanena bhūtinī606 pratimāṃ likhya vāmapādenākramya aṣṭasahasraṃ607 japet | tatkṣaṇād evāgacchati | yadi tatkṣaṇād eva nāgacchati sarṣapena mukhaṃ tāḍayet | uccaiḥsvareṇa krośati śuṣyati bhūtinī | jvareṇa mriyate | pratyānayanaṃ ghṛtamadhunā tāḍayet | punar jīvati | asya bhūtinī dāsīkarmāṇi karoti | asya sādhakasya ātmatṛtīyasya vastrālaṃkārabhojanāni pradidinaṃ dadāti ||

ap13.­13

vihāradvāre gatvā aṣṭasahasraṃ japet | asya kuñjaramati nāma bhūtinī āgacchati | āgatāyā baliṃ dāpayet | vatsa kiṃ mayā kartavyam | sādha[kena vaktavyam |] {A30r} mātā me bhavasveti | mātṛvat paripālayati | ātmanā pañcamasya vastrālaṃkārabhojanāni prayacchati608 ||

ap13.­14

bhūtaḍāmaramahātantrarāje609 ceṭīsādhanavidhivistaratantraḥ610 || 

ap14.

Chapter A14

ap14.­1

athātaḥ paramarahasyātirahasyabhūtaḍāmaramahātantrarāje611 bhūtinīsādhanavidhivistaraṃ pravakṣyāmi svayaṃ krodhena bhāṣitam | daridrāṇāṃ hitārthāya nānāsiddhiprasādhanam ||

ap14.­2

tadyathā | bhūtinīnāmāni bhavanti | vibhūṣaṇī kuṇḍalahāriṇī siṃhārī hāsinī naṭī rati kāmeśvarī devī ||

ap14.­3

aṣṭau bhūtinīsādhanaṃ bhavati saṃkṣepataḥ | bhāryā mātā bhaginī612 ca ||

ap14.­4

atha vibhūṣaṇī sādhanaṃ bhavati |

campakavṛkṣe gatvā rātrau trīṇi divasāni aṣṭasahasraṃ japet | {G13v} jāpānte udārāṃ pūjāṃ kṛtvā gugguludhūpaṃ dattvā japet613 | tato ardharātreṇa vibhūṣaṇī {A30v} niyatam āgacchati | āgatāyāś candanodakenārgho deyaḥ | tuṣṭā bhavati614 | mātā bhaginī bhāryā bhavati | yadi mātā bhavaty aṣṭaśataparivāreṇa vastrālaṃkārabhojanādīni prayacchati | yadi bhāryā bhavati dīnārasahasraṃ615 dadāti | rasarasāyanaṃ dadāti | yadi bhaginī bhavati yojanasahasrād api divyastriyam ānīya dadāti | divyarasarasāyanadivyanidhānaṃ dadāti ||

ap14.­5

atha kuṇḍalahāriṇīsādhanaṃ bhavati616  |

rātrau śmaśānaṃ gatvāyutaṃ japet | jāpānte kuṇḍalahāriṇī bhūtinī niyatam āgacchati | āgatāyā rudhireṇārgho deyaḥ | tuṣṭā bhavati | sādhakena617 vaktavyaṃ  | mātā bhavasveti | mātṛvat pratipālayati ||

ap14.­6

atha siṃhārī sādhanaṃ bhavati |618

rātrāv ekaliṅgaṃ gatvāyutaṃ japet | svayam eva devy āgacchati | bho {A31r} bho sādhaka kiṃ karomīti | sādhakena vaktavyam | bhāryā bhavasveti | divyarasarasāyanaṃ dadāti | dīnārān aṣṭa vastrayugalaṃ ca dadāti ||

ap14.­7

atha hāsinīsādhanaṃ bhavati |

vajrapāṇigṛhe gatvā vajrapāṇisaṃnidhau619 likhitaṃ vā pratimāṃ vā karavīrapuṣpaprakaraṃ dattvā japet | tāvaj japed yāvad ardharātraṃ svayam eva vajradharagṛhe śīghram āgacchati | āgatāyā raktacandanodakenārgho deyaḥ | sādhaka kim ājñāpayasi | sādhakena vaktavyaṃ  | kiṃkarī bhavasveti | nityānubaddhā bhavati | vastrālaṃkārabhojanāni prayacchati | tāni niravaśeṣaṃ vyayīkartavyāni620 | yadi kiṃcit sthāpayati bhūyo na bhavati | rātrau divyavimānam utpadyate ||

ap14.­8

atha naṭīsādhanaṃ bhavati |

nadīsaṅgame gatvā aṣṭasahasraṃ621 japet divasāni sapta | saptame divase udārāṃ pūjāṃ kṛtvādityāstaṃgatamātreṇa {A31v} japet | candanadhūpaṃ dattvā tāvaj japet yāvad ardharātram | tato ´rdharātre śīghram āgacchati | āgatā kāmabhogyā622 bhavati | bhāryā bhavati | divyasuvarṇapalaśataṃ śayane parityajya prabhāte gacchati623 | evaṃ dine dine nityasthā bhavati | niravaśeṣaṃ624 vyayīkartavyaṃ | yadi kiṃcit sthāpayati bhūyo na bhavati625 ||

ap14.­9

{G14r} athāto mahāceṭīsādhanavidhivistaraṃ pravakṣyāmi nānāsiddhisādhanaṃ626 |

nāmoccāraṇamātreṇa dhruvaṃ sidhyati | śāśvatam iti | na jāpo na homo na pūrvasevā prajāyate627 | sidhyate tatkṣaṇād eva vajrapāṇivaco yathā ||

ap14.­10

atha ratisādhanaṃ bhavati |

rātrau svagṛhadvāre gatvā628 japed divasāni trīṇi | niyatam āgacchati | ceṭīkarmāṇi karoti | sarvabījakṛṣikarmāṇi {A32r} karoti | gṛhasaṃkarādīni ca  ||

ap14.­11

atha kāmeśvarīsādhanaṃ bhavati |

māṃsāhāreṇa mātṛkāsthāne gatvā rātrau matsyamāṃsavidhinā japo deyaḥ sahasravārān divasāni sapta | niyatam āgacchati | āgatāyā pāya629 rudhireṇārgho deyaḥ | kiṃ svāmin ājñāpayasi | sādhakena vaktavyam | bho devi asmākaṃ bhāryā bhavasveti | bhāryā bhavati | sarvāśāṃ paripūrayati | rājyaṃ dadāti  ||

ap14.­12

atha devīsādhanaṃ bahvati |

rātrau devagṛhe630 śayyāṃ kalpayet | sitacandanajātipuṣpeṇa arcayet | gugguludhūpaṃ dattvā aṣṭasahasraṃ631 japet | jāpānte niyatam āgacchati | āgatāyā āliṅganaiś cumbanair yatheṣṭaṃ kāmayitavyā | divyakanakavarṇā kumārī sarvālaṃkārabhūṣitā bhāryā bhavati | aṣṭau {A32v} dīnāravastrayugalaṃ dadāti | svaparijanasya kāmikabhojanaṃ prayacchati | asya vaiśravaṇagṛhe dravyam ānīya dadāti ||

ap14.­13

rahasye tāni japet | jāpānte sidhyati632 muhur muhuḥ | ity āha bhagavān ||

ap14.­14

bhūtaḍāmaramahātantrarāje aṣṭau bhūtinīsādhanavidhivistaratantraḥ || 

ap15.

Chapter A15

ap15.­1

namaḥ śrīvajradharamahābalaparākramasya || 

athāto vajradharo633 duratikramasādhanasya sarvadevamāraṇaṃ mantrapadaṃ bhāṣate sma ||

ap15.­2

oṁ hana hana sarvaṃ māraya vajrajvāle hūṁ phaṭ || 

athāsmin bhāṣitamātre trisāhasramahāsāhasro lokadhātus tīkṣṇena vajrajvālena āpūrito 'bhūt ||

ap15.­3

hūṁ hana phaṭ || 

athāsmin bhāṣitamātre brahmāviṣṇumaheśvarāṇāṃ sarvalaukikadevatānāṃ {G14v} aneka634 vidyādharanāgayakṣabhūtapretāpsarapiśācānāṃ gandharvakiṃnaramahoragagaruḍānāṃ635 sarvadevatānāṃ śatakhaṇḍaṃ māritā bhūtāḥ ||

ap15.­4

atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvo savismayam evam āha |

sādhu {A33r} sādhu śrīvajradhara mahā636 krodhādhipati paścime kāle paścime samaye sarvaduṣṭadevatānāṃ nigraham iti ||

ap15.­5

athāpsaraso devakanyā utthāya tasmin parṣanmaṇḍale śrīvajradharasya pādau637 śirasābhivanditvā svahṛdayam adaduḥ |

oṁ śrīṃ638 | śaśidevī || 

oṁ śrī | tilottamā || 

oṁ śrīṃ639 | kāñcanamālā  || 

oṁ śrīṃḥ | kuṇḍalahāriṇī640 || 

oṁ hūṁ | ratnamālā641 || 

oṁ saḥ642 | rambhā || 

oṁ śrūṃ643 | ūrvaśī || 

oṁ vāṃ | śrībhūṣaṇī ||

ap15.­6

athāpsarasaḥ siddhisādhanavidhivistaro bhavati |

parvataśikharam āruhya lakṣaṃ japet | siddho bhavati | tataḥ paurṇamāsyāṃ yathāvibhavataḥ pūjāṃ kṛtvā ghṛtapradīpaṃ prajvālya sakalāṃ rātriṃ japet | prabhāte svayam evāgacchati | āgatāyāś candanodakenārgho deyaḥ | vācaṃ niścārayati | sādhakena vaktavyaṃ mama bhāryā bhavasveti | siddhadravyarasarasāyanāni prayacchati | asya rasāyanena varṣasahasraṃ jīvati ||

ap15.­7

atha tilottamāsādhanaṃ bhavati |

candanakṣīrāhāreṇa644 maṇḍalakaṃ kṛtvāyutaṃ645 japed divasāni sapta | saptame divase udārāṃ pūjāṃ kṛtvā śuklāṣṭamyāṃ parvatamūrdhni646 sakalāṃ rātriṃ japet | prabhāte {A33v} niyatam āgacchati | īṣaddhasitarāgeṇa puratas tiṣṭhati | āliṅgya cumbayitavyā tūṣṇībhāvena kāmayitavyā | siddho647 bhavati | yad icchati tad dadāti | pṛṣṭham āropya svargam api nayati | punar api rājyaṃ dadāti  ||

ap15.­8

atha kāñcanamālāsādhanaṃ bhavati |

nadīsaṅgame gatvā aṣṭasahasraṃ japet divasāni sapta | saptame divase udārāṃ pūjāṃ kṛtvā gugguludhūpo deyaḥ | sakalāṃ rātriṃ japet | tataḥ prabhāte niyatam āgacchati {G15r} mahāvabhāsaṃ kṛtvā | tataś candanodakenārgho deyaḥ  | tuṣṭā bhavati | vatsa kiṃ mayā kartavyam | sādhakena vaktavyam648  | mātā me bhavasveti | mātṛvat pratipālayati | bhaktālaṃkāravastrādīni saparivārasya dadāti | varṣasahasraṃ jīvati ||

ap15.­9

atha kuṇḍalahāriṇī649 sādhanavidhivistaro bhavati |

na tithir na ca nakṣatraṃ nopavāso {A34r} vidhīyate | parvatamūrdhni gatvāyutaṃ japet | punā rātrau japet | tato 'rdharātre niyatam āgacchati | bhāryā bhavati | dīnāralakṣaṃ pratidinaṃ dadāti | pṛṣṭham āropya caturdvīpam api nayati | rasarasāyanāni siddhadravyādīni dadāti ||

ap15.­10

atha ratnamālāsādhanaṃ bhavati |

devatāyatanaṃ gatvā aṣṭasahasraṃ japen māsam ekam | tato māsānte ca pūrṇamāsyāṃ japed ardharātram | tato ´rdharātre nūpuraśabdena niyatam āgacchati | āgatāyāḥ puṣpāsanaṃ dadyāt | svāgataṃ devyā iti vaktavyam | svāmin kim ājñāpayasi | sādhakena vaktavyam | mama bhāryā bhavasveti | bhāryākarmāṇi karoti | divyakāmapradā bhavati | varṣasahasraṃ jīvati ||

ap15.­11

atha rambhāsādhanaṃ bhavati |

pratipadam ārabhya pūjāṃ kṛtvā candanena maṇḍalakaṃ kṛtvā650 gugguludhūpaṃ dattvā aṣṭasahasraṃ japet trisandhyāṃ | tataḥ pūrṇamāsyāṃ mahatīṃ pūjāṃ kṛtvā sakalāṃ rātriṃ japet | prabhāte niyatam āgacchati | yadi nāgacchati {A34v} mriyate | bhāryā bhavati | rasarasāyanaṃ dadāti | yatheṣṭaṃ kāmayitavyā | daśa varṣasahasrāṇi jīvati | yadā mriyate rājakule jāyate ||

ap15.­12

atha urvaśīsādhanaṃ bhavati |

rātrau devagṛhe gatvā candanadhūpaṃ dattvāyutaṃ japen māsam ekam | māsānte yathāvibhavataḥ pūjāṃ kṛtvā sakalāṃ rātriṃ japet | prabhāte śīghram651 āgacchati | āgatāyāḥ652 kusumāsanaṃ dadyāt | svāgatam iti vaktavyam | bho sādhaka kim ājñāpayasi | sādhakena vaktavyam | bhāryā bhavasveti | rasarasāyanaṃ dadāti | {G15v} siddhadravyaṃ dadāti | parastryabhigamanaṃ varjayet | pañca varṣasahasrāṇi jīvati ||

ap15.­13

atha śrībhūṣaṇīsādhanaṃ bhavati653 |

rātrāv ekākinā śucībhūtvā kuṅkumena bhūrjapatre śrībhūṣaṇīṃ654 likhya candanena dhūpaṃ dattvā655 japen māsam ekam | māsānte udārāṃ pūjāṃ kṛtvā tāvaj japet yāvad ardharātram | tato ´rdharātre656 niyatam āgacchati | āgatā657 śīghraṃ kāmayitavyā | tuṣṭā bhavati | hiraṇyasuvarṇamuktādīni dadāti  | dine dine kāmikabhojanaṃ dadāti | rasarasāyanaṃ dadāti658 ||

ap15.­14

ity āha bhagavān ||

ap15.­15

apsaraḥsādhanavidhivistaratantraḥ || || 

ap16.

Chapter A16

ap16.­1

{A35r} atha khalu vajrapāṇir guhyakādhipatir idam uvāca |

yadi apsaraso na659 sidhyanti tadānena krodhasahitena japet |

oṁ hrīḥ ākaḍḍa ākaḍḍa amukaṃ hūṁ jaḥ hūṁ phaṭ ||

ap16.­2

anena krodhasahitena jāpamātreṇa śiraḥ sphuṭati | śatakhaṇḍaṃ viśīryate ||

ap16.­3

anena krodhamantreṇa bandhayet |

oṁ bandha bandha hana hana amukaṃ hūṁ phaṭ ||

ap16.­4

oṁ cala cala amukaṃ660 vaśam ānaya661 hūṁ phaṭ | anena sarvāpsaraso vaśam ānayet ||

ap16.­5
athātaḥ saṃpravakṣyāmi aṣṭa-apsarasādhanam |
manuṣyāṇāṃ hitārthāya svayaṃ krodhena bhāṣitam || 

nānāsiddhisādhanam ||

ap16.­6
ratnatrayaṃ pratiṣṭhāpya mantrajāpaḥ sukhapradaḥ |
tatra madhye ca śreṣṭhānāṃ662 bhūtaḍāmaram ucyate ||
ap16.­7
ihaiva sādhanaṃ divyaṃ śīghrasukhapradāyakam |
mātā vā bhaginī vā bhāryā vāpi saṃkṣepataḥ ||
ap16.­8
ceṭī ceṭakaś ca bhūtīnām663 ihaloke sukhapradāḥ |
{A35v} krodhajāpihitārthāya svayaṃ śarīraṃ664 dattavān ||
ap16.­9

anyonyamuṣṭisaṃyuktam ubhau hastakamalāvartayogena madhyamāṅgulīṃ sūcīṃ kṛtvāpsarasām āvāhya sarvaduḥkhapraśamanī mudrā665 ||

ap16.­10

ubhābhyāṃ khaṭakākārā666 sarvāpsaraso vaśaṃkarī sāṃnidhyābhimukhī667 mudrā sarvakāmaprasādhikā ||

ap16.­11

ubhau hastakamalāvartayogena sarvāpsaraso mohanī | asya mudrā baddhamātreṇa dāsī bhavati tatkṣaṇād eva ||

ap16.­12

oṁ sarvāpsarasa āgaccha āgaccha668 hūṁ jaḥ jaḥ669 | ayaṃ sarvāpsarasām {G16r} āvāhanamantraḥ ||

ap16.­13

oṁ sarvasiddhibhogeśvari svāhā | idaṃ sāṃnidhyakaraṇamantraḥ ||

ap16.­14

oṁ kāmapriye svāhā | abhimukhīmantraḥ ||

ap16.­15

oṁ vāṃ aṃ hūṁ hūṁ670 jaḥ jaḥ671 | sarvāpsarasām mohanīmantraḥ ||

ap16.­16

bhūtaḍāmaramahātantrarāje672 aṣṭau apsaraḥsasādhanavidhivistaratantraḥ  || 

ap17.

Chapter A17

ap17.­1

atha sarvayakṣiṇī utthāya {A36r} śrīvajradharasya pādau śirasābhivandya svahṛdayam adāt |

oṁ āgaccha surasundari svāhā | surasundarī || 

oṁ sarvamanohāriṇi673 namaḥ svāhā | manohārī || 

oṁ kanakavati maithunapriye674 svāhā | kanakavatī || 

oṁ āgaccha kāmeśvari svāhā | kāmeśvarī || 

oṁ ratipriye svāhā | rati || 

oṁ padmini675 svāhā | padminī || 

oṁ naṭi mahānaṭi su676 rūpamati svāhā  | naṭī || 

oṁ anurāgiṇi maithunapriye677 svāhā | anurāgiṇī ||

ap17.­2

aṣṭau yakṣiṇīsādhanavidhivistaro bhavati |

vajrapāṇigṛhe gatvā gugguludhūpaṃ dattvā trisandhyaṃ sahasraṃ japet | māsābhyantareṇa niyatam āgacchati | āgatāyāś candanodakenārgho deyaḥ | mātābhāryābhaginīkarmāṇi karoti | yadi mātā bhavati cittaṃ na dūṣayitavyam678 | rasarasāyanaṃ pratidinaṃ679 dadāti | dīnāralakṣaṃ dadāti | {A36v} yadi bhaginī bhavati siddhadravyarasarasāyanaṃ dadāti | divyadevakanyām ānīya dadāti | atītānāgatavartamānaṃ kathayati | yadi bhāryā bhavati sarvāśāṃ paripūrayati | mahādhanapatir bhavati ||

ap17.­3

atha manohārīsādhanaṃ bhavati |

nadīṭataṃ680 gatvā candanena681 maṇḍalakaṃ kṛtvā mahatīṃ pūjāṃ kṛtvā aṣṭasahasraṃ682 japet | aguru683 dhūpena dhūpayet684 | ayutaṃ japed685 divasāni sapta | saptame divase udārāṃ pūjāṃ kṛtvā sakalarātriṃ686 japet | tato 'rdharātre niyatam āgacchati | yadi nāgacchati tadā mriyate | ājñāṃ dehīti vadati | sādhakena vaktavyam | asmākaṃ ceṭī bhavasveti | aṣṭaśata[pari]vārān687 pratipālayati | dīnāraśataṃ pratidinaṃ niyataṃ {G16v} dadāti | tac ca niravaśeṣaṃ vyayīkartavyam | {A37r} yadi kiṃcit sthāpayati bhūyo na bhavati  ||

ap17.­4

atha kanakavatīsādhanaṃ bhavati |

vaṭavṛkṣe gatvā matsyamāṃsavidhinā surāṃ dāpayet | ātmanā pītvocchiṣṭenārgho688 deyaḥ | sahasram ekaṃ japet689 | evaṃ690 saptadivase rātrau sādhayet | tāvaj japed yāvad ardharātraṃ sarvālaṃkārabhūṣitāṣṭaśataparivṛtena svayam evāgacchati | āgatā691 kāmayitavyā | bhāryā bhavati | dvādaśa janānāṃ692 vastrālaṃkārabhojanādīni pratidinaṃ dadāti | aṣṭau dīnārān prayacchati ||

ap17.­5

atha kāmeśvarīsādhanaṃ bhavati |

bhūrjapatre gorocanena pratikṛtim693 ālikhyaikākinā śayanam āruhya {A37v} sahasraṃ japet | tato māsānte udārāṃ pūjāṃ kṛtvā ghṛtapradīpaṃ prajvālya maunī bhūtvā japet | tato 'rdharātre niyatam āgacchati | āgatā694 kāmapradā bhavati | bhāryā bhavati | divyālaṃkāraṃ śayane parityajya prabhāte gacchati | varjayitvā parastrīgamanam anyathā vinaśyati ||

ap17.­6

atha ratisādhanaṃ bhavati |

paṭe citrāpayitavyā695 kanakavarṇā sarvālaṃkārabhūṣitā utpalahastā kumārī | jātipuṣpeṇa pūjayet | gugguludhūpaṃ dattvā aṣṭasahasraṃ japen māsam ekam696 | māsānte697 yathāvibhavataḥ pūjāṃ kṛtvā ghṛtapradīpaṃ prajvālya tāvaj japed yāvad ardharātraṃ {A38r} svayam evāgacchati | āgatā698 tūṣṇībhāvena kāmayitavyā | evaṃ bhāryā bhavati | sādhakasya saparivārasya pratipālayati | divyakāmikabhojanāni dadāti | rasarasāyanaṃ pañcaviṃśati dīnāraṃ prayacchati ||

ap17.­7

atha padminīsādhanaṃ bhavati |

svagṛhe śiraḥsthāne candanena maṇḍalakaṃ kṛtvā gugguludhūpaṃ dattvā japet sahasraṃ māsam ekam699 | tataḥ pūrṇamāsyāṃ yathāvibhavataḥ pūjāṃ kṛtvā tāvaj japet yāvad ardharātraṃ niyatam āgacchati | āgatā700 kāmayitavyā | bhāryā bhavati | divyakāmapradā bhavati | rasarasāyanaṃ dadāti | siddhadravyaṃ dadāti ||

ap17.­8

atha naṭīsādhanaṃ bhavati |

aśokavṛkṣasyādhastāt sādhayet | māṃsāhāreṇa gandhapuṣpadhūpaṃ dattvā sahasraṃ {G17r} japet | māsābhyantareṇa niyatam āgacchati | {A38v} āgatā sā mātā bhaginī bhāryā saṃkṣepato701 bhavati | yadi mātā bhavati kāmikabhojanaṃ dadāti | vastrayugalaṃ dadāti | suvarṇapalaśataṃ dadāti | rasarasāyanaṃ dadāti | yadi bhaginī bhavati yojanasahasrād702 [api] divyastrīm ānīya dadāti | vastrālaṃkārakāmikabhojanāni dadāti703 | rasarasāyanaṃ dadāti704 | yadi bhāryā bhavati divyarasarasāyanaṃ dadāti | aṣṭau dīnāraṃ prayacchati ||

ap17.­9

athānurāginīsādhanaṃ bhavati |

kuṃkumena yakṣiṇīm ālikhya bhūrjapatre tataḥ pratipadam ārabhya gandhapuṣpadīpavidhinā trisandhyaṃ japen māsam ekam | tataḥ paurṇamāsyāṃ yathāvibhavataḥ pūjāṃ kṛtvā ghṛtapradīpaṃ prajvālya sakalāṃ rātriṃ japet | tataḥ prabhāte niyatam āgacchati | āgatā705 kāmapradā bhavati | bhāryā bhavati | divyarasarasāyanaṃ dadāti | dīnārasahasraṃ dadāti | varṣasahasrāṇi jīvati ||

ap17.­10

bhūtaḍāmaramahātantrarāje {A39r} yakṣiṇīsādhanavidhivistaratantraḥ || 

ap18.

Chapter A18

ap18.­1

atha vajrapāṇir guhyakādhipatir idam uvāca |

yadi yakṣiṇyaḥ samaye na tiṣṭhanty anena krodhasahitenākṛṣya japet |

oṁ bhrūṃ kaḍḍa kaḍḍa amukayakṣiṇīṃ hrīḥ jaḥ jaḥ706 hūṁ phaṭ ||

ap18.­2

anena krodhasahitena sahasraṃ japet | śīghram āgacchati | yadi śīghraṃ nāgacchaty akṣimūrdhni sphuṭati tatkṣaṇād eva mriyate707 | aṣṭau mahānarake patati ||

ap18.­3

atha krodharājamudrālakṣaṇam |

anyonyamuṣṭiṃ kṛtvā kaniṣṭhādvayaṃ veṣṭayet | tarjanīdvayaṃ prasārya kuñcayet | eṣā apratihatā krodhāṅkuśamudrā | anena mudrārājena trailokyam apy ākarṣayati708 ||

ap18.­4

atha yakṣiṇīmudrālakṣaṇaṃ bhavati |

samakaratalapāṇiṃ kṛtvā madhyamāṅguliviparītena | anāmikā tiryaggate bāhyataḥ sthāpya tarjanī abhiniviṣṭe kaniṣṭhā garbhasaṃsthitā | sarvayakṣiṇīnāṃ paramamūlamudrā | anayā baddhamātrayā sarve {G17v} yakṣiṇya {A39v} āgacchanti ||

ap18.­5

asyā eva mudrāyā dakṣiṇāṅguṣṭhena āvāhanam | oṁ hrīḥ āgaccha āgaccha sarvayakṣiṇīnāṃ svāhā | āvāhanamantraḥ ||

ap18.­6

asyā eva mudrāyā vāmāṅguṣṭhena visarjanam | oṁ hrīḥ gaccha gaccha yakṣiṇī śīghraṃ punarāgamanāya svāhā709 ||

ap18.­7

anyonyamuṣṭiṃ kṛtvā madhyamāṅgulyau prasārayet | sarvayakṣiṇīnām abhimukhīkaraṇamudrā710 | oṁ mahāyakṣiṇi maithunapriye svāhā ||

ap18.­8

anyonyamuṣṭiṃ kṛtvā kaniṣṭhādvayaṃ prasārya kuñcayet | sarvayakṣiṇīsāṃnidhyakaraṇī mudrā | oṁ kāmabhogeśvari svāhā ||

ap18.­9

anyonyahastaṃ khaṭakākāreṇa sthāpya sarvayakṣiṇīnāṃ hṛdayamudrā || kṣī | hṛdayamantraḥ ||

ap18.­10

anyonyamuṣṭiṃ kṛtvā tarjanīmadhyamāṃ prasārayet | sarvayakṣiṇīgandhapuṣpadhūpadīpamudrā | oṁ sarvamanohāriṇi711 svāhā ||

ap18.­11

bhūtaḍāmaramahātantrarāje yakṣiṇīsādhanavidhivistaratantraḥ || 

ap19.

Chapter A19

ap19.­1

atha {A40r} nāgarājñī utthāya tasmin parṣanmaṇḍale712 śrīvajradharapādau śirasābhivanditvā svahṛdayam adāt |

oṁ phuḥ oṁ phuḥ713 | anantamukhī || 

phuḥ oṁ phuḥ714 | karkoṭakamukhī || 

phuḥ gaṃ phuḥ715 | padminī || 

phuḥ āḥ phuḥ716  | mahāpadminī || 

phuḥ dhīḥ phuḥ717 | vāsukimukhī || 

phuḥ hūṁ phuḥ718 | jvālāmukhī || 

phuḥ kaṃ phuḥ719 | dhūpamukhī || 

phuḥ sa phuḥ720 | śaṃkhinī721 ||

ap19.­2

aṣṭau nāginīsādhanavidhivistaro bhavati |

nāgabhuvanaṃ gatvā lakṣaṃ japet | pūrvasevā kṛtā bhavati | sarvanāginī tuṣṭā bhavati | sarvanāganāginyo harṣayanti | śuklapañcamyāṃ nāgabhuvane jalam avatīrya gandhapuṣpadhūpakṣīrair yathoktaṃ pūjayet | aṣṭau nāginī pratyekaṃ sahasraṃ japet | śīghraṃ nāgakanyā dahyamānā uttiṣṭhati | āgatāyā kṣīra722 candanenārgho deyaḥ | svāgatam iti vaktavyaṃ | asmākaṃ bhāryā bhavasveti | dine dine aṣṭau dīnāraṃ {A40v} dadāti | amukaṃ jīvāpayati | amukaṃ mārayati | sarvaṃ karoti ||

ap19.­3

nadīsaṅgame gatvā kṣīrāhāreṇa {G18r} aṣṭasahasraṃ japet | divyanāginy āgacchati | āgatāyāḥ kusumaṃ mūrdhni dāpayet | mama bhāryā bhavasveti | divyakāmikabhojanaṃ dadāti | pañcadīnārān pratidinaṃ723 dadāti ||

ap19.­4

nāgasthāne rātrau gatvā aṣṭasahasraṃ japet | jāpānte tatkṣaṇād eva nāginī mahatā śirorogeṇa gṛhyamānā āgacchati | vatsa kiṃ mayā kartavyam iti | sādhakena vaktavyam724 | mātā me bhavasveti | ātmapañcamasya vastrālaṃkārabhojanādīni pratidinaṃ dadāti725 | pañcadīnāraṃ dadāti ||

ap19.­5

rātrau padmasare gatvā aṣṭasahasraṃ japet | śīghraṃ nāginy āgacchati | āgatā726 kāmayitavyā | bhāryā bhavati | aṣṭau dīnāraṃ dadāti | sarvaṃ niravaśeṣaṃ vyayīkartavyam | yadā kiṃcit sthāpayati bhūyo na bhavati ||

ap19.­6

{A41r} rātrau nadīsaṅgame gatvā aṣṭasahasraṃ japet | jāpānte nāgakānyā727 niyatam āgacchati | āgatāyāḥ suvarṇamayam āsanaṃ dadyāt | svāgatam iti vaktavyam | mama bhāryā bhavasveti | dine dine suvarṇapalaśataṃ728 dadāti ||

ap19.­7

rātrau padmasāgaraṃ729 gatvā aṣṭasahasraṃ japet | tato jāpānte nāgakanyā730 niyatam āgacchati | āgatāyā mama bhāryā731 bhavasveti | dīnāram ekaṃ vastrayugalaṃ dadāti ||

ap19.­8

nāgabhuvanaṃ gatvā nābhimātram udakam avatīrya aṣṭasahasraṃ japet | jāpānte nāgakanyā732 niyatam āgacchati | āgatāyāḥ kusumaṃ mūrdhni dāpayet | asmākaṃ bhāryā bhavasveti | aṣṭau dīnāraṃ dadāti | divyakāmikabhojanaṃ dadāti ||

ap19.­9

rātrau nāgabhuvane gatvā sakalāṃ rātriṃ japet | tataḥ prabhāte sarvālaṃkārabhūṣitā nāgakanyā {A41v} tatkṣaṇād evāgacchati | āgatāyāḥ kusumacandanodakenārgho733 deyaḥ | svāgatam iti vaktavyam | mama bhāryā bhavasveti | divyarasarasāyanaṃ dadāti | siddhidravyaṃ dadāti | sarvāśāṃ paripūrayati734 | rājyaṃ dadāti ||

ap19.­10

nāgasthānaṃ gatvā ayutaṃ japet | śīghraṃ nāgakanyā735 āgacchati | āgatā736 śīghraṃ kāmayitavyā | {G18v} mama bhāryā bhavasveti | dine dine ´ṣṭādīnāraṃ737 dadāti | divyakāmikabhojanaṃ dadāti | vastrayugalaṃ dadāti ||

ap19.­11

rātrau nāgasāṃnidhyaṃ gatvā aṣṭasahasraṃ japet | tato japānte nāgakanyā śīghram āgacchati | āgatāyā nāgapuṣpaṃ śirasi dāpayet | asmākaṃ bhāryā bhavasveti | divyavastrālaṃkāra738 kāmikabhojanādīni739 dadāti ||

ap19.­12

atha nāginīsamayamantrā740 bhavanti |

oṁ phuḥ āgaccha nāgini phuḥ | āvāhanamantraḥ || 

{A42r} oṁ ī phuḥ741 | gandhapuṣpamantraḥ || 

oṁ phuḥ aḥ phuḥ742 | dhūpārghamantraḥ || 

ā phuḥ ī phuḥ vā phuḥ743 | sarvanāginīsamayamantraḥ || 

phuḥ gaccha gaccha744 śīghraṃ punarāgamanāya svāhā | visarjanamantraḥ ||

ap19.­13

atha mudrālakṣaṇaṃ bahvati |

uttānam añjaliṃ kṛtvā utthāpyādhyo ´ṅgulyaḥ745 śikhākāreṇa yojayet | tarjanīmukhasaṅgatā dvāv aṅguṣṭhā †stani samucchrito†746 | nāginīsamayamudrā | sarvakṛt747 sarvakarmikāvāhyasamayavisarjanamudrā748 ||

ap19.­14

vāmadakṣiṇyau muṣṭīṃ kṛtvā749 pṛthak pṛthak | kaniṣṭhāyā jyeṣṭhāṅguṣṭhena nakham ākramya śeṣāṅgulīṃ prasārayet | nāginīsamayamudrā sarvanāgavaśaṃkarī750  ||

ap19.­15

ity āha bhagavān śrīvajradharaḥ ||

ap19.­16

bhūtaḍāmaramahātantrarāje nāginīsadhanavidhivistaratantraḥ || 

ap20.

Chapter A20

ap20.­1

atha khalu vajrapāṇir guhyakādhipatir kruddho751 vajram ullālya idaṃ krodhasahitaṃ mantram uccārayet |

oṁ bhīṣaṇavajra752 hūṁ amukanāginīm {A42v} ākarṣaya hūṁ hūṁ753 phaṭ phaṭ754  || 

athāsmin bhāṣitamātre sarvanāginī mūrcchitāḥ patitā mahatā śirorogeṇa gṛhyante ||

ap20.­2

yadi samayam atikrāmanty ākramitamātreṇa śīghraṃ māritā bhūtā aṣṭau mahānarake patanti ||

ap20.­3

ity āha bhagavān śrīvajradharaḥ ||

ap20.­4

bhūtaḍāmaramahātantrarāje nāginīsādhanavidhivistaratantraḥ samāptaḥ || 

ap21.

Chapter A21

ap21.­1

atha parṣanmaṇḍale kiṃnararājñy utthāya bhagavataḥ śrīvajradharasya755 pādau śirasābhivanditvā svahṛdayam adāt |

oṁ manohāri svāhā || 

oṁ subhage svāhā || 

oṁ {G19r} viśālanetri756 svāhā || 

oṁ suratapriye757 svāhā || 

oṁ aśvamukhi svāhā || 

oṁ divākaramukhi758 svāhā ||

ap21.­2

atha ṣaṭkiṃnarīsādhanavidhivistaro bhavati |

parvatamūrdhni gatvā aṣṭasahasraṃ japet | ṣaṭkiṃnarījāpe samāpte mahatīṃ pūjāṃ kṛtvā {A43r} gomāṃsena gugguludhūpasamanvitena759 dhūpayet | tāvaj japed yāvat kiṃnarī ardharātre niyatam āgacchati | tasyā na bhetavyam | bho sādhaka kim ājñāpayasi | sādhakena vaktavyam | bhadre asmākaṃ bhāryā bhāvasveti | pṛṣṭham āropya devalokam api nayati | divyakāmikabhojanaṃ dadāti ||

ap21.­3

athottarasādhanaṃ bhavati |

parvatamūle vihāre vā gatvāyutaṃ760 japet | jāpānte svayam eva devī761 komalahastena pādam upacarati | śīghraṃ kāmayitavyā | bhāryā bhavati | aṣṭau dīnāraṃ vastrayugalaṃ [ca] dadāti  ||

ap21.­4

nadīkūlaṃ762 gatvāyutaṃ japet  | punaḥ sakalāṃ rātriṃ japet763 | prabhāte niyatam āgacchati | āgatā764 bhāryā bhavati | dine dine pañca dīnāraṃ dadāti ||

ap21.­5

rātrau nadīsaṅgame gatvā aṣṭasahasraṃ japet | jāpānte niyatam āgacchati | prathame divase darśanaṃ dadāti | dvitīye divase puratas tiṣṭhati | {A43v} vācaṃ bhāṣate765 | tṛtīye divase kāmayitavyā | niyataṃ sidhyati | bhāryākarmāṇi karoti | aṣṭau dīnāraṃ vastrayugalaṃ dadāti pratidinam ||

ap21.­6

parvatamūrdhni gatvā pratidinaṃ766 māṃsāhāreṇa ayutaṃ japet | śīghram apsarārūpeṇa puratas tiṣṭhati | āliṅgya cumbayet | tūṣṇībhāvena767 kāmayitavyā | bhāryā bhavati | aṣṭau dīnāraṃ prayacchati | divyakāmikabhojanaṃ dadāti ||

ap21.­7

bhūtaḍāmaramahātantrarāje kiṃnarīsādhanavidhivistaratantraḥ || 

ap22.

Chapter A22

ap22.­1

atha khalu vajrapāṇir guhyakādhipatir maheśvaram etad avocat |

śṛnu tvaṃ mahādeva | trailokyātikrāntasya niḥśeṣaṃ kiṃkaraṃ sādhayiṣyāmi | duṣṭadevatāḥ sādhayiṣyāmi ||

ap22.­2

atha maheśvaro mahādevo bhagavantam {G19v} etad avocat |

bhāṣatu768 bhagavān apratihatasādhanasya trailokyātikrāntasya vidhivistara[ṃ] mudrāmantrapadaṃ samayasādhanam769 ||

ap22.­3

atha parṣanmaṇḍalaṃ770 mahādevaṃ sādhukāram adāt | sādhu sādhu mahādeva anyonyaduṣṭadamanaṃ {A44r} subhāṣitam iti ||

ap22.­4

atha khalu vajradharo mahākrodhādhipatir idam uvāca |

athātaḥ saṃpravakṣyāmi krodhamaṇḍalam uttamam ||
ap22.­5
caturasraṃ caturdvāraṃ catustoraṇasaṃyutam |
bhāgaiḥ ṣoḍaśābhir yuktaṃ vajraprākāraśobhitam ||
ap22.­6
jvālāmālākulaṃ dīptayugāntāgnisamaprabham |
bhinnāñjanamahākāyaṃ kapālakṛtaśekharam ||
ap22.­7
aṭṭaṭṭahāsaṃ mahābhīmaṃ trailokyasya bhayaṃkaram |
tatra madhye mahāraudraṃ vajrakrodhaṃ771 niveśayet ||
ap22.­8
bhagavato dakṣiṇabhāge mahādevaṃ samālikhet |
śaśāṅkadhavalavarṇaṃ772 hāragokṣīrapāṇḍaram ||
ap22.­9
trinetraṃ caturbhujaṃ saumyaṃ cāmaratriśūlahastam773 |
cāpaśaktisaṃyutaṃ vṛṣabhāsanam āśritam774 ||
ap22.­10
bhagavato vāmapārśve775 nārāyaṇaṃ samālikhet |
cāmarahastaṃ śaṅkhacakragadādharam776 ||
ap22.­11
pṛṣṭhataḥ śakrarājānaṃ purataḥ kārttikeyam tathā |
brahmā cchatradharaś caiva himakundendusaṃnibhaḥ ||
ap22.­12
śakrasya purato lekhyaṃ kuryād āsanasaṃsthitam |
athavā {A44v} saṃlikhen777 mantrī hāragokṣīrapāṇḍaram ||
ap22.­13
kārttikaṃ cāmarahastaṃ raktavarṇaṃ samālikhet |
śakraṃ ca pītavarṇābhaṃ trinetraṃ ca vibhūṣitam ||
ap22.­14
sarvālaṃkāraracitaṃ cāmarakakaraṃ778 tathā |
vṛṣabhāsanasaṃyuktaṃ mahādevaṃ samālikhet ||
ap22.­15
garuḍāsanasaṃyuktaṃ cakrapāṇiṃ sanātanam779 |
śakraṃ tu hastisamārūḍhaṃ mayūrāsanakārttikam ||
ap22.­16
bāhyakoṇeṣu sarveṣv780 aṣṭau bhūtinī samālikhet |
padmāvatī781 mahāpadmā vibhūti surahāriṇī782  |
vārāhī mahāratnī vibhūṣaṇī jagatpālinī783  ||
ap22.­17

aṣṭau mahāmaharddhikā bhūtinī śrīśabdena prakīrtitā784 ||

ap22.­18
padmāvatīṃ mahāpadmāṃ śvetavarṇāṃ samālikhet |
vibhūtiṃ surahāriṇīṃ raktavarṇāṃ samālikhet ||
ap22.­19
caturbhūtinī[ṃ] saṃyuktāṃ785 {G20r} kanakavarṇāṃ samālikhet |
aṣṭau mahāmaharddhikā bhūtīnī yathoktaṃ samālikhet ||
ap22.­20

athātra {A45r} maṇḍalavidhir bhavati |

svayaṃ vajrācāryo nīlapuṣpamālāvibhūṣito nīloṣṇīṣabaddhaśiro786 nīlavastrayugalapariveṣṭitaḥ krodhahṛdayam idaṃ brūyāt sarvasattvahitārthāya krodhasādhanasiddhaye niścitya | tatkṣaṇād eva siddhaṃ samasta787 devasādhanam |

hūṁ vajra phaṭ ||

ap22.­21

evam uccāritamātreṇa sarvadevatāḥ sidhyante ||

ap22.­22

atha vajrā788 kṣepāṇi bhavanti |

pratyālīḍhapado bhavet | vajram ullālya hūṁkṛtamātreṇa nāśayet sarvadevatānāṃ vajrapāṇivaco yathā | apsarāyakṣiṇīnāginībhūtabhūtinī789 maharddhikāḥ tatkṣaṇamātreṇa naśyanti vajrākṣepaprayogataḥ ||

ap22.­23

oṁ vajradīpta mahākrodha hana daha paca māraya hūṁ hūṁ phaṭ phaṭ |

athāntare sarvadevatāmāraṇākṣepāṇi bhavanti ||

ap22.­24

hūṁ {A45v} hūṁ hūṁ phaṭ phaṭ phaṭ790 |

anenāpi prayogeṇa dhruvaṃ buddho 'pi śīryate ||

ap22.­25

tataḥ śiṣyān praveśayet | krodhamudrayā kavacayitvā791 anena mantreṇāveśayet |

oṁ praviśa krodha hūṁ hūṁ hūṁ792 āḥ793 | jvālāmālākulabhīṣaṇavajra āḥ794  || 

anenoccāritamātreṇa bāhyāveśanakaḍḍanapātanasamartho bhavati ||

ap22.­26

atha bhūtaḍāmaramahātantrarāje krodhamaṇḍalavidhivistaro bhavati |

oṁ bhūḥ śrīsiṃhadhvajadhāriṇi hrīḥ795 | krodhasya purataḥ ||

ap22.­27

oṁ hūṁ bhūṁ796 mahāpadmāvati dhanurbāṇadhāriṇi hūṁ | pṛṣṭhataḥ ||

ap22.­28

oṁ hūṁ vibhūti797 aṅkuśa798 dhāriṇi hūṁ jaḥ | dakṣiṇataḥ ||

ap22.­29

oṁ799 hūṁ bhūḥ surahāriṇi cintāmaṇidhvajadhāriṇi śrūṃ | vāmataḥ ||

ap22.­30

oṁ śrīvārāhiṇi800 puṣpahaste hūṁ | īśāne ||

ap22.­31

oṁ ratneśvari dhūpahaste hūṁ | {A46r} dhūpa āgneyyāṃ ||

ap22.­32

oṁ śrībhūṣaṇi gandhahaste hūṁ | gandhaṃ nairṛtyām ||

ap22.­33

oṁ śrījagatpālini dīpahaste āḥ801 | dīpo vāyavyām ||

ap22.­34

aṣṭau bhūtinīmudrāvidhivistaro bhavati |

anyonyamuṣṭiṃ kṛtvā tarjanyau802 prasārayet | siṃhadhvajamudrā ||

ap22.­35

dakṣinahastamuṣṭiṃ kṛtvā tarjanīṃ prasārya kuñcayet | aṅkuśamudrā803 ||

ap22.­36

anyonyamuṣṭiṃ kṛtvā tarjanīṃ prasārya vāmakaṭideśe sthāpya {G20v} dhanurbāṇamudrā804 ||

ap22.­37

vāmahastamuṣṭiṃ kṛtvā madhyamāṃ prasārya cintāmaṇidhvajamudrā ||

ap22.­38

atha puṣpamudrā bhavati | uttānam añjaliṃ kṛtvā tarjanīdvayaṃ kuñcayet | puṣpamudrā ||

ap22.­39

anyonyām aṅguliṃ veṣṭya tarjanīdvayaṃ prasārayet | dhūpamudrā ||

ap22.­40

anyonyahastaṃ prasārya dvibāhumūle sthāpayet | gandhamudrā ||

ap22.­41

dakṣiṇahastamuṣṭiṃ kṛtvā mukhe kṛtvā madhyamāṅguliṃ prasārayet | dīpamudrā  ||

ap22.­42

bhūtaḍāmaramahātantrarāje {A46v} krodharājamaṇḍalavidhivistaratantraḥ ||

ap23.

Chapter A23

ap23.­1

athāto bhūtaḍāmaramahātantrarāje805 ´ṣṭabhūtasādhanavidhivistaratantraḥ |

oṁ hrīḥ jaḥ806 | aparājitaḥ || 

oṁ hūṁ jaḥ | ajitaḥ || 

oṁ hrīḥ jaḥ807 | pūraṇaḥ || 

oṁ hūṁ jaḥ808 | āpūraṇaḥ || 

oṁ śrūṃ jaḥ809 | śmaśānādhipatiḥ || 

oṁ rūṃ jaḥ | kuleśvaraḥ || 

oṁ hūṁ jaḥ810  | bhūteśvaraḥ || 

oṁ āṃ jaḥ811 kiṃkarottamaḥ ||

ap23.­2

athāparājitabhūtasādhanaṃ bhavati |

vajradharasya purato lakṣaṃ japet | pūrvasevā kṛtā bhavati | tataḥ pūrṇamāsyām udārāṃ pūjāṃ kṛtvā śvetabhaktadadhiguḍa812 pāyasakṣīrapāyasair yathoktaṃ pūjayet | gugguludhūpaṃ dattvā sakalāṃ rātriṃ japet | prabhāte niyatam āgacchati | yadi nāgacchati tatkṣaṇaṃ mriyate | āgatya ājñāṃ mārgayati | kiṃ mayā kartavyam iti813 | sādhakena vaktavyam | {A47r} †di+++++svakaga† tataḥ prabhṛti kiṃkarakarmāṇi karoti | vidyādhararājyam api dadāti | sarvaśatruvigrahaṃ karoti814 | śaśidevīm api ānīya dadāti | pṛṣṭham āropya devalokam api nayati | nītvā śakratvam api dadāti | saptakalpān jīvati ||

ap23.­3

athājitasādhanaṃ bhavati |

caityasya815 purato bhūtvā816 aṣṭasahasraṃ japed rātrau divasāni sapta | saptame817 divase udārāṃ pūjāṃ kṛtvā baliṃ dadyāt | gugguludhūpaṃ dattvā japet | jāpānte niyatam āgacchati | bho sādhaka kiṃ mayā kartavyam iti vadati | kiṃkaro bhavasveti | pṛṣṭham āropya caturdvīpam api nayati | punar api rājyaṃ dadāti | varṣasahasraṃ jīvati ||

ap23.­4

atha pūraṇasādhanaṃ bhavati |

vajradharagṛhaṃ gatvā aṣṭasahasraṃ japed divasāni sapta | saptame divase udārāṃ {G21r} pūjāṃ kṛtvā śvetabhaktadadhi yathoktaṃ dāpayet | tāvaj japed yāvad ardharātram | tato ardharātre niyatam818 {A47v} āgacchati | kusumenārgho deyaḥ | tuṣṭo bhavati | rājyaṃ dadāti | sarvāśāṃ paripūrayati | varṣasahasrāṇi jīvati | yāvaj jīvati tāvat kiṃkarakarmāṇi karoti | amukaṃ jīvāpayati amukaṃ mārayati | sarvaṃ karoti ||

ap23.­5

athāpūraṇasādhanaṃ bhavati |

sadhātucaityasya purato ayutaṃ japet | pūrvasevā kṛtā bhavati | tataḥ pūrṇamāsyāṃ yathāvibhavataḥ pūjāṃ kṛtvā tāvaj japed yāvad ardharātram | tato 'rdharātre śīghram819 āgacchati | āgataś ca puratas tiṣṭhati | bho vatsa kiṃ mayā kartavyam iti | sādhakena vaktavyaṃ kiṃkaro bhavasveti | tataḥ prabhṛti kiṃkarakarmāṇi karoti | divyayakṣakanyām ānīya dadāti | sarvanidhānāni darśayati | divyakāmikabhojanaṃ dadāti | pratidinaṃ †bha† vastrayugalaṃ vā pañca dīnāraṃ dadāti | pañcaśatavarṣāṇi jīvati ||

ap23.­6

atha śmaśānādhipatisādhanaṃ bhavati |

{A48r} rātrau śmaśānaṃ gatvā aṣṭasahasraṃ japed divasāni sapta | saptame divase mahābhūta[sya] matsyamāṃsatilajambūtikāśvetabhaktadadhiguḍapāyasaṃ yathoktaṃ dāpayet | gugguludhūpaṃ dahatā tāvaj japed yāvad ardharātram | tataḥ hāhākāraśabdaḥ śrūyate | tasya na bhetavyam | sagaṇaparivṛtenāgacchati  | āgatasya baliṃ dadyāt | tuṣṭo bhavati | sarvabhūtakiṃkaro bhavati | dine dine aṣṭau dīnāraṃ dadāti | sarvaśatrūn ghātayati | varṣasahasraṃ jīvati ||

ap23.­7

atha kuleśvarasādhanaṃ bhavati |

devatāyatanaṃ gatvā raktagandharaktapuṣpagugguludhūpaṃ dattvā ayutaṃ japet | pūrvasevā kṛtā bhavati | rātrau kṛṣṇacaturdaśyāṃ matsyamāṃsatilajambūtikāraktabhaktaṃ yathāvidhānena turuṣkadhūpaṃ dattvā japed yāvad ardharātram | mahājvalitabhīṣaṇākṛtir āgacchati | tasya na bhetavyam | vatsa kiṃ karomīti {G21v} vadati | sādhakena vaktavyaṃ kiṃkaro me bhavasveti | yāvaj jīvati kiṃkarakarmāṇi karoti | dine dine pañca dīnāraṃ trisandhyaṃ {A48v} dadāti | divyakāmikabhojanaṃ dadāti | pañcaśatavarṣāṇi jīvati ||

ap23.­8

atha bhūteśvarasādhanaṃ bhavati |820

ekaliṅgaṃ gatvā rātrau divasatrayam ekakinā raktabhaktamatsyamāṃsatilajambūtikāṃ dāpayet | chāgalamāṃsagugguludhūpena saha madhunā dhūpayet | aṣṭasahasraṃ japet | prathamadivase svapne [taṃ] paśyati | dvitīyadivase svayam eva śīghram āgacchati | puratas tiṣṭhati | {sarvaṃ} vadati kiṃ mayā kartavyam iti | sādhakena vaktavyaṃ kiṃkaro me bhavasveti | nityānuceṣṭo bhavati | apsaram ānīya dadāti | atītānāgatavartamānaṃ kathayati | vastrālaṃkārakāmikabhojanaṃ dadāti | trivarṣaśatāni jīvayati ||

ap23.­9

atha {A49r} kiṃkarottamasādhanaṃ bhavati |

vajradharagṛhaṃ gatvā kṛṣṇacaturdaśyām ayutam japed divasāni sapta | pūrvasevā kṛtā bhavati | tato gugguludhūpaṃ dattvā śvetabhaktaghṛtapāyasa kuśaviṣṭarakopaviṣṭena ghṛtapradīpaṃ prajvālya rātrau japed yāvad ardharātraṃ svayam evāgacchati kiṃkaro | āgatasya śvetacandanenārgho deyaḥ | tuṣṭo bhavati | bho sādhaka kiṃ mayā kartavyam iti vadati | sādhakena vaktavyam asmākaṃ kiṃkaro bhavasveti | tatra prabhṛti kiṃkarakarmāṇi karoti divyakāmikabhojanaṃ ca dadāti | pṛṣṭham āropya svargam api nayati | punar api rājyaṃ dadāti | pañcavarṣasahasrāṇi jīvayati ||

ap23.­10

iti bhūtaḍāmaramahātantrarāje kiṃkarasādhanavidhivistaratantraḥ || 

ap24.

Chapter A24

ap24.­1

athātaḥ saṃpravakṣyāmi nānāsiddhisādhanam ācāryāṇāṃ hitārthāya yathoktaṃ {A49v} kiṃkarasādhanam |

na821 sevyamānānāṃ822 caiva ālasya823 pāpa824 kāriṇāṃ {G22r} mṛṣāvādikusīdāś ca dāridrarogapīḍitāḥ svalpāyuścalacittāś825 ca | na kuryān †mathyām† mānuṣaṃ tyajet826 | ājñāṃ dattvā ca tatkṣaṇāt yadi bhogadhanaṃ yaśam827 ||

ap24.­2

priyarasāyanaṃ siddhimantro ´yaṃ828 devarāj[ñ]o 'pi sidhyati kiṃ punar manuṣyarājñāṃ829 nidhānāni tathaiva ca | devakanyām api sidhyati kṣaṇamātreṇa | paṭhitasiddhimantro 'yaṃ śīghraṃ siddhi yathāsukham | atyantahīnavīryāṇāṃ sarva830 sukhapradaṃ

caturakṣaramahāguhyaṃ sarvasiddhipradāyakam | sakṛtpaṭhitamātreṇa siddhi sidhyati nātra saṃśayaḥ ||

ap24.­3

bhūtaḍāmaramahātantrarāje siddhisādhanavidhivistaratantraḥ || 

ap25.

Chapter A25

ap25.­1

athāto bhūtaḍāmaramahātantrarāje aṣṭānāṃ bhūtānāṃ mudrālakṣaṇaṃ bhavati |831

anyonyāṅguliṃ veṣṭya madhyamāṅgulyau prasārya sūcyākāreṇa dhārayet | aparājitamahārājasya mudrā ||

ap25.­2

{A50r} asyā eva mudrāyā madhyamāṅgulyau praveśya tarjanīṃ prasārya kuñcayet  | ajitasya mudrā ||

ap25.­3

asyā eva mudrāyā tarjanīṃ kuṇḍalāṃ kṛtvā kaniṣṭhāṃ prasārya pṛthak pṛthak pūraṇasya mudrā ||

ap25.­4

asyā eva mudrāyā anyonyām aṅguliṃ veṣṭyāpūraṇasya mudrā ||

ap25.­5

asyā eva mudrāyāḥ kaniṣṭhikāṃ śūciṃ kṛtvā śmaśānādhipater832 mudrā ||

ap25.­6

asyā eva mudrāyā aṅguṣṭhau pārśvataḥ | bhūteśvaramudrā ||

ap25.­7

asyā eva mudrāyā jyeṣṭhāṅguṣṭhau madhye praveśya kaniṣṭhā[ṃ] prasārya pṛthak pṛthag yojayet | kuleśvarasya mudrā ||

ap25.­8

sampuṭāñjaliṃ kṛtvā tarjanīdvayaṃ kuñcayet | kiṃkarottamasya mudrā ||

ap25.­9

bhūtaḍāmaramahātantrarāje aṣṭānāṃ bhūtānāṃ mudrālakṣaṇaṃ samāptam || 

ap26.

Chapter A26

ap26.­1

atha khalu vajrapāṇir guhyakādhipatir bhagavantam etad avocat |

vajrācāryahitārthāya upasthāyakasādhanam | {A50v} śrīmahābhūtīnāṃ833 vajrācāryasādhanam | anyonya harṣayanti bhūtinīnāṃ834 ānandaṃ tatra jāyate manaḥ ||

ap26.­2

{G22v} athāto bhūtaḍāmaramahātantrarāje835 śrīmahābhūtinīsādhanavidhivistaro bhavati |

śrīkrodhādhipater bhagavataḥ purato lakṣaṃ japet | pūrvasevā kṛtā bhavati | tataḥ pūrṇamāsyāṃ yathāvibhavataḥ pūjāṃ kṛtvā gugguludhūpaṃ ca dhūpayet | sakalāṃ rātriṃ japet | tataḥ prabhāte niyatam āgacchati | āgatāyāś candanodakenārgho deyaḥ | svāgatam iti vaktavyam | bho sādhaka kim ājñāpayasi | sādhakena vaktavyam | mama bhāryā bhavasveti | divyarasarasāyanaṃ dadāti | siddhadravyarājyanidhānāni dadāti | saumyasādhanavidhiprathamaḥ836 ||

ap26.­3

atha punar api haṭhasādhanāni {A51r} bhavanti |

bhūrjapatre kuṅkumena śrībhūtinīm ālikhya rātrau ekākinā nagno bhūtvā vajradharasya purato aṣṭasahasraṃ japet | śīghram āgacchati | āgatā sā kāmayitavyā | tuṣṭā837 bhavati | rājyaṃ dadāti | śakratvam api dadāti | pṛṣṭham āropya svargalokam api nayati  | varṣasahasraṃ jīvati | yadi na sidhyati akṣimūrdhni sphuṭati | śuṣyati | mriyate tatkṣaṇāt ||

ap26.­4

athātaḥ sarvabhūtinīmāraṇavidhivistaro bhavati |

pūrvavanmaṇḍalamadhye māraṇākṣepāṇi yojayet | kṣaṇān mārayati bhūtinīm | svayaṃ krodhena bhāṣitam ||

ap26.­5

kuṃkumena nāma ālikhya838 vāmapādenākramya vajram ullālya hūṁkṛtvā839 sapta vārān dhruvaṃ mārayati kṣaṇāt ||

ap26.­6

bhūtaḍāmaramahātantrarāje sādhanavidhivistaraḥ || 

ap27.

Chapter A27

ap27.­1

{A51v} devasaṃbhūtabhūtam840 āhūya841 praṇipatya visarjayet |

yathā yathā mahābhūto raudrasthānaṃ pramuñcatu svāhā | upahāradevatāvāhanamantraḥ ||

ap27.­2

upahāradevatā raktabhaktapuṣpadhūpaṃ dattvā baliṃ sitavastreṇa pracchādya idaṃ mantraṃ trīn vārān uccārayet | devasaṃbhūtaṃ praṇipatya visarjayet |

yathā842 yathā mahābhūtasvasthānaṃ843 tatra gacchantu | śmaśāne {G23r} devakuleṣu ekavṛkṣe nadītaṭe catuṣpathe ekaliṅge vā devāyataneṣu ca kṣipraṃ gacchantu bhūtānāṃ samayaṃ pratipālanāya  | yadi caivaṃ na gacchanti vajreṇa mūrdhānaṃ sphālayet | kṣaṇena nāśayet | bhūtānāṃ raurave narake patet | yathā yathā svasthānaṃ gacchata yathāsukham svāhā ||

ap27.­3

bhūtaḍāmaramahātantrarāje balividhivistaratantraḥ || 

ap28.

Chapter A28

ap28.­1

śmaśāne devakuleṣu parvatāgre catuṣpathe {A52r} kṣipraṃ gacchantu | bhūtānāṃ balyutsṛṣṭavisarjanam ||

ap28.­2

samaye tiṣṭhantu | bhūtānāṃ samayapratipālanam ||

ap28.­3

krodhajāpī svayam ājñāpayatu844 raudraṃ sthānaṃ845 pramuñcata svāhā | oṁ amoghavajrāṅkuśa kara kara kaḍḍa kaḍḍa hūṁ jaḥ | sarvadevatābhūtabhūtinīnām ākarṣaṇamantraḥ ||

ap28.­4

oṁ caṇḍakrodhāya amoghāṅkuśāya kara kara kaḍḍa kaḍḍa praveśaya praveśaya amukaṃ hrīḥ hūṁ jaḥ ||

ap28.­5

dve tarjanī yojyāṅkuśākāreṇa aṅkuśamudrā ||

ap28.­6

oṁ vajrakrodha baliṃ gṛhṇa hūṁ phaṭ | trīn vārān sapta vārān vā parijapya dāpayet ||

ap28.­7

oṁ hrīḥ bhūtaḍāmaramahāvajrāya hūṁ hūṁ hūṁ ślūṃ ślūṃ hūṁ hūṁ phaṭ phaṭ svāhā  | baliṃ gṛhṇantu ceṭakā yathāprāptiṃ kāyavākcittaḥ svāhā846 ||

ap28.­8

ādhyātmā śūnyatā | bahirdhā śūnyatā | adhyātmabahirdhā847 {A52v} śūnyatā | śūnyatāśūnyatā | mahāśūnyatā | paramārthaśūnyatā | saṃskṛtaśūnyatā | asaṃskṛtaśūnyatā848 | atyantaśūnyatā | anavarāgraśūnyatā | anavakāraśūnyatā849 | prakṛtiśūnyatā | sarvadharmaśūnyatā | svalakṣaṇaśūnyatā850 | anupalambhaśūnyatā | svabhāvaśūnyatā | abhāvaśūnyatā851 | abhāvasvabhāvaśūnyatā | iti ||

ap28.­9
bhūto ´parājito rājā ajitaḥ pūraṇas tathā |
āpūraṇaḥ pracaṇḍograḥ śmaśānādhipatir mahān ||
ap28.­10
kuleśvaro 'tha bhūteśaḥ svājñakṛt852 kiṃkarottamaḥ |
kiṃkarākhyā mahā ete853 aṣṭau ḍāmaratantrake ||
ap28.­11

bhūtaḍāmaramahātantrarājaḥ854 samāptaḥ || 

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hy avadat | teṣāṃ ca yo nirodha evaṃvādī mahāśravaṇaḥ855 || 


ab.

Abbreviations

Abbreviations Used in the Sanskrit Appendix

Critical apparatus
+ plus signs replace illegible text
] a right square bracket marks the lemma, i.e., the adopted reading for which variants are adduced
conj. conjectured
em. emended
om. omitted
° an upper ring indicates truncation of a word
† daggers enclose unintelligible text

Sigla or acronyms of textual witnesses

Manuscripts
A Tokyo University Library (New 274 / Old 567)
B Tokyo University Library (New 273 / Old 483)
G Göttingen University Library (Göttingen Xc 14 / 50 I)
Published Works
SM Sādhanamālā, the sādhana of Bhūtaḍāmara (sādhana no. 264)
Tib. Tibetan text of the Bhūtaḍāmara Tantra in the Degé canon (Toh 747)

n.

Notes

n.­1
Cabezón 2013, pp. 119–120.
n.­2
Suggested by Dr. Péter-Dániel Szántó in private correspondence.
n.­3
This octet of bhūtinīs appears to be different from the eight bhūtinīs who are part of the retinue in one of the Bhūtaḍāmara maṇḍalas.
n.­4
Pal 1981, p. 32, n. 8.
n.­5
Bhattacharyya 1933, p. 366.
n.­6
Skt. oṁ vajrajvāle hana hana sarva­bhūtān hūṁ phaṭ.
n.­7
Skt. oṁ vajrāyuṣe sara sara asmin.
n.­8
Instead of “May the lord command us!” the Tib. has “We shall do as the lord commands.”
n.­35
Skt. oṁ hūṁ kaḍḍa kaḍḍa sarva­bhūtinīnāṃ samayam anupālaya hana hana bandha bandha ākrama ākrama bho bho mahā­raudrī śmaśānavāsinī āgaccha śīghraṃ dhruṃ phaṭ.
n.­50
In the Tib. this passage is in verse; in the Skt. the verse structure has been lost.
n.­54
Skt. oṁ bhū jvala hūṁ phaṭ.
n.­75
Translated based on the Tib.
n.­76
Instead of “extremely wealthy” the Tib. has “the master of all practitioners.”
n.­81
In the Tib. this sentence is in verse.
n.­82
Skt. oṁ rāhu rāhu mahā­ceṭakānāṃ daridrāṇāṃ hitārthāya oṁ hūṁ hūṁ hūṁ hūṁ gṛhṇa gṛhṇa māṃsasiddhiṃ me prayaccha svāhā.
n.­96
Here begins the main sādhana of Bhūtaḍāmara.
n.­97
Skt. oṁ siddhi­vajra hūṁ.
n.­98
In this instance, bindu refers to a diacritical mark indicating the nasalization of the vowel.
n.­130
This chapter and the following chapter are omitted in manuscript G.
n.­131
The Tib. has “The mudrā for crushing evil.”
n.­132
The list of mudrās that follow includes more than six. Presumably this statement refers to the next six mantras.
n.­150
The Tib. says, “Next are the detailed instructions for the rite of the outer maṇḍala.”
n.­151
Skt. oṁ śakrāya svāhā.
n.­152
Skt. oṁ agnaye svāhā.
n.­153
Skt. oṁ yamāya svāhā.
n.­154
A reference to Rāvaṇa, the primary antagonist of the Rāmāyaṇa.
n.­155
Skt. oṁ rākṣasādhipataye jaya jaya svāhā.
n.­186
Instead of Vajradhara, the Tib. has Vajrapāṇi.
n.­187
The Tib. has “Nārāyaṇa and his retinue.”
n.­202
After Kuṇḍalahāriṇī the Tib. adds Doshalma (do shal ma, “Crystal Lady”); this, however, would bring the number of the spirits to nine (the number, as stated next, should be eight). The names of the two goddesses in Tibetan are interesting, and possibly point to an alternate set of deities that had been awkwardly combined in the Sanskrit text available to the Tibetan translators, resulting in a list of nine. rna can ma can translate kuṇḍalinī, and do shal can ma can render hāriṇi if hāra is taken to refer to a pearl necklace and not the -in stem derivation of √hṛ as it appears to be in kuṇḍalahāriṇī. These two were then, perhaps at a later date or in an alternate Sanskrit recension, combined as Kuṇḍalahāriṇī. This is what we see in passage 14.­5 where the Tibetans combine them as rna cha dang do shal can gyi ’byung mo. The Tibetan translation then adds an additional sādhana to Hāriṇī/Doshalma, further suggesting a confused list in their Sanskrit witness.
n.­218
The Tib. omits “one of invincible power.”
n.­219
Skt. oṁ hana hana sarvaṃ māraya vajrajvāle hūṁ phaṭ.
n.­220
Instead of “intense vajra fire,” the Tib. has “flickering garlands of blazing, sharp vajras.”
n.­221
Skt. hūṁ hana phaṭ.
n.­222
Instead of “and died,” the Tib. has “and then were summoned.”
n.­240
Instead of “lord of guhyakas,” the Tib. has “lord of mysteries.”
n.­241
Skt. oṁ hrīḥ ākaḍḍa ākaḍḍa amukaṃ hūṁ jaḥ hūṁ phaṭ.
n.­242
The Tib. has “eight pieces.”
n.­243
“Of Wrath” is missing in the Tib.
n.­244
Skt. oṁ bandha bandha hana hana amukaṃ hūṁ phaṭ.
n.­257
Skt. oṁ āgaccha sura­sundari svāhā.
n.­258
Skt. oṁ sarva­manohāriṇi namaḥ svāhā.
n.­259
Skt. oṁ kanakavati maithuna­priye svāhā.
n.­260
Skt. oṁ āgaccha kāmeśvari svāhā.
n.­261
The Tib. here has rgan mo (“old lady”).
n.­262
Skt. oṁ ratipriye svāhā.
n.­263
Skt. oṁ padmini svāhā.
n.­264
Skt. oṁ naṭi mahānaṭi surūpa­matī svāhā.
n.­265
Skt. oṁ anurāgiṇi maithuna­priye svāhā.
n.­276
“The yakṣinīs” is missing in the Tibetan.
n.­277
Skt. oṁ bhrūṃ kaḍḍa kaḍḍa amukayakṣiṇīṃ hrīḥ jaḥ jaḥ hūṁ phaṭ. The two final syllables are missing from the Tib.
n.­287
The reconstruction of this and the following mantras of the eight nāga queens inevitably involves guesswork, as the available sources differ very widely.
n.­288
The Tib. has Vāsukimukhi in this position. Her mantra, as reported in the Tib., is phuḥ śrī phuḥ.
n.­289
The Tib. has Karkoṭakamukhī, with the same mantra, in this position.
n.­290
Instead of “Dhūpamukhī” the Tib. has “Drumamukhī.”
n.­291
In the Tibetan, Śaṃkhinī is placed before Jvālāmukhī. Her mantra is the same as reported here. Thus in the Tibetan it is Dhūpamukhī/Drumamukhī who ends the list.
n.­306
Instead of “lord of guhyakas,” the Tib. has “lord of mysteries.”
n.­307
“Vajra-scepter” is missing in the Tibetan.
n.­308
Skt. oṁ bhīṣaṇa­vajra hūṁ amukanāginīm ākarṣaya hūṁ hūṁ phaṭ phaṭ.
n.­309
The Tib. has “dying from intense headaches.”
n.­310
The Tib. has “they will quickly die when the wrathful mantra is recited.”
n.­312
“Six” is supplied from the Tib.
n.­313
Skt. oṁ manohāri svāhā.
n.­314
Skt. oṁ subhage svāhā.
n.­315
Skt. oṁ viśālanetri svāhā.
n.­316
Skt. oṁ suratapriye svāhā. Instead of Suratapriyā, the Tib. has Surabhipriyā.
n.­317
Skt. oṁ aśvamukhi svāhā.
n.­318
Skt. oṁ divākara­mukhi svāhā. Instead of Divākaramukhi, the Tib. has Pithakaramukhi.
n.­319
The number of the sādhanas described next is not six but five, suggesting that these sādhanas are for any or all of the kinnarīs, rather than the individual ones.
n.­322
Instead of “lord of guhyakas,” the Tib. has “lord of mysteries.”
n.­323
The Tib. omits “to Maheśvara.”
n.­324
The Skt. of this statement and of Śiva’s reply that follows is unclear and varies substantially between manuscripts. A tentative reading of the Tib., which is also unclear, would be “Listen, Maheśvara-Mahādeva! I will teach wicked beings and the gods about the lord of the triple world who is unsurpassed by the gods and who masters all of them as servants.”
n.­325
“Practice that will bond us to you” is the translation of samayasādhana, which could be interpreted in a number of ways. Samaya is missing in the Tibetan.
n.­326
The Tib. reads here “whose teachings are inviolable,” reflecting the reading aprati­hata­śāsanasya in place of the extant aprati­hata­sādhanasya.
n.­327
In the Tib. this sentence reads, “Blessed One! Please explain the inviolable teachings that cannot be surpassed by the gods of the triple world, the chapter that contains detailed instructions of the sādhana and the sections on mudrā and mantra.”
n.­381
The translation of this passage relies heavily on the Tib. because the Skt. is corrupt and differs markedly between manuscripts.
n.­389
Instead of “lord of guhyakas,” the Tib. has “lord of mysteries.”
n.­390
This translation follows the Skt., where bhagavān refers to Śiva. In the Tib., however, bhagavān qualifies Vajrapāṇi. The Tib. reads “Then, the lord Vajrapāṇi, master of guhyakas, said.”
n.­391
The Tib. has “The vajra master should practice the bhūtinī named Śrīmahā, a sādhana for a female attendant, for the benefit to vajra masters.”
n.­398
This sentence and the following mantra of invitation are missing from the Tib.
n.­399
Skt. yathā yathā mahā­bhūto raudra­sthānaṃ pramuñcatu svāhā.
n.­400
The Tib. contains only the following line prior to the mantra: “One should burn bdellium incense, set out a bali covered with a white cloth, and recite the mantra three times.” The phrase “bowing to and dismissing the spirits of divine origin” is rendered in Sanskrit phonetics and included in the mantra that follows.
n.­404
Skt. śmaśāne devakuleṣu parvatāgre catuṣpathe kṣipraṃ gacchantu. This formula seems to be a shorter alternative of the formula given in the last paragraph of the previous chapter.
n.­405
Skt. samaye tiṣṭhantu.
n.­406
Skt. raudraṃ sthānaṃ pramuñcata svāhā.
n.­407
Skt. oṁ amogha­vajrāṅkuśa kara kara kaḍḍa kaḍḍa hūṁ jaḥ.
n.­413
°vidhivistaraṃ] A; vidhivistaratantra G
n.­414
yadi na sidhyati] A; om. G
n.­415
sakulagotraṃ] A; svakulagotraṃ G
n.­416
mantrapadaṃ] conj.; mantrapadaṃ bhagavān G
n.­417
bhagavato mahākrodhādhipater] em.; bhagavato mahākrodhādhipateḥ A; om. G
n.­418
siddhim āpūrṇāṃ] A; siddhipūrṇīn G
n.­419
siddhadravyam] conj.; sidravyaṃ A; dravyam G
n.­420
hiraṇya­suvarṇa­muktā­vaiḍūrya­padma­rāga­sūrya­kānta­candra­kānta­vastra­gandhādisukāmika­bhojanaṃ dadāmīti] A; om. G
n.­421
krodhajāpināṃ ceṭako] A; anujāpinaś ceṭikā G
n.­422
upasthāyako] A; upasthāyikā G
n.­423
sarvatathāgatajāpināṃ] A; tathāgatajāpinā G
n.­424
°upakaraṇaṃ] B; °upakaraṇāni G
n.­425
sarvadravyādim] A; om. G
n.­426
avighātena] B; om. G
n.­427
avighātena] em.; avidyātena A; abhighātena G
n.­428
satyaṃ brūhi brūhi muhur muhuḥ] A; druta druta muhur yabhuḥ G
n.­429
°bala° A; om. G
n.­430
pratipadyata] conj.; pratipadya tato G
n.­431
sarvakulagotravinaśīnyo bhavāmaḥ | saddharmapratijapikā bhavāmaḥ] A; om. G
n.­432
śatadhā] A; śatadhā sa G
n.­433
praviśeyuḥ] conj.; praviśeyur bhavāmaḥ G
n.­434
vimalasundari A, Tib.; nirmalasundarī G
n.­435
vāḥ] G, A; dhu Tib.
n.­436
dhīḥ] G, A; i Tib.
n.­437
laṅghayatha] A; laṅghayanti G
n.­438
athāparājito] em.; athāparājita A; athāparāhuto G
n.­439
dadāmaḥ] em.; dadāma A; bhavati G
n.­440
aṣṭau mahābhūtarājñāḥ sādhana(sthāna)m] A; om. G
n.­441
atha mudrāṃ pravakṣyāmy aṣṭau bhūtinīsādhan(e)] A; athātaḥ saṃpravakṣyāmi aṣṭau bhūtinīsādhanam G
n.­442
ātmasamayapālanī] A; grāme samayapālanī G
n.­443
muṣṭiṃ kṛtvā] A; muṣṭibhyāṃ G
n.­444
mahākrodhādhipatir] A; krodhādhipatir G
n.­445
yadi bhūtinyaḥ samayaṃ samayaṃ samatikrāmanti] A; mahābhūtinī yadi samayam atikrāmati G
n.­446
sruṃ hrīḥ] A; om. G
n.­447
saptame divase] A; om. G
n.­448
candanodakenārgho] A; udakenārgho G
n.­449
rājyaṃ me dehi] A; rāṣṭraṃ dadāti G
n.­450
rājyaṃ] A; rāṣṭraṃ G
n.­451
sā rāṣṭram api pālayati] conj.; sā rāṣṭram api pāyati] A; om. G
n.­452
āgatāyāḥ] A; om. G
n.­453
maṇḍalakaṃ kṛtvā] A; om. G
n.­454
vaktavyā] A; om. G
n.­455
balipūjāṃ] A; pūjāṃ G
n.­456
baliṃ dattvā sahasraṃ japet] A; sahasraṃ japet baliṃ dattvā G
n.­457
nadīkūle] A; nadīsaṅgame G
n.­458
aḥ] G, A; ha Tib.
n.­459
hana hana] G, A; hara hara Tib.
n.­460
dhruṃ] G, dhruṃ ha hūṁ Tib.
n.­461
śmaśānavāsinībhūtinyākarṣaṇamantraḥ] A; sarvabhūtinīsamayamantraḥ G
n.­462
oṁ dhūna dhūna vidhūna vidhūna cala cala cālaya cālaya praviśa praviśa hana hana tiṣṭha tiṣṭha samayam anupālaya bho bho śmaśānapraveśani hūṁ hūṁ phaṭ phaṭ svāhā] A; om. G
n.­463
śmaśānapraveśinī°] A; om. G
n.­464
raṅga raṅga] A; rakṣaṃ rakṣaṃ G
n.­465
cintāveśa] Tib.; viracitārciye A, ciracitārcita G
n.­466
jarjaramukhī] A; G
n.­467
In the Tibetan text, this name is transliterated as karṇapiśācini.
n.­468
In the Tibetan text, this name is transliterated as mahākarṇapiśācini.
n.­469
ha ha ha] A; ha ha ha ha G
n.­470
mahāsādhaka] G; mahāsādhakani Tib.
n.­471
aṣṭa­mahā­śmaśāna­praveśinī­mantraḥ] conj.; aṣṭamāraśmaśānapraveśinīmantraḥ G; aṣṭa­śmaśāna­praveśinī­mantraḥ A
n.­472
kṛtvā] em.; kṛtya A; om. G
n.­473
°mahāśmaśānapraveśinī°] A; om. G
n.­474
°tantrarāje] A; °tantre G
n.­475
aṣṭau mahāśmaśāna°] A; aṣṭaśmaśāna° G
n.­476
juhuyāt] A; yupatrata G
n.­477
gṛhakarmakriyāvāda°] em.; gṛhakarmakriyāvādā° A; vigrahakriyāṃ cā° G
n.­478
°ghora°] em.; °tthora° G; om. A
n.­479
śīghram] A; om. G
n.­480
anīya] A; om. G
n.­481
truṃ] A; hūṁ G
n.­482
bhū] A; ruru G; bhūru Tib.; (Lhasa edition has “bhu”)
n.­483
°rūpe A; °rūpa° G
n.­484
oṁ oṁ oṁ oṁ] A; oṁ oṁ G
n.­485
hūṁ hūṁ hūṁ hūṁ] A; hūṁ hūṁ hūṁ G
n.­486
dhaka] Tib.; nidhaka G; om. A
n.­487
āgaccha āgaccha] A; gaccha gaccha G
n.­488
phaṭ phaṭ phaṭ] Tib.; phaṭ phaṭ G; phaṭ phaṭ phaṭ phaṭ A
n.­489
jaya jaya] G; jvala jvala Tib.
n.­490
jaḥ] G; phaṭ Tib.
n.­491
pūra] A; pura G; vipura Tib.
n.­492
°rahasya° A; °rahasyaṃ G
n.­493
mukhasaṃgataṃ] em.; mukhasaṃgatāṃ A; om. G
n.­494
°raudrakātyāyanī°] A; om. G
n.­495
āsyā mudrāyā baddhamātrayā śīghraṃ sidhyati bhūtinī] em. based on the Tib. bcings pa tsam gyis ; āsyā mudrāyā baddhamudrāyā śīghraṃ sidhyati bhūtinī A; om. G
n.­496
rudrakātyāyanīmudrā] A; bhadrakātyāyanīmudrā G
n.­497
tathā] A; yathā G
n.­498
sarvabhūtinyaḥ ceṭībhavanti tatkṣaṇāt] em. ; sarvabhūtinyaḥ ceṭibhavanti tatkṣaṇāt A; sarvabhūtinī tatkṣaṇād eva sidhyati G
n.­499
bhūtinī­bandha­kuṇḍala­kātyāyanī­mudrā] A; bhūtinī­bandha­mudrā G
n.­500
tathaivākṣisphoṭanī caṇḍakātyāyanīmudrā mahāsarvabhūtinīsādhanaṃ] A; caṇḍakātyāyanīmudrā tathaivākṣiṇī sphoṭanīmudrā caṇḍakātyāyanīmudrā caṇḍakātyāyanī || sarvabhūtinīsāḍanaṃ G
n.­501
vāme haste muṣṭiṃ kṛtvā prasārya tarjanīṃ] A; tarjanī prasārya vāna G
n.­502
aṅguṣṭhau] em.; aguṣṭhau G; lyau A
n.­503
°vidhivistara­tantraḥ] conj.; °vidhibhistaraha­tantraḥ A; siddhipradāyikā G
n.­504
°rahasya°] A; °rahasyaṃ G
n.­505
bhūtakātyāyanī°] reconstructed from the Tib.; sarvātrajātir mahākātyāyanī° A; kātyāyanī sarvabhūtānāṃ mātā G
n.­506
sarvabhūtakātyāyanī] A; sa[r]vabhūtinī G
n.­507
sādhakena vaktavyam | mātā bhavasveti | mātāvat pratipālayati dharati | rājyaṃ dadāti | sarvāśāṃ paripūrayati | mahādhanapatir bhavati | pañcavarṣaśatāni jīvayati] A;…? G
n.­508
śrīvajradharagṛhe] A; śrīvajrasattvagṛhe G
n.­509
divyastrīrūpaṃ] A; divyastrīrūpeṇa G
n.­510
bhāṣate] B; tūṣayate | na ca bhāṣayate G;  … (illegible) A
n.­511
bho devate] A; om. G
n.­512
sāmantarājakule A; sāmantakule rājakule G
n.­513
 … svagṛhe āgacchati] A; niyatam āgacchati G
n.­514
rājakule] em.; rājakula A; dhanāḍhyakule G
n.­515
mahāvabhāsaṃ] A; mahātāvabhāsaṃ G
n.­516
vaktavyā] A; om. G
n.­517
hūṁ hūṁ hūṁ hūṁ] G, A; hra hra hra hra Tib.
n.­518
°śāsanasya] A; °sādhanasya G
n.­519
sarvapretavetālakaṭapūtanamāraṇasya] A; om. G
n.­520
mahābodhisattvo] A; bodhisattvena mahāsattvena G
n.­521
tatra] A; mantra° G
n.­522
vīnahastāṃ] em. vīnahastāṃ B; om. G
n.­523
anekagītavādyādinṛtya­pāṭha­subhāṣitām] em.; anekagītavādyādinṛtya­pāṭha­subhāṣitā B; anekagītanṛtya­sarvālaṃkara­bhūṣitām G
n.­524
yakṣiṇīṃ likhed gṛhītaratnamālikām] A; yakṣiṇī likhyā gṛtamālikā G
n.­525
abhūtināśa˚] conj.; ābhūtināga˚ A; om. G
n.­526
˚bhūtinīm] (on the authority of the Tib.); ˚bhūṣitam] A; om. G
n.­527
rūpayauvanām] A; navayauvanām G
n.­528
dvitīyasya puṭe] A; om. G
n.­529
tu aiśāne candram ālikhet] A; ca iśāne tu likhitaś candraṃ G
n.­530
nīloṣṇīṣabaddha°] A; nīloṣṇīṣavarddha° G
n.­531
dāpayet] A; tāptvati G
n.­532
dhyātvā raktacakāraṃ] em.; dhyātvā raktacahaṃ A; dhyātmā cakāṃraṃ G
n.­533
bindusahitaṃ] A; raktabindusahitaṃ G
n.­534
nāśaya pāpaṃ] A; hūṁ nāśaya pāpa G
n.­535
krodha āveśaya] Tib; krodhāveśāveśaya G; krodhāveśa A
n.­536
vajra āveśa] em.; vajrāveśa A; krodheśa G
n.­537
hṛdayam] A; om. G
n.­538
phaṭ phaṭ] A; phaṭ G
n.­539
nandīśvarāya] reconstructed based on the Tib.; na[r]tteśvarāya G; nārṭeśvarāya A
n.­540
nandi] reconstructed based on the Tib.; narteśvaraḥ G; om. A
n.­541
atha pūjādevīnāṃ] A; devī° G
n.­542
sprūṃ] em.; sprūṃ A; śrī G; brūṃ Tib.
n.­543
śrī] A, G; śrīya Tib.
n.­544
gādaya] Tib.; gādaya gādaya A; sādaya G
n.­545
surasundarī] A; yakṣeśvarī G
n.­546
subhūti] em.; subhūtī G; ābhūtī A
n.­547
hrīḥ] A; hrīḥ svāhā G
n.­548
bhūti] conj.; sundarī G; ābhūtī A
n.­549
Reconstructed from the Tib.
n.­550
This and the following chapter are omitted in Szántó’s transcript of manuscript G. The edition here is based mainly on manuscript A.
n.­551
āveśayet] em.; āvaśayet A
n.­552
veṣṭayet] B; praṣṭāyet A
n.­553
mālābandhataḥ] em. (on the authority of the Tib.); māmābandhata A; mābandhataḥ B
n.­554
khaṭākāreṇa] conj.; khaṭakāreṇa A, B
n.­555
In manuscript A and the Tibetan text, the passage beginning here and ending at the end of this chapter is found in the next chapter between the list of the mantras and the list of the mudrās of the deities of the third zone of the maṇḍala, where it doesn’t seem to belong.
n.­556
kaniṣṭhākuṇḍalīṃ] conj.; kaniṣṭhāṅguliṃ B
n.­557
uttānaṃ] A; °muṣṭi[ṃ] B
n.­558
The Tibetan version has in this position the description of the mudrā of the elephant of Kubera.
n.­559
idam] B; bhedam A
n.­560
jyeṣṭhāṅguṣṭam ucchritam] conj.; jyeṣṭhāṅgulī­samucchritam B; jyeṣṭhāṅguṣṭhena ucchritena SM
n.­561
dakṣiṇāṅguṣṭhena ucchritena] SM; dakṣiṇāṅguṣṭhe ucchritam A
n.­562
parṣad° A; sarva° B
n.­563
dattvā ca mantriṇe siddhiṃ] SM; dattvā vajrī mahāsiddhiṃ A, B
n.­564
umādevīṃ] A; māhādevyā G
n.­565
sarvamāraṇeṣu] A; sarvamāreṣu G
n.­566
kāmayitavyā] A; kāmayati G
n.­567
vaśyavidheyā] A; vaśyavidhā G
n.­568
evaṃ vividha­sarva­mātṛ­sādhanaṃ] A; evaṃ­vidhaṃ mātari­sādhanaṃ G
n.­569
bhavati] A; karoti G
n.­570
brahmāṇaṃ vāmapādenākramyā°] A; tāptaśam ākramyā° G
n.­571
ānīya] A; om. G
n.­572
vinaśyati] em.; vinasyati A; vināśayati G
n.­573
vāmapādenākramyā°] A; ākramyā° G
n.­574
mriyate] A; mriyate vā G
n.­575
vāmapādenākramyā°] A; ākramyā° G
n.­576
śīghram āgacchati] A; om. G
n.­577
°śataṃ] em.; °sataṃ A; om. G
n.­578
asya] A; om. G
n.­579
vāmapādenākramyā°] A; ākramyā° G
n.­580
divasāni sapta] A; om. G
n.­581
rātrāv] A; om. G
n.­582
mahāmāṃsena] A; mahāmāṃsaṃ ca G
n.­583
pramuñcati] A; pramuñcayeti G
n.­584
aṭṭaṭṭahāsenottiṣṭhati] A; aṭṭaṭṭahāsena tiṣṭhati G
n.­585
yadi kadācit bhayaṃ] A; tasya kadācit samayaṃ G
n.­586
vāmapādenākramyā°] A; ākramyā° G
n.­587
tatkṣaṇād eva āgacchati | kiṃkaro bhavati] A; sagaṇa­parivāreṇāgacchati G
n.­588
yadi nāgacchati mriyate] em.; G; yadi nāgacchati mriyate | kiṃkaro bhavati G; om. A
n.­589
vāmapādenākramyā°] A; ākramyā° G
n.­590
tatkṣaṇād eva] A; om. G
n.­591
caturmūrtīśvarāyatanaṃ] A; caturmukhaṃ caturāyatanaṃ G
n.­592
sidhyati] A; na sidhyati G
n.­593
kiṃ punaḥ śānti­vartānirāmṛṣ(ṭ)a­brahmacaryeṇa sadā sthitānāṃ] A; śīlavrūtāṃ nirāmiṣā brahmacārī sadā sthitaḥ G
n.­594
nāginīnāṃ yakṣiṇīnāṃ yadīcchet] A; bhūtinī nāginī yadīcchasi G
n.­595
This verse is missing in G. The text here follows A.
n.­596
siddhā kiṃ punar itare] A; itaretaram G
n.­597
iti uktavān budhaḥ] A; uktavān dhruvam G
n.­598
ceṭa°] A; ceṭī° G
n.­599
svadevatām api nindakāḥ] A; svadevatā tatra nindanāt G
n.­600
sidhyet] em.; sidhet A; sidhyati G
n.­601
´parāṇy api] A; apatapi G
n.­602
sādhanāni] conj.; sādhanādi G; sādhakāni A
n.­603
śrī­vajra­dhara­mahā­krodhādhipater] em.; śrī­vajra­dhara­mahā­krodhādhipate A; śrī­vajra­dhara­mahā­krodhādhipatiḥ G
n.­604
sarve ceṭaceṭikā bhavanti] A; om. G
n.­605
bho] A; om. G
n.­606
bhūtinī° A; om. G
n.­607
°āṣṭasahasraṃ] A; sahasraṃ G
n.­608
The part “āgatāyā baliṃ … prayacchati” is missing in G.
n.­609
°rāje] A; om. G
n.­610
°tantraḥ] A; om. G
n.­611
°rāje] A; om. G
n.­612
mātā bhaginī] A; bhaginī mātā G
n.­613
dattvā japet] A; dadyāt | japet G
n.­614
tuṣṭā bhavati] A; om. G
n.­615
°sahasraṃ] A; °śatasahasraṃ G
n.­616
atha kuṇḍala­hāriṇī­sādhanaṃ bhavati] B; om. G, A
n.­617
sādhakena] A; om. G
n.­618
This heading and the following sādhana are missing from G. The text here is based on A.
n.­619
vajrapāṇisaṃnidhau] A; om. B
n.­620
tāni niravaśeṣaṃ vyayīkartavyāni] A; sa ca niravaśeṣaṃ vyayīkartavyaḥ G
n.­621
gatvāṣṭasahasraṃ] A; gatvā G
n.­622
āgatā kāmabhogyā] A; āgatāyā kāmabhogā G
n.­623
śayane parityajya prabhāte gacchati] A; dadāti G
n.­624
niravaśeṣaṃ] A; pūrvavat G (In G, this and the previous sentences are in reverse order.)
n.­625
yadi kiṃcit sthāpayati bhūyo na bhavati] A; om. G
n.­626
°vidhivistaraṃ pravakṣyāmi nānāsiddhi­sādhanaṃ] A; °vistaro bhavati G
n.­627
na jāpo na homo na pūrvasevā prajāyate] A; rājapañca na ca homāni pūrvasevā na jāyate G
n.­628
gatvā] A; om. G
n.­629
pāya° A; om. G
n.­630
The Tib. reflects the reading devīgṛhe .
n.­631
°āṣṭasahasraṃ A; sahasraṃ G
n.­632
rahasye tāni japet  | jāpānte sidhyati] A; rahasye ca jāpanti G
n.­633
vajradharo] A; om. G
n.­634
aneka° A; anena G
n.­635
°garuḍānāṃ] em.; °garuḍāḥ A; om. G
n.­636
mahā° A; om. G
n.­637
śrīvajradharasya pādau] A; śrīvajrapādau G
n.­638
śrīṃ] G; śaṃ A; śrī Tib.
n.­639
śrīṃ] G; śrīḥ A; śrī Tib.
n.­640
oṁ śrīṃḥ] A; oṁ śrī śrī Tib.; om. G
n.­641
oṁ hūṁ] A, Tib.; om. G
n.­642
oṁ saḥ] A; oṁ sa Tib.; oṁ śrī hrīḥ oṁ saraḥ G
n.­643
oṁ śrūṃ] A, Tib.; oṁ kṣuṃ G
n.­644
candanakṣīrāhāreṇa] conj. (on the authority of the Tib.); candanena G; (illegible) A
n.­645
kṛtvāyutaṃ] A; kṛtvā kṣīrāhāro ´yutaṃ G
n.­646
parvatamūrdhni] A; parvatamūrdhānam āruhya G
n.­647
siddho] A, B; siddhā G
n.­648
sādhakena vaktavyam] A; om. G
n.­649
°hāriṇī] A; °kāriṇī G
n.­650
candanena maṇḍalakaṃ kṛtvā] A; om. G
n.­651
śīghram] A; niyatam G
n.­652
āgatāyāḥ] A; om. G
n.­653
atha śrībhūṣaṇīsādhanaṃ bhavati] B; om. G, A
n.­654
śrībhūṣaṇīṃ] A; śrīvibhūṣaṇīṃ G
n.­655
dattvā] A; dahatā G
n.­656
ardharātram | tato ´rdharātre] A; ardharātre G
n.­657
āgatā] A; āgatāyāḥ G
n.­658
rasarasāyanaṃ dadāti] A; om. G
n.­659
apsaraso na] A; apsarasādhani G
n.­660
amukaṃ] A; om. G
n.­661
vaśam ānaya] A, G; samanaye Tib.
n.­662
śreṣṭhānāṃ] A; aṣṭānāṃ G
n.­663
bhūtīnām] conj.; bhūtinā A; dūtīnām G
n.­664
svayaṃ śarīraṃ] A; svaśarīreṇa G
n.­665
mudrā] A; om. G
n.­666
ubhābhyāṃ khaṭakākārā] A; tābhyāṃ khaṭakākāraṃ G
n.­667
°bhimukhī A; °bhimukhya° G
n.­668
āgaccha āgaccha] A, G’ āgaccha Tib.
n.­669
jaḥ jaḥ] A, Tib.; jaḥ G
n.­670
aṃ hūṁ hūm] A, G; hūṁ hūṁ hūṁ Tib.
n.­671
jaḥ jaḥ] A, Tib.; jaḥ G
n.­672
°rāje] A; om. G
n.­673
sarvamanohāriṇi] A, G; manohāri Tib.
n.­674
kanaka­vati maithuna­priye] A, G; kanaka­maithuna­priye Tib.
n.­675
padmini] A, G; padminiye Tib.
n.­676
su°] A; sva G
n.­677
°priye] A, G; om. Tib.
n.­678
cittaṃ na dūṣayitavyam] A; vibhuṃ na dūṣayati G
n.­679
pratidinaṃ] A; om. G
n.­680
nadīṭataṃ] A; nadīsaṅgame G
n.­681
candanena] A; om. G
n.­682
°ṣṭasahasraṃ] A; om. G
n.­683
aguru°] em.; aguruṃ G; guggulu° A
n.­684
°dhūpena dhūpayet] A; dahatā aprabhañjayet G
n.­685
ayutaṃ japed] em.; ayutaṃ japet; om. G
n.­686
sakalarātriṃ] A; om. G
n.­687
°vārān] A; janāni G
n.­688
pītvocchiṣṭenārgho] A; pītvātsiṣṭena jāpo G
n.­689
japet] A; om. G
n.­690
evaṃ] A; om. G
n.­691
āgatā] A; āgatāyāḥ G
n.­692
janānāṃ] A; janāni G
n.­693
pratikṛtim] A; om. G
n.­694
āgatā] A; āgatāyāḥ G
n.­695
paṭe citrāpayitavyā] A; paṭaś citrāpayitavyaḥ G
n.­696
māsam ekam] A; om. G
n.­697
māsānte] A; mādhasānte G
n.­698
āgatā] A; āgatāyāḥ G
n.­699
dattvā japet sahasraṃ māsam ekam] A; dahatā G
n.­700
āgatā] A; āgatāyāḥ G
n.­701
saṃkṣepato] A; om. G
n.­702
yojanasahasrād] A; rasarasāyanaṃ dadāti G
n.­703
vastrālaṃkāra­kāmika­bhojanāni dadāti] A; om. G
n.­704
rasarasāyanaṃ dadāti] A; om. G
n.­705
āgatā] A; āgatāyāḥ G
n.­706
jaḥ jaḥ] A, Tib.; jaḥ G
n.­707
tatkṣaṇād eva mriyate] A; om. G
n.­708
trailokyam apy ākarṣayati] em.; trailokyam ay ākarṣayati A; trailokyākarṣaṇyākarṣati G
n.­709
oṁ hrīḥ gaccha gaccha] A, G; oṁ yakṣī āgaccha āgaccha che go ma (Skt. amuka) Tib.
n.­710
sarva­yakṣiṇīnām abhi­mukhī­karaṇa­mudrā] A; sarva­yakṣiṇī abhi­mukhī­mudrā G
n.­711
sarva­manohāriṇī] A, G; sarva­manohara­priye Tib.
n.­712
parṣanmaṇḍale] A; maṇḍale G
n.­713
oṁ phuḥ oṁ phuḥ] G; phuḥ oṁ phuḥ A; oṁ ā oṁ phuḥ Tib.
n.­714
phuḥ oṁ phuḥ] A; phuḥ G; phuḥ śrī phuḥ Tib.
n.­715
phuḥ gaṃ phuḥ] em.; phuḥ gaṃ phuḥ A; phuḥ sā phuḥ G; phuḥ iḥ phuḥ Tib.
n.­716
phuḥ āḥ phuḥ] G; phuḥ ā phuḥ A, Tib.
n.­717
phuḥ dhīḥ phuḥ] G; phuḥ dhī phuḥ A, Tib.
n.­718
phuḥ hūṁ phuḥ] G; phuḥ śle(?) phuḥ A; phuḥ ju phuḥ Tib.
n.­719
phuḥ kaṃ phuḥ] em.; phuḥ kaṃ phuḥ A; phuḥ ka phuḥ G; phuḥ traṃ phuḥ Tib.
n.­720
phuḥ sa phuḥ] Tib.; phuḥ sā phuḥ G, A
n.­721
śaṃkhinī] A; khaḍginī G
n.­722
kṣīra° A; kṣīreṇa G
n.­723
pratidinaṃ] A; om. G
n.­724
vaktavyam] A; kṛtyam G
n.­725
dadāti] A; om. G
n.­726
āgatā] A; āgatāyāḥ G
n.­727
nāgakānyā] A; om. G
n.­728
°śataṃ] A; om. G
n.­729
padmasāgaraṃ] A; padmasire G
n.­730
nāgakanyā] A; om. G
n.­731
bhāryā] A; bhaginī G
n.­732
nāgakanyā] A; om. G
n.­733
candanodakenārgho] A; candanenārgho G
n.­734
sarvāśāṃ paripūrayati] A; om. G
n.­735
nāgakanyā] A; om. G
n.­736
āgatā] A; āgatāyāḥ G
n.­737
dine dine ´ṣṭādīnāraṃ] A; pañca dīnāraṃ G
n.­738
°vastrālaṃkāra° A; om. G
n.­739
°bhojanādīni em.; °bhojanādī A; °bhojanaṃ G
n.­740
°mantrā] A; °mudrā G
n.­741
oṁ ī phuḥ] G, Tib. (Lhasa); oṁ phuḥ phuḥ A
n.­742
oṁ phuḥ aḥ phuḥ] Tib.; oṁ phuḥ aḥ G; oṁ phuḥ āḥ A
n.­743
ā phuḥ ī phuḥ vā phuḥ] A; āḥ phuḥ ī phuḥ vā phuḥ G; ā phuḥ ī phuḥ haṁ phuṁ vaṁ phuḥ Tib.
n.­744
gaccha gaccha] A, G; āgaccha āgaccha Tib.
n.­745
utthāpyādhyo ´ṅgulyaḥ] A; om. G
n.­746
stani samucchrito] G; °nsṛtau A
n.­747
sarvakṛt°] B; sarvakṛta° G, A
n.­748
°mudrā] A; °pūjanamudrā G
n.­749
muṣṭīṃ kṛtvā] A; muṣṭī G
n.­750
sarvanāgavaśaṃkarī] A; om. G
n.­751
kruddho] A; baddho G
n.­752
bhīṣaṇavajra] A, G; bharaṇavajra Tib.
n.­753
hūṁ hūṁ] Tib.; hūṁ G; hūṁ hūṁ hūṁ A, B
n.­754
phaṭ phaṭ] Tib.; phaṭ G; phaṭ phaṭ phaṭ A, B
n.­755
śrīvajradharasya] A; om. G
n.­756
viśālanetri] em.; viśālanetrī A, vilāsanetrī G
n.­757
suratapriye] A, G; surabhipriye Tib.
n.­758
divākaramukhi] A, G; pithakaramukhī Tib.
n.­759
gugguludhūpasamanvitena] A; gugūludhūpena G
n.­760
vā gatvāyutaṃ] A; vāyutaṃ G
n.­761
devī] A; devyā G
n.­762
°kūlaṃ] A; °saṃgame G
n.­763
sakalāṃ rātriṃ japet] A; rātrau sakalāṃ japet G
n.­764
āgatā] A; āgatāyāḥ G
n.­765
vācaṃ bhāṣate] A; om. G
n.­766
pratidinaṃ] A; om. G
n.­767
tūṣṇībhāvena] G; uṣṇīṣabhāvena A
n.­768
bhāṣatu] A; bhāṣayatu G
n.­769
vidhi­vistara(ṃ) mudrā­mantra­padaṃ samaya­sādhanam] A; vidhi­vistara­mudrā­mantra­paṭalasya G
n.­770
°maṇḍalaṃ] A; maṇḍale G
n.­771
vajrakrodhaṃ] A; om. G
n.­772
śaśāṅkadhavalavarṇaṃ] A; śaśāṅkaṃ dhavalavarṇābhaṃ G
n.­773
cāmaratriśūlahastam] A; vāmena śūlahastaṃ G
n.­774
vṛṣabhāsanam āśritam] B; dakṣiṇe G, om. A
n.­775
bhagavato vāmapārśve] B; om. G
n.­776
cāmara­hastaṃ śaṅkha­cakra­gadādharam] A; śaṅkha­cakra­gadās tathā G
n.­777
athavā saṃlikhen] em.; athavā saṃlikhet A; atha nālikhet G
n.­778
cāmarakakaraṃ] A; vāmakanakaṃ G
n.­779
sanātanam] em.; sanānatam A; samātanajā G
n.­780
bāhyakoṇeṣu sarveṣv] G; bāhyadvārakoṇeṣv A
n.­781
padmāvatī] A; padmāvatyā G
n.­782
surahāriṇī] A; °īśvarāhāriṇī G
n.­783
jagatpālinī] A; jayamālinī] G
n.­784
prakīrtitā] A; kīrtitam iti] G
n.­785
saṃyuktāṃ] conj.; susaṃyuktāṃ A; saṃmundaṃ G
n.­786
nīla­puṣpa­mālā­vibhūṣito nīloṣṇīṣa­baddhaśiro] em.; nīla­puṣpa­mālā­vibhūṣaṇaḥ nīloṣṇīṣa­baddhaśiraḥ A; nīloṣṇīṣasa­nīla­puṣpa­mālā­vibhūṣita° G
n.­787
samasta° A; samastaṃ G
n.­788
vajrā° A; vajra° G
n.­789
°bhūtabhūtinī° A; om. G
n.­790
hūṁ hūṁ hūṁ phaṭ phaṭ phaṭ] G, A; hūṁ hūṁ phaṭ phaṭ Tib.
n.­791
krodhamudrayā kavacayitvā] A; krodhamudrāṃ bandhayitvā G
n.­792
hūṁ hūṁ hūṁ] G, A; hūṁ hūṁ Tib.
n.­793
āḥ] A; aḥ G; ā Tib.
n.­794
āḥ] A; aḥ G; ā Tib.
n.­795
oṁ bhūḥ śrī­siṃha­dhvaja­dhāriṇi hrīḥ] A; om. G; oṁ bhūḥ śrī­siṃha­dhvaja­dhāri hrīḥ Tib.
n.­796
bhūṁ] A; bhūḥ G; bhram Tib.
n.­797
vibhūti] A, G; vi huṁ ti Tib.
n.­798
aṅkuśa° A; muktakeśa° G
n.­799
oṁ] G, A; om. Tib.
n.­800
śrīvarāhiṇi] conj.; śrīvaradhāriṇī G; śrīvahāriṇī A; śrīvarahariṇi Tib.
n.­801
dīpahaste āḥ] A, G; adhipati hūm Tib.
n.­802
tarjanyau] A; tarjanīṃ G
n.­803
dakṣina­hasta­muṣṭiṃ kṛtvā tarjanīṃ prasārya kuñcayet | aṅkuśamudrā] A; om. G
n.­804
The part from here to the end of the chapter is omitted in Szántó’s transcript of manuscript G. The text here is based on A.
n.­805
bhūta­ḍāmara­mahā­tantra­rāje] A; om. G
n.­806
oṁ hrīḥ jaḥ] G, Tib.; hūṁ hūṁ oṁ oṁ jaḥ A
n.­807
oṁ hrīḥ jaḥ] A, Tib.; oṁ hūṁ jaḥ G
n.­808
oṁ hūṁ jaḥ] G, A.; oṁ bhrūṃ jaḥ Tib.
n.­809
oṁ śrūṃ jaḥ] A, Tib.; oṁ sraṃ jaḥ G
n.­810
oṁ hūṁ jaḥ] G, A; oṁ hrīḥ hūṁ jaḥ Tib.
n.­811
oṁ āṃ jaḥ] A, Tib.; oṁ āḥ jaḥ G
n.­812
°guḍa° A; °ghṛta° G
n.­813
kiṃ mayā kartavyam iti] A; om. G
n.­814
sādhakena vaktavyam | di+++++svakaga tataḥ prabhṛti kiṃkara­karmāṇi karoti | vidyā­dhara­rājyam api dadāti | sarva­śatru­vigrahaṃ karoti] A; om. G
n.­815
caityasya] A; daitasya G
n.­816
bhūtvā] A; om. G
n.­817
saptame] A; aṣṭame G
n.­818
niyatam] G; parigaṇamaṇḍalam eva A
n.­819
śīghram] A; niyatam G
n.­820
The part from here to the end of this chapter is omitted in Szántó’s transcript of manuscript G. The text in this part is based on B, as A is for the most part illegible.
n.­821
na] A; om. G
n.­822
sevyamānānāṃ] conj. (on the authority of the Tib.); sevyamānama G
n.­823
ālasya°] A; alasyo G
n.­824
°pāpa°] B; hata G
n.­825
°cittāś] A; litāś G
n.­826
mānuṣaṃ tyajet] A; om. G
n.­827
yadi bhogadhanaṃ yaśam] A; saman­upabhoga­varam G
n.­828
siddhimantro ´yaṃ] A; siddhi G
n.­829
°rājñāṃ] conj.; rājānaṃ G
n.­830
sarva° A; sarvasattva° G
n.­831
The text of this chapter is omitted in Szántó’s transcript of manuscript G; the following reconstruction is mainly based on A.
n.­832
śmaśānādhipater] G; īśānādhipati° A
n.­833
śrīmahābhūtīnāṃ] em.; śrīmahābhūtinīṃ G; śrī aṣṭānāṃ mahābhūtānāṃ A
n.­834
bhūtinīnāṃ] em.; bhūtinīṃ G; bhūtīnāṃ A
n.­835
°rāje] A; om. G
n.­836
°prathamaḥ] A; °kramaḥ G
n.­837
tuṣṭā] A; bhāryā G
n.­838
nāma ālikhya] em.; nāmam ālikhya A; mantram ālikhya G
n.­839
hūṁkṛtvā] A; hūṁkṛta G
n.­840
deva­saṃbhūta­bhūtam] A; deva­saṃbhūtamābhūta G
n.­841
āhūya] em.; āhūto A; om. G
n.­842
yathā] A; yathātha G
n.­843
°svasthānaṃ] A; °sthānaṃ G
n.­844
krodhajāpī svayam ājñāpayatu] A; krodhajāpī samayājñā tu G
n.­845
sthānaṃ] A; sthā G
n.­846
This mantra is omitted in G.
n.­847
adhyātmabahirdhā] A; adhyātmacitaddhāṃ G
n.­848
asaṃskṛtaśūnyatā] A; om. G
n.­849
anavakāraśūnyatā] em.; anavarākāraśūnyatā G; om. A
n.­850
svalakṣaṇaśūnyatā] A, B; alakṣaṇaśūnyatā G
n.­851
abhāvaśūnyatā] A, B; om. G
n.­852
svājñakṛt] A; svārgakṛt G
n.­853
kiṃkarākhyā mahā ete] A; kiṃkarākhye mahācete G
n.­854
°mahātantrarājaḥ] A; °tantraḥ G
n.­855
ye dharmā … mahāśravaṇaḥ] A; om. G

b.

Bibliography

Sanskrit and Tibetan Sources

Bhūta­ḍāmara­tantram. Rāya, Kṛṣṇa Kumāra, ed. Vārāṇasī: Prācya Prakāśana, 1933.

Bhūta­ḍāmara­tantra. University of Göttingen Library, Xc 14/50 I.

Bhūta­ḍāmara­mahā­tantra­rāja. University of Tokyo Library, New 274/Old 567.

Bhūta­ḍāmara­mahā­tantra­rāja. University of Tokyo Library, New 273/Old 483.

Bhattacharyya, Benoytosh, ed., Sādhanamālā (pp. 512−28). Baroda: Oriental Institute, 1968.

’byung po ’dul ba zhes bya ba’i rgyud kyi rgyal po chen po (Bhūta­ḍāmara Tantra). Toh 747, Degé Kangyur vol. 95 (rgyud ’bum, dza), folios 238.a–263.a.

Secondary Sources

Bhattacharyya, Benoytosh. “The Cult of Bhūtaḍāmara.” Proceedings and Transactions of the Sixth All-India Oriental Conference: 349−70. Patna: Bihar and Orissa Research Society, 1933.

Bhattacharyya, Benoytosh. The Indian Buddhist Iconography Based on the Sādhanamālā and Other Cognate Sanskrit Texts and Rituals. Calcutta: Firma K. L. Mukhopadhyay, 1958.

Bühnemann, Gudrun. “Buddhist Deities and Mantras in the Hindu Tantras I: The Tantra­sāra­saṃgraha and the Īśāna­śiva­guru­deva­paddhati.” Indo-Iranian Journal 42:4 (1999): 303–34.

Cabezón, José Ignacio. The Buddha’s Doctrine and the Nine Vehicles. Oxford: Oxford University Press, 2013.

Pal, Pratapaditya. Hindu Religion and Iconology According to the Tantrasāra. Los Angeles: Vichitra Press, 1981.


g.

Glossary

Types of attestation for names and terms of the corresponding source language

AS

Attested in source text

This term is attested in a manuscript used as a source for this translation.

AO

Attested in other text

This term is attested in other manuscripts with a parallel or similar context.

AD

Attested in dictionary

This term is attested in dictionaries matching Tibetan to the corresponding language.

AA

Approximate attestation

The attestation of this name is approximate. It is based on other names where the relationship between the Tibetan and source language is attested in dictionaries or other manuscripts.

RP

Reconstruction from Tibetan phonetic rendering

This term is a reconstruction based on the Tibetan phonetic rendering of the term.

RS

Reconstruction from Tibetan semantic rendering

This term is a reconstruction based on the semantics of the Tibetan translation.

SU

Source unspecified

This term has been supplied from an unspecified source, which most often is a widely trusted dictionary.

g.­1

Āditya

Wylie:
  • nyi ma
Tibetan:
  • ཉི་མ།
Sanskrit:
  • āditya
  • sūrya

The god of the sun; the sun personified.

Located in 4 passages in the translation:

  • 7.­9
  • 8.­12
  • 9.­17
  • 12.­7
g.­2

Agni

Wylie:
  • me
  • mar me’i lha
Tibetan:
  • མེ།
  • མར་མེའི་ལྷ།
Sanskrit:
  • agni

The god of fire.

Located in 3 passages in the translation:

  • 7.­21
  • 10.­2
  • 10.­11
g.­3

Ajita

Wylie:
  • rgyal ba
Tibetan:
  • རྒྱལ་བ།
Sanskrit:
  • ajita

‟Unconquered,” one of the eight bhūta kings.

Located in 5 passages in the translation:

  • 23.­1
  • 23.­3
  • 25.­2
  • 28.­9
  • n.­364
g.­5

Anantamukhī

Wylie:
  • a nan+ta mu khi
Tibetan:
  • ཨ་ནནྟ་མུ་ཁི།
Sanskrit:
  • anantamukhī

“One with the Face of Ananta.” One of the eight nāga queens.

Located in 1 passage in the translation:

  • 19.­1
g.­6

Anurāgiṇī

Wylie:
  • rjes su chags ma
Tibetan:
  • རྗེས་སུ་ཆགས་མ།
Sanskrit:
  • anurāgiṇī

One of the eight great yakṣiṇīs.

Located in 2 passages in the translation:

  • 17.­1
  • 17.­9
g.­7

Aparājita

Wylie:
  • gzhan gyis mi thub pa
Tibetan:
  • གཞན་གྱིས་མི་ཐུབ་པ།
Sanskrit:
  • aparājita

‟Never Conquered by Another,” one of the eight bhūta kings.

Located in 16 passages in the translation:

  • i.­11
  • i.­19
  • i.­26-27
  • 1.­10
  • 1.­12
  • 1.­22
  • 1.­26
  • 7.­5
  • 10.­22
  • 23.­1-2
  • 25.­1
  • 28.­9
  • n.­15
  • n.­20
g.­8

apsaras

Wylie:
  • lha’i bu mo
  • lha’i bu med
  • lha mo
Tibetan:
  • ལྷའི་བུ་མོ།
  • ལྷའི་བུ་མེད།
  • ལྷ་མོ།
Sanskrit:
  • apsaras

A celestial nymph.

Located in 32 passages in the translation:

  • i.­25
  • 1.­18-21
  • 6.­4
  • 15.­3
  • 15.­5-6
  • 15.­15
  • 16.­1
  • 16.­3-5
  • 16.­9-12
  • 16.­15-16
  • 21.­6
  • 22.­22
  • 23.­8
  • n.­20
  • n.­248-249
  • n.­375
  • g.­14
  • g.­55
  • g.­110
  • g.­143
  • g.­147
g.­9

Āpūraṇa

Wylie:
  • kun tu rdzogs byed pa
Tibetan:
  • ཀུན་ཏུ་རྫོགས་བྱེད་པ།
Sanskrit:
  • āpūraṇa

One of the eight bhūta kings.

Located in 4 passages in the translation:

  • 23.­1
  • 23.­5
  • 25.­4
  • 28.­9
g.­10

Aśvamukhī

Wylie:
  • —
Tibetan:
  • —
Sanskrit:
  • aśvamukhī

‟Horse-Faced,” one of the six kinnara queens.

Located in 1 passage in the translation:

  • 21.­1
g.­11

bali

Wylie:
  • gtor ma
Tibetan:
  • གཏོར་མ།
Sanskrit:
  • bali

An offering of edibles to nonhuman beings, usually including lower orders of spirits.

Located in 22 passages in the translation:

  • i.­7
  • i.­26-27
  • i.­29
  • 1.­40
  • 1.­43
  • 1.­45-46
  • 3.­7
  • 4.­14
  • 13.­13
  • 23.­3
  • 23.­6
  • 27.­2-3
  • 28.­1
  • 28.­6-7
  • n.­53
  • n.­373
  • n.­400
  • g.­167
g.­15

bhūta

Wylie:
  • ’byung po
Tibetan:
  • འབྱུང་པོ།
Sanskrit:
  • bhūta

A class of spirits; in the Bhūta­ḍāmara Tantra this term can refer to all nonhuman beings, including gods.

Located in 126 passages in the translation:

  • s.­1
  • i.­5-6
  • i.­11-22
  • i.­24-27
  • 1.­3
  • 1.­5
  • 1.­10-12
  • 1.­17
  • 1.­22-23
  • 1.­26-28
  • 1.­30
  • 1.­37
  • 1.­47
  • 2.­4
  • 2.­6
  • 2.­11
  • 4.­8
  • 4.­10-11
  • 4.­13
  • 4.­20
  • 5.­1-2
  • 5.­6
  • 5.­8
  • 6.­1
  • 6.­4-5
  • 7.­19
  • 8.­14
  • 9.­30
  • 10.­22-23
  • 11.­1
  • 12.­5-6
  • 12.­11
  • 13.­4
  • 13.­10-13
  • 14.­2-3
  • 14.­5
  • 14.­14
  • 15.­3-4
  • 22.­22
  • 23.­1-2
  • 23.­6
  • 25.­1
  • 25.­9
  • 26.­1
  • 27.­1-2
  • 28.­1-2
  • 28.­9
  • n.­10
  • n.­20-21
  • n.­28
  • n.­52
  • n.­64
  • n.­128
  • n.­147
  • n.­202
  • n.­209
  • n.­250
  • n.­388
  • n.­400
  • g.­3
  • g.­7
  • g.­9
  • g.­11
  • g.­16
  • g.­17
  • g.­19
  • g.­20
  • g.­23
  • g.­26
  • g.­50
  • g.­59
  • g.­65
  • g.­68
  • g.­73
  • g.­97
  • g.­100
  • g.­103
  • g.­111
  • g.­114
  • g.­126
  • g.­128
  • g.­130
  • g.­131
  • g.­132
  • g.­133
  • g.­134
  • g.­135
  • g.­136
  • g.­139
  • g.­142
  • g.­150
  • g.­158
g.­16

Bhūtaḍāmara

Wylie:
  • ’byung po ’dul ba
Tibetan:
  • འབྱུང་པོ་འདུལ་བ།
Sanskrit:
  • bhūtaḍāmara

‟Tamer of Spirits,” the titular deity of the Bhūtaḍāmara Tantra; a wrathful form of Vajrapāṇi.

Located in 55 passages in the translation:

  • s.­1
  • i.­3-4
  • i.­11
  • i.­13
  • i.­21-24
  • i.­26-27
  • i.­31
  • 3.­8
  • 4.­20
  • 7.­30
  • 8.­16
  • 10.­29
  • 11.­10
  • 12.­14
  • 13.­14
  • 14.­14
  • 16.­6
  • 16.­16
  • 17.­10
  • 18.­11
  • 19.­16
  • 20.­4
  • 21.­7
  • 22.­42
  • 23.­10
  • 24.­3
  • 25.­9
  • 26.­6
  • 27.­3
  • 28.­7
  • 28.­11
  • app.­1
  • app.­6
  • n.­3
  • n.­96
  • n.­248-249
  • g.­18
  • g.­42
  • g.­63
  • g.­107
  • g.­109
  • g.­120
  • g.­121
  • g.­127
  • g.­137
  • g.­140
  • g.­143
  • g.­145
  • g.­168
g.­17

Bhūteśvara

Wylie:
  • ’byung po’i bdag po
  • ’byung po’i dbang phyug
Tibetan:
  • འབྱུང་པོའི་བདག་པོ།
  • འབྱུང་པོའི་དབང་ཕྱུག
Sanskrit:
  • bhūteśvara

‟Lord of Bhūtas,” one of the eight bhūta kings.

Located in 3 passages in the translation:

  • 23.­1
  • 23.­8
  • 25.­6
g.­18

Bhūti

Wylie:
  • mi ’byung ba
Tibetan:
  • མི་འབྱུང་བ།
Sanskrit:
  • bhūti

‟Prosperity,” one of the eight goddesses of offerings in the Bhūtaḍāmara maṇḍala. Note that the Tibetan translation does not accord with the Sanskrit Bhūti.

Located in 5 passages in the translation:

  • 7.­18
  • 8.­13
  • n.­89
  • n.­128
  • n.­548
g.­19

bhūtinī

Wylie:
  • ’byung mo
Tibetan:
  • འབྱུང་མོ།
Sanskrit:
  • bhūtinī

Female bhūta.

Located in 100 passages in the translation:

  • i.­6
  • i.­14
  • i.­16
  • i.­19-21
  • i.­25-26
  • 1.­1-2
  • 1.­6-7
  • 1.­9
  • 1.­12
  • 1.­24-25
  • 1.­27-29
  • 1.­31-37
  • 2.­1-4
  • 2.­12-13
  • 2.­22
  • 3.­1
  • 3.­4
  • 3.­6-7
  • 4.­1
  • 4.­12-18
  • 5.­5
  • 5.­7
  • 5.­9
  • 6.­3
  • 7.­18
  • 8.­15
  • 9.­31
  • 13.­2
  • 13.­4
  • 13.­8
  • 13.­11-12
  • 14.­1
  • 14.­3
  • 22.­16-17
  • 22.­19
  • 22.­22
  • 22.­34
  • 26.­1-5
  • 28.­3
  • n.­3
  • n.­24
  • n.­28
  • n.­89
  • n.­147
  • n.­196
  • n.­199
  • n.­211
  • n.­391
  • n.­495
  • n.­594
  • g.­30
  • g.­44
  • g.­47
  • g.­53
  • g.­58
  • g.­67
  • g.­69
  • g.­70
  • g.­74
  • g.­76
  • g.­89
  • g.­92
  • g.­108
  • g.­124
  • g.­125
  • g.­138
  • g.­154
  • g.­159
  • g.­160
g.­22

Brahmā

Wylie:
  • tshangs pa
Tibetan:
  • ཚངས་པ།
Sanskrit:
  • brahmā

Definition from the 84000 Glossary of Terms:

A high-ranking deity presiding over a divine world; he is also considered to be the lord of the Sahā world (our universe). Though not considered a creator god in Buddhism, Brahmā occupies an important place as one of two gods (the other being Indra/Śakra) said to have first exhorted the Buddha Śākyamuni to teach the Dharma. The particular heavens found in the form realm over which Brahmā rules are often some of the most sought-after realms of higher rebirth in Buddhist literature. Since there are many universes or world systems, there are also multiple Brahmās presiding over them. His most frequent epithets are “Lord of the Sahā World” (sahāṃpati) and Great Brahmā (mahābrahman).

Located in 11 passages in the translation:

  • i.­12
  • i.­24
  • 1.­6
  • 4.­18
  • 7.­8
  • 12.­3
  • 15.­3
  • 22.­11
  • n.­335-336
  • g.­119
g.­26

Caṇḍakātyāyanī

Wylie:
  • gtum mo ka ta ya na
Tibetan:
  • གཏུམ་མོ་ཀ་ཏ་ཡ་ན།
Sanskrit:
  • caṇḍakātyāyanī

‟Fierce Kātyāyanī,” one of the eight kātyāyanī spirits.

Located in 4 passages in the translation:

  • 4.­4
  • 4.­16
  • n.­500
  • g.­41
g.­30

Devī

Wylie:
  • lha mo
Tibetan:
  • ལྷ་མོ།
Sanskrit:
  • devī

One of the eight great bhūtinīs.

Located in 5 passages in the translation:

  • 7.­15
  • 14.­2
  • 14.­12
  • n.­87
  • n.­761
g.­32

Dhūpamukhī

Wylie:
  • —
Tibetan:
  • —
Sanskrit:
  • dhūpamukhī

“Incense Mouth.” One of the eight nāga queens.

Located in 3 passages in the translation:

  • 19.­1
  • n.­290-291
g.­34

Divākaramukhī

Wylie:
  • —
Tibetan:
  • —
Sanskrit:
  • divākaramukhī

‟Sun Faced,” one of the six kinnara queens.

Located in 1 passage in the translation:

  • 21.­1
g.­36

gandharva

Wylie:
  • dri za
Tibetan:
  • དྲི་ཟ།
Sanskrit:
  • gandharva

Definition from the 84000 Glossary of Terms:

A class of generally benevolent nonhuman beings who inhabit the skies, sometimes said to inhabit fantastic cities in the clouds, and more specifically to dwell on the eastern slopes of Mount Meru, where they are ruled by the Great King Dhṛtarāṣṭra. They are most renowned as celestial musicians who serve the gods. In the Abhidharma, the term is also used to refer to the mental body assumed by sentient beings during the intermediate state between death and rebirth. Gandharvas are said to live on fragrances (gandha) in the desire realm, hence the Tibetan translation dri za, meaning “scent eater.”

Located in 2 passages in the translation:

  • 15.­3
  • g.­37
g.­38

garuḍa

Wylie:
  • nam mkha’i lding
Tibetan:
  • ནམ་མཁའི་ལྡིང་།
Sanskrit:
  • garuḍa

Definition from the 84000 Glossary of Terms:

In Indian mythology, the garuḍa is an eagle-like bird that is regarded as the king of all birds, normally depicted with a sharp, owl-like beak, often holding a snake, and with large and powerful wings. They are traditionally enemies of the nāgas. In the Vedas, they are said to have brought nectar from the heavens to earth. Garuḍa can also be used as a proper name for a king of such creatures.

Located in 3 passages in the translation:

  • 15.­3
  • 22.­15
  • g.­39
g.­42

Great Wrath

Wylie:
  • khro bo chen po
Tibetan:
  • ཁྲོ་བོ་ཆེན་པོ།
Sanskrit:
  • mahākrodha

One of the epithets of Bhūtaḍāmara.

Located in 42 passages in the translation:

  • i.­14
  • i.­22
  • i.­29
  • 1.­10-11
  • 1.­13
  • 7.­2
  • 7.­8
  • 7.­12-14
  • 7.­24-26
  • 8.­7-8
  • 9.­2
  • 10.­20
  • 10.­28
  • 11.­4-5
  • 13.­1
  • 13.­6
  • 14.­1
  • 16.­5
  • 18.­3
  • 22.­20
  • 22.­23
  • 22.­25-29
  • 26.­2
  • 26.­4
  • n.­9
  • n.­12
  • n.­92
  • n.­179
  • n.­196
  • n.­343
  • n.­396
g.­43

guhyaka

Wylie:
  • gsang ba po
Tibetan:
  • གསང་བ་པོ།
Sanskrit:
  • guhyaka

Semidivine beings closely related to or identical with yakṣas, who, like them, live in the realm of Kubera.

Located in 11 passages in the translation:

  • i.­4
  • 16.­1
  • 18.­1
  • 20.­1
  • 22.­1
  • 26.­1
  • n.­240
  • n.­306
  • n.­322
  • n.­389-390
g.­44

Hāsinī

Wylie:
  • rgod byed ma
Tibetan:
  • རྒོད་བྱེད་མ།
Sanskrit:
  • hāsinī

‟Laughing One,” one of the eight great bhūtinīs.

Located in 2 passages in the translation:

  • 14.­2
  • 14.­7
g.­45

Indra

Wylie:
  • brgya byin
Tibetan:
  • བརྒྱ་བྱིན།
Sanskrit:
  • indra

Definition from the 84000 Glossary of Terms:

The lord of the gods in the Heaven of the Thirty-Three (trāyastriṃśa). Alternatively known as Indra, the deity that is called “lord of the gods” dwells on the summit of Mount Sumeru and wields the thunderbolt. The Tibetan translation brgya byin (meaning “one hundred sacrifices”) is based on an etymology that śakra is an abbreviation of śata-kratu, one who has performed a hundred sacrifices. Each world with a central Sumeru has a Śakra. Also known by other names such as Kauśika, Devendra, and Śacipati.

Located in 12 passages in the translation:

  • i.­12
  • 1.­6
  • 7.­21
  • 10.­1
  • 10.­10
  • 12.­4
  • 22.­12
  • 23.­2
  • 26.­3
  • n.­72
  • n.­165
  • g.­116
g.­47

Jagatpālinī

Wylie:
  • ’gro ba bskyong ma
Tibetan:
  • འགྲོ་བ་བསྐྱོང་མ།
Sanskrit:
  • jagatpālinī

‟Protectress of the World,” one of the eight great bhūtinīs.

Located in 3 passages in the translation:

  • 22.­16
  • 22.­33
  • n.­783
g.­49

Jarjaramukhī

Wylie:
  • rgan mo gdong
Tibetan:
  • རྒན་མོ་གདོང་།
Sanskrit:
  • jarjaramukhī
  • jarjarī

‟One with an Aged Face,” one of the eight demonesses who inhabit the eight great charnel grounds.

Located in 3 passages in the translation:

  • 2.­6
  • 2.­16
  • n.­466
g.­51

Jvālāmukhī

Wylie:
  • dza la mu khi
Tibetan:
  • ཛ་ལ་མུ་ཁི།
Sanskrit:
  • jvālāmukhī

“Flaming Mouth.” One of the eight nāga queens.

Located in 2 passages in the translation:

  • 19.­1
  • n.­291
g.­53

Kāmeśvarī

Wylie:
  • ’dod pa’i dbang phyug ma
  • dga’ ba’i dbang phyug ma
Tibetan:
  • འདོད་པའི་དབང་ཕྱུག་མ།
  • དགའ་བའི་དབང་ཕྱུག་མ།
Sanskrit:
  • kāmeśvarī

‟Goddess of Desire,” one of the eight great bhūtinīs as well as one of the eight great yakṣinīs.

Located in 4 passages in the translation:

  • 14.­2
  • 14.­11
  • 17.­1
  • 17.­5
g.­54

Kanakavatī

Wylie:
  • gser ldan ma
Tibetan:
  • གསེར་ལྡན་མ།
Sanskrit:
  • kanakavatī

‟Golden One,” one of the eight great yakṣiṇīs.

Located in 2 passages in the translation:

  • 17.­1
  • 17.­4
g.­56

Karkoṭakamukhī

Wylie:
  • karkote mu khi
Tibetan:
  • ཀརྐོཏེ་མུ་ཁི།
Sanskrit:
  • karkoṭakamukhī

“One with the Face of Karkoṭa.” One of the eight nāga queens.

Located in 2 passages in the translation:

  • 19.­1
  • n.­289
g.­58

kātyāyanī

Wylie:
  • ka ta ya na
Tibetan:
  • ཀ་ཏ་ཡ་ན།
Sanskrit:
  • kātyāyanī

Usually an epithet of the goddess Durgā, in the Bhūtaḍāmara Tantra this term refers to a class of wild and powerful female spirits.

Located in 19 passages in the translation:

  • i.­20
  • 4.­1
  • 4.­10-11
  • 4.­20
  • 5.­1-2
  • 5.­10
  • n.­63
  • n.­505
  • g.­26
  • g.­50
  • g.­68
  • g.­73
  • g.­111
  • g.­114
  • g.­130
  • g.­131
  • g.­139
g.­59

Kiṃkarottama

Wylie:
  • mngag gzhug mchog
Tibetan:
  • མངག་གཞུག་མཆོག
Sanskrit:
  • kiṃkarottama

‟Best Servant,” one of the eight bhūta kings.

Located in 5 passages in the translation:

  • i.­27
  • 23.­1
  • 23.­9
  • 25.­8
  • 28.­10
g.­60

kinnara

Wylie:
  • mi’am ci
Tibetan:
  • མིའམ་ཅི།
Sanskrit:
  • kinnara

Definition from the 84000 Glossary of Terms:

A class of nonhuman beings that resemble humans to the degree that their very name‍—which means “is that human?”‍—suggests some confusion as to their divine status. Kinnaras are mythological beings found in both Buddhist and Brahmanical literature, where they are portrayed as creatures half human, half animal. They are often depicted as highly skilled celestial musicians.

Located in 11 passages in the translation:

  • 6.­4-5
  • 13.­4
  • 15.­3
  • g.­10
  • g.­34
  • g.­61
  • g.­81
  • g.­129
  • g.­141
  • g.­165
g.­61

kinnarī

Wylie:
  • mi’am ci mo
Tibetan:
  • མིའམ་ཅི་མོ།
Sanskrit:
  • kinnarī

Female kinnara.

Located in 9 passages in the translation:

  • i.­25
  • 1.­12
  • 21.­1-2
  • 21.­4-7
  • n.­319
g.­64

Kubera

Wylie:
  • lus ngan po
Tibetan:
  • ལུས་ངན་པོ།
Sanskrit:
  • kubera

Another name for Vaiśravaṇa, the king of the yakṣas.

Located in 7 passages in the translation:

  • 5.­4
  • 7.­22
  • 10.­7
  • n.­158
  • n.­558
  • g.­43
  • g.­148
g.­65

Kuleśvara

Wylie:
  • rigs sngags kyi dbang phyug
Tibetan:
  • རིགས་སྔགས་ཀྱི་དབང་ཕྱུག
Sanskrit:
  • kuleśvara

‟Lord of the Family,” one of the eight bhūta kings.

Located in 4 passages in the translation:

  • 23.­1
  • 23.­7
  • 25.­7
  • 28.­10
g.­67

Kuṇḍalahāriṇī

Wylie:
  • rna can ma
Tibetan:
  • རྣ་ཅན་མ།
Sanskrit:
  • kuṇḍalahāriṇī

One of the eight great bhūtinīs.

Located in 6 passages in the translation:

  • 14.­2
  • 14.­5
  • 15.­5
  • 15.­9
  • n.­202
  • n.­208
g.­71

Mahādeva

Wylie:
  • lha chen po
Tibetan:
  • ལྷ་ཆེན་པོ།
Sanskrit:
  • mahādeva

‟Great God,” one of the epithets of Śiva.

Located in 15 passages in the translation:

  • i.­13
  • i.­24
  • 1.­4
  • 1.­16
  • 1.­26
  • 6.­5
  • 8.­12
  • 9.­12
  • 12.­1
  • 22.­1
  • 22.­3
  • 22.­8
  • 22.­14
  • n.­338
  • g.­78
g.­73

Mahākātyāyanī

Wylie:
  • ka ta ya na chen mo
Tibetan:
  • ཀ་ཏ་ཡ་ན་ཆེན་མོ།
Sanskrit:
  • mahākātyāyanī

‟Great Kātyāyanī,” one of the eight kātyāyanī spirits.

Located in 2 passages in the translation:

  • 4.­2
  • 4.­12
g.­75

Mahāpadminī

Wylie:
  • ma hA pad+ma ma Ni
Tibetan:
  • མ་ཧཱ་པདྨ་མ་ཎི།
Sanskrit:
  • mahāpadminī

One of the eight nāga queens.

Located in 1 passage in the translation:

  • 19.­1
g.­77

Maheśvara

Wylie:
  • dbang phyug chen po
Tibetan:
  • དབང་ཕྱུག་ཆེན་པོ།
Sanskrit:
  • maheśvara

‟Great Lord,” one of the epithets of Śiva.

Located in 3 passages in the translation:

  • 15.­3
  • 22.­1
  • n.­323
g.­78

Maheśvara-Mahādeva

Wylie:
  • dbang phyug chen po’i lha chen po
Tibetan:
  • དབང་ཕྱུག་ཆེན་པོའི་ལྷ་ཆེན་པོ།
Sanskrit:
  • maheśvara-mahādeva

‟Great Lord Mahādeva,” one of the epithets of Śiva.

Located in 5 passages in the translation:

  • 1.­3-4
  • 6.­4
  • 22.­2
  • n.­324
g.­79

mahoraga

Wylie:
  • lto ’phye chen po
Tibetan:
  • ལྟོ་འཕྱེ་ཆེན་པོ།
Sanskrit:
  • mahoraga

Definition from the 84000 Glossary of Terms:

Literally “great serpents,” mahoragas are supernatural beings depicted as large, subterranean beings with human torsos and heads and the lower bodies of serpents. Their movements are said to cause earthquakes, and they make up a class of subterranean geomantic spirits whose movement through the seasons and months of the year is deemed significant for construction projects.

Located in 3 passages in the translation:

  • 6.­4
  • 15.­3
  • g.­80
g.­81

Manohārī

Wylie:
  • yid ’phrog ma
Tibetan:
  • ཡིད་འཕྲོག་མ།
Sanskrit:
  • manohārī

‟She who Captivates the Mind,” one of the six kinnara queens.

Located in 1 passage in the translation:

  • 21.­1
g.­82

Manohāriṇī

Wylie:
  • yid ’phrog ma
Tibetan:
  • ཡིད་འཕྲོག་མ།
Sanskrit:
  • manohāriṇī

‟She Who Captivates the Mind,” one of the eight great yakṣiṇīs.

Located in 2 passages in the translation:

  • 17.­1
  • 17.­3
g.­83

mudrā

Wylie:
  • phyag rgya
Tibetan:
  • ཕྱག་རྒྱ།
Sanskrit:
  • mudrā

Hand gesture that invokes a particular type of magical power.

Located in 160 passages in the translation:

  • i.­7
  • i.­19-20
  • i.­22-23
  • i.­26-27
  • i.­30
  • 1.­13
  • 1.­26
  • 1.­28-31
  • 1.­33-36
  • 2.­13-22
  • 4.­11-18
  • 4.­20
  • 6.­6
  • 7.­3
  • 7.­5
  • 7.­7
  • 7.­25-26
  • 7.­29
  • 8.­5
  • 8.­7-8
  • 9.­1-32
  • 10.­10-19
  • 10.­22
  • 10.­24-26
  • 10.­29
  • 11.­4
  • 16.­9-11
  • 18.­3-10
  • 19.­13-14
  • 22.­2
  • 22.­25
  • 22.­34-41
  • 25.­1-9
  • 28.­5
  • n.­24
  • n.­63
  • n.­85
  • n.­131-133
  • n.­135
  • n.­137
  • n.­140
  • n.­142
  • n.­145
  • n.­147-148
  • n.­163
  • n.­165
  • n.­171
  • n.­174
  • n.­246
  • n.­249
  • n.­252
  • n.­278
  • n.­283
  • n.­304
  • n.­327
  • n.­359-360
  • n.­384
  • n.­386-387
  • n.­555
  • n.­558
  • n.­665
g.­84

nāga

Wylie:
  • klu
Tibetan:
  • ཀླུ།
Sanskrit:
  • nāga

Definition from the 84000 Glossary of Terms:

A class of nonhuman beings who live in subterranean aquatic environments, where they guard wealth and sometimes also teachings. Nāgas are associated with serpents and have a snakelike appearance. In Buddhist art and in written accounts, they are regularly portrayed as half human and half snake, and they are also said to have the ability to change into human form. Some nāgas are Dharma protectors, but they can also bring retribution if they are disturbed. They may likewise fight one another, wage war, and destroy the lands of others by causing lightning, hail, and flooding.

Located in 31 passages in the translation:

  • i.­21
  • 2.­6
  • 6.­4-5
  • 7.­3
  • 10.­5
  • 11.­2
  • 13.­4
  • 15.­3
  • 19.­1-2
  • 19.­4
  • 19.­6-11
  • 19.­14
  • n.­287
  • n.­300
  • g.­5
  • g.­32
  • g.­51
  • g.­56
  • g.­75
  • g.­85
  • g.­93
  • g.­118
  • g.­123
  • g.­156
g.­85

nāginī

Wylie:
  • klu mo
Tibetan:
  • ཀླུ་མོ།
Sanskrit:
  • nāginī
  • nāgī

Female nāga.

Located in 17 passages in the translation:

  • i.­25
  • 1.­12
  • 1.­21
  • 13.­2
  • 19.­2-5
  • 19.­12-14
  • 19.­16
  • 20.­1
  • 20.­4
  • 22.­22
  • n.­196
  • n.­594
g.­86

Nandi

Wylie:
  • dga’ ba’i dbang phyug
Tibetan:
  • དགའ་བའི་དབང་ཕྱུག
Sanskrit:
  • nandi

The bull of Śiva who serves as his vehicle.

Located in 4 passages in the translation:

  • 7.­10
  • 8.­12
  • n.­119
  • n.­540
g.­87

Nārāyaṇa

Wylie:
  • sred med bu
Tibetan:
  • སྲེད་མེད་བུ།
Sanskrit:
  • nārāyaṇa

An epithet of Viṣṇu.

Located in 3 passages in the translation:

  • 12.­2
  • 22.­10
  • n.­187
g.­89

Naṭī

Wylie:
  • gar byed ma
Tibetan:
  • གར་བྱེད་མ།
Sanskrit:
  • naṭī

One of the eight great bhūtinīs; also one of the eight great yakṣiṇīs.

Located in 4 passages in the translation:

  • 14.­2
  • 14.­8
  • 17.­1
  • 17.­8
g.­92

Padmāvatī

Wylie:
  • pad+ma can
Tibetan:
  • པདྨ་ཅན།
Sanskrit:
  • padmāvatī

One of the eight great bhūtinīs.

Located in 4 passages in the translation:

  • 22.­16
  • 22.­18
  • 22.­27
  • n.­781
g.­93

Padminī

Wylie:
  • pad+ma ma
  • pad+ma ma Ni
Tibetan:
  • པདྨ་མ།
  • པདྨ་མ་ཎི།
Sanskrit:
  • padminī

One of the eight great yakṣiṇīs and one of the eight nāga queens.

Located in 3 passages in the translation:

  • 17.­1
  • 17.­7
  • 19.­1
g.­95

piśāca

Wylie:
  • sha za
Tibetan:
  • ཤ་ཟ།
Sanskrit:
  • piśāca

Definition from the 84000 Glossary of Terms:

A class of nonhuman beings that, like several other classes of nonhuman beings, take spontaneous birth. Ranking below rākṣasas, they are less powerful and more akin to pretas. They are said to dwell in impure and perilous places, where they feed on impure things, including flesh. This could account for the name piśāca, which possibly derives from √piś, to carve or chop meat, as reflected also in the Tibetan sha za, “meat eater.” They are often described as having an unpleasant appearance, and at times they appear with animal bodies. Some possess the ability to enter the dead bodies of humans, thereby becoming so-called vetāla, to touch whom is fatal.

Located in 2 passages in the translation:

  • 15.­3
  • g.­96
g.­97

pledge

Wylie:
  • dam tshig
Tibetan:
  • དམ་ཚིག
Sanskrit:
  • samaya

Mutual pledge or bond between the master and the disciple; also that between the practitioner and the deity or spirit.

Located in 35 passages in the translation:

  • i.­11
  • i.­13-16
  • i.­19-20
  • i.­22
  • i.­24
  • 1.­25-26
  • 1.­29
  • 1.­34-35
  • 1.­37
  • 2.­2-3
  • 2.­11
  • 2.­13
  • 7.­24
  • 8.­8
  • 10.­21
  • 13.­6
  • 18.­1
  • 19.­12-14
  • 20.­2
  • 22.­2
  • 27.­2
  • 28.­2
  • n.­92
  • n.­283
  • n.­325
  • n.­343
g.­98

practitioner

Wylie:
  • sgrub pa po
Tibetan:
  • སྒྲུབ་པ་པོ།
Sanskrit:
  • sādhaka

The person who performs a sādhana or a ritual aimed at a particular result.

Located in 111 passages in the translation:

  • s.­1
  • i.­14-17
  • i.­22
  • i.­24
  • 1.­38-46
  • 2.­4-5
  • 2.­7-9
  • 2.­11
  • 3.­3
  • 3.­7
  • 4.­4-5
  • 4.­9
  • 4.­13
  • 5.­2-9
  • 6.­2-3
  • 10.­28
  • 11.­2-3
  • 11.­5
  • 11.­7
  • 13.­3-4
  • 13.­11-13
  • 14.­4-12
  • 15.­6-13
  • 16.­10
  • 17.­2-9
  • 18.­1
  • 18.­5-7
  • 19.­2-11
  • 21.­2-6
  • 23.­2-3
  • 23.­5
  • 23.­7-9
  • 26.­2-5
  • 27.­1-2
  • n.­28
  • n.­41
  • n.­76
  • n.­85
  • n.­374
  • g.­97
g.­100

preta

Wylie:
  • yi dags
Tibetan:
  • ཡི་དགས།
Sanskrit:
  • preta

One of the lower order of spirits with grotesquely misshapen bodies who endlessly suffer from hunger and thirst; also spirits of deceased persons.

Located in 3 passages in the translation:

  • i.­21
  • 6.­4
  • 15.­3
g.­102

pūjā

Wylie:
  • mchod pa
Tibetan:
  • མཆོད་པ།
Sanskrit:
  • pūjā

Worship consisting mainly of making offerings.

Located in 25 passages in the translation:

  • i.­7
  • 1.­44-45
  • 7.­29
  • 12.­9
  • 14.­4
  • 14.­8
  • 15.­6-8
  • 15.­11-13
  • 17.­3
  • 17.­5-7
  • 17.­9
  • 21.­2
  • 23.­2-5
  • 26.­2
  • n.­226
g.­103

Pūraṇa

Wylie:
  • rdzogs byed
Tibetan:
  • རྫོགས་བྱེད།
Sanskrit:
  • pūraṇa

One of the eight bhūta kings.

Located in 4 passages in the translation:

  • 23.­1
  • 23.­4
  • 25.­3
  • 28.­9
g.­105

Rāhu

Wylie:
  • sgra gcan
Tibetan:
  • སྒྲ་གཅན།
Sanskrit:
  • rāhu

The demon who ‟swallows” the moon or the sun during an eclipse.

Located in 5 passages in the translation:

  • 6.­1
  • 7.­10
  • 8.­12
  • 9.­18
  • n.­82
g.­106

rākṣasa

Wylie:
  • srin po
Tibetan:
  • སྲིན་པོ།
Sanskrit:
  • rākṣasa

Definition from the 84000 Glossary of Terms:

A class of nonhuman beings that are often, but certainly not always, considered demonic in the Buddhist tradition. They are often depicted as flesh-eating monsters who haunt frightening places and are ugly and evil-natured with a yearning for human flesh, and who additionally have miraculous powers, such as being able to change their appearance.

Located in 3 passages in the translation:

  • 7.­21
  • 10.­4
  • 10.­13
g.­108

Rati

Wylie:
  • dga’ ba ma
  • rgan mo
Tibetan:
  • དགའ་བ་མ།
  • རྒན་མོ།
Sanskrit:
  • rati

‟Pleasure,” one of the eight great bhūtinīs; one of the eight great yakṣiṇīs; the wife of Kāmadeva.

Located in 6 passages in the translation:

  • 14.­2
  • 14.­10
  • 17.­1
  • 17.­6
  • n.­213
  • n.­268
g.­111

Raudra­kātyāyanī

Wylie:
  • drag mo ka ta ya na
Tibetan:
  • དྲག་མོ་ཀ་ཏ་ཡ་ན།
Sanskrit:
  • raudra­kātyāyanī

‟Wild Kātyāyanī,” one of the eight kātyāyanī spirits.

Located in 2 passages in the translation:

  • 4.­3
  • 4.­13
g.­112

Rāvaṇa

Wylie:
  • srin po’i bdag po
Tibetan:
  • སྲིན་པོའི་བདག་པོ།
Sanskrit:
  • rāvaṇa

The name of a demon king.

Located in 4 passages in the translation:

  • 4.­6
  • 7.­21
  • n.­57
  • n.­154
g.­115

sādhana

Wylie:
  • sgrub thabs
Tibetan:
  • སྒྲུབ་ཐབས།
Sanskrit:
  • sādhana

Ritual practice organized into sessions and dedicated to a particular goal; the act of achieving or accomplishing one’s purpose in general.

Located in 105 passages in the translation:

  • s.­1
  • i.­3
  • i.­7
  • i.­11
  • i.­14-18
  • i.­20-26
  • 1.­2
  • 1.­24
  • 1.­39
  • 3.­2
  • 5.­1-2
  • 5.­10
  • 6.­1
  • 6.­5-6
  • 7.­20
  • 11.­10
  • 12.­1
  • 13.­1
  • 13.­4
  • 13.­8
  • 13.­14
  • 14.­1
  • 14.­3-12
  • 14.­14
  • 15.­6-13
  • 15.­15
  • 16.­5
  • 16.­7
  • 16.­16
  • 17.­2-10
  • 18.­11
  • 19.­2
  • 19.­16
  • 20.­4
  • 21.­2-3
  • 21.­5
  • 21.­7
  • 22.­2
  • 23.­1-10
  • 24.­1
  • 24.­3
  • 26.­1-3
  • 26.­6
  • app.­1
  • n.­96
  • n.­202
  • n.­209
  • n.­211
  • n.­246
  • n.­250
  • n.­319
  • n.­325
  • n.­327
  • n.­367
  • n.­391
  • g.­69
  • g.­98
g.­116

Śakra

Wylie:
  • brgya byin
Tibetan:
  • བརྒྱ་བྱིན།
Sanskrit:
  • śakra

Definition from the 84000 Glossary of Terms:

The lord of the gods in the Heaven of the Thirty-Three (trāyastriṃśa). Alternatively known as Indra, the deity that is called “lord of the gods” dwells on the summit of Mount Sumeru and wields the thunderbolt. The Tibetan translation brgya byin (meaning “one hundred sacrifices”) is based on an etymology that śakra is an abbreviation of śata-kratu, one who has performed a hundred sacrifices. Each world with a central Sumeru has a Śakra. Also known by other names such as Kauśika, Devendra, and Śacipati.

Located in 4 passages in the translation:

  • 22.­11
  • 22.­13
  • 22.­15
  • g.­45
g.­118

Śaṃkhinī

Wylie:
  • shang+gi ni
Tibetan:
  • ཤངྒི་ནི།
Sanskrit:
  • śaṃkhinī

“Conch Player.” One of the eight nāga queens.

Located in 3 passages in the translation:

  • 19.­1
  • n.­291
  • n.­721
g.­125

Siṃhārī

Wylie:
  • seng ge ma
Tibetan:
  • སེང་གེ་མ།
Sanskrit:
  • siṃhārī

One of the eight great bhūtinīs.

Located in 2 passages in the translation:

  • 14.­2
  • 14.­6
g.­126

Śmaśānādhipati

Wylie:
  • dur khrod kyi bdag po
Tibetan:
  • དུར་ཁྲོད་ཀྱི་བདག་པོ།
Sanskrit:
  • śmaśānādhipati

‟Lord of the Cremation Ground,” one of the eight bhūta kings.

Located in 5 passages in the translation:

  • 23.­1
  • 23.­6
  • 25.­5
  • 28.­9
  • n.­367
g.­127

Śrī

Wylie:
  • dpal gyi lha mo
Tibetan:
  • དཔལ་གྱི་ལྷ་མོ།
Sanskrit:
  • śrī

The goddess of royal splendor, equated with Lakṣmī; in the Bhūtaḍāmara maṇḍala she is one of the eight goddesses of offerings.

Located in 17 passages in the translation:

  • i.­24
  • 7.­13
  • 8.­13
  • 9.­22
  • 11.­6
  • n.­126
  • n.­138-139
  • n.­392
  • n.­542-543
  • n.­638-640
  • n.­642
  • n.­714
  • n.­833
g.­129

Subhagā

Wylie:
  • su bha ge
Tibetan:
  • སུ་བྷ་གེ
Sanskrit:
  • subhagā

‟Well-Gone One,” one of the six kinnara queens

Located in 1 passage in the translation:

  • 21.­1
g.­137

Supreme master Great Wrath

Wylie:
  • ’khro bo’i bdag po chen po
Tibetan:
  • འཁྲོ་བོའི་བདག་པོ་ཆེན་པོ།
Sanskrit:
  • mahā­krodhādhipati

One of the epithets of Bhūtaḍāmara.

Located in 22 passages in the translation:

  • i.­22
  • 1.­3-4
  • 1.­7
  • 1.­14
  • 1.­17
  • 1.­19
  • 1.­22
  • 1.­37
  • 4.­1
  • 4.­19
  • 6.­4-5
  • 8.­7
  • 10.­23
  • 11.­1
  • 11.­3
  • 12.­13
  • 13.­7-8
  • 15.­4
  • 22.­4
g.­138

Surahāriṇī

Wylie:
  • lha ’joms ma
Tibetan:
  • ལྷ་འཇོམས་མ།
Sanskrit:
  • surahāriṇī

‟One Who Captivates the Gods,” One of the eight great bhūtinīs.

Located in 4 passages in the translation:

  • 22.­16
  • 22.­18
  • 22.­29
  • n.­782
g.­139

Surakātyāyanī

Wylie:
  • ka ta ya na zhi ba ma
Tibetan:
  • ཀ་ཏ་ཡ་ན་ཞི་བ་མ།
Sanskrit:
  • surakātyāyanī

‟Divine Kātyāyanī,” one of the eight kātyāyanī spirits.

Located in 2 passages in the translation:

  • 4.­1
  • 4.­11
g.­140

Surasundarī

Wylie:
  • sdu gu mdzes ma
Tibetan:
  • སྡུ་གུ་མཛེས་མ།
Sanskrit:
  • surasundarī

‟Divinely Beautiful,” one of the eight goddesses of offerings in the Bhūtaḍāmara maṇḍala; also the name of one of the eight great yakṣiṇīs.

Located in 8 passages in the translation:

  • 7.­18
  • 8.­13
  • 9.­28
  • 17.­1-2
  • n.­126
  • n.­163
  • n.­545
g.­141

Suratapriyā

Wylie:
  • —
Tibetan:
  • —
Sanskrit:
  • suratapriyā

‟Fond of Sex,” one of the six kinnara queens

Located in 2 passages in the translation:

  • 21.­1
  • n.­316
g.­144

triple universe

Wylie:
  • khams gsum
  • ’jig rten gsum
  • srid pa gsum
Tibetan:
  • ཁམས་གསུམ།
  • འཇིག་རྟེན་གསུམ།
  • སྲིད་པ་གསུམ།
Sanskrit:
  • tribhuvana
  • traidhātuka

The desire, form, and formless realms, which together comprise the cycle of existence.

Located in 13 passages in the translation:

  • 1.­1
  • 1.­10
  • 1.­13
  • 4.­18
  • 7.­4
  • 7.­7
  • 9.­2
  • 12.­9
  • 18.­3
  • 22.­1-2
  • 22.­7
  • n.­86
g.­148

Vaiśravaṇa

Wylie:
  • rnam thos
Tibetan:
  • རྣམ་ཐོས།
Sanskrit:
  • vaiśravaṇa

Another name for Kubera, king of the yakṣas. Among the four great kings who preside over the directions, Vaiśravaṇa is the king in the north.

Located in 5 passages in the translation:

  • 10.­7
  • 10.­16
  • 14.­12
  • n.­158
  • g.­64
g.­149

Vajradhara

Wylie:
  • rdo rje ’chang
Tibetan:
  • རྡོ་རྗེ་འཆང་།
Sanskrit:
  • vajradhara

‟Vajra holder”; in the Bhūta­ḍāmara Tantra this appears to be an epithet of Vajrapāṇi, the deity who teaches this tantra.

Located in 50 passages in the translation:

  • i.­4
  • i.­22
  • 1.­1-3
  • 1.­6-7
  • 1.­9
  • 1.­14
  • 1.­17-20
  • 1.­22
  • 1.­24
  • 1.­26
  • 1.­37
  • 1.­41
  • 5.­3
  • 6.­4
  • 8.­8
  • 10.­22
  • 10.­27
  • 11.­1
  • 11.­3-4
  • 12.­1
  • 12.­13
  • 13.­7-8
  • 14.­7
  • 15.­1
  • 15.­4-5
  • 17.­1
  • 19.­1
  • 19.­15
  • 20.­3
  • 21.­1
  • 22.­4
  • 23.­2
  • 23.­4
  • 23.­9
  • 26.­3
  • n.­15
  • n.­19
  • n.­186
  • n.­217
  • n.­361
  • g.­151
g.­151

Vajrapāṇi

Wylie:
  • lag na rdo rje
Tibetan:
  • ལག་ན་རྡོ་རྗེ།
Sanskrit:
  • vajrapāṇi

‟Vajra in Hand,” the deity who teaches the Bhūta­ḍāmara Tantra; in the first half of this text he is referred to primarily as Vajradhara.

Located in 36 passages in the translation:

  • s.­1
  • i.­1
  • i.­4
  • i.­9
  • i.­11-16
  • i.­19-22
  • i.­25
  • i.­29
  • i.­31
  • 1.­13
  • 1.­21
  • 1.­27
  • 11.­1
  • 14.­7
  • 14.­9
  • 16.­1
  • 17.­2
  • 18.­1
  • 20.­1
  • 22.­1
  • 22.­22
  • 26.­1
  • n.­20
  • n.­186
  • n.­212
  • n.­390
  • g.­16
  • g.­149
g.­152

Vajrasattva

Wylie:
  • rdo rje sems dpa’
Tibetan:
  • རྡོ་རྗེ་སེམས་དཔའ།
Sanskrit:
  • vajrasattva

Located in 1 passage in the translation:

  • 1.­1
g.­156

Vāsukimukhī

Wylie:
  • bA su kha mu khi
Tibetan:
  • བཱ་སུ་ཁ་མུ་ཁི།
Sanskrit:
  • vāsukimukhī

“One with the Face of Vāsuki.” One of the eight nāga queens.

Located in 1 passage in the translation:

  • 19.­1
g.­159

Vibhūṣaṇī

Wylie:
  • rgyan ma ’gro ba
  • rgyan can ma
Tibetan:
  • རྒྱན་མ་འགྲོ་བ།
  • རྒྱན་ཅན་མ།
Sanskrit:
  • vibhūṣaṇī

‟Adorned One,” one of the eight great bhūtinīs.

Located in 4 passages in the translation:

  • 14.­2
  • 14.­4
  • 22.­16
  • 22.­32
g.­160

Vibhūti

Wylie:
  • rnam ’byung ma
Tibetan:
  • རྣམ་འབྱུང་མ།
Sanskrit:
  • vibhūti

‟Prosperity,” one of the eight great bhūtinīs.

Located in 5 passages in the translation:

  • 22.­16
  • 22.­18
  • 22.­28
  • n.­352
  • n.­797
g.­161

vidyādhara

Wylie:
  • rig ’dzin
Tibetan:
  • རིག་འཛིན།
Sanskrit:
  • vidyādhara

A class of semidivine beings possessed of magical powers (vidyā); also any person or being possessed of such powers, usually derived from the mastery of a mantra (vidyā) of a female deity (vidyā).

Located in 8 passages in the translation:

  • i.­4
  • i.­21
  • 1.­18
  • 6.­4
  • 15.­3
  • 23.­2
  • n.­18
  • g.­162
g.­165

Viśālanetrī

Wylie:
  • —
Tibetan:
  • —
Sanskrit:
  • viśālanetrī

‟One with Elongated Eyes,” one of the six kinnara queens.

Located in 2 passages in the translation:

  • 21.­1
  • n.­756
g.­166

Viṣṇu

Wylie:
  • khyab ’jug
Tibetan:
  • ཁྱབ་འཇུག
Sanskrit:
  • viṣṇu

One of the Hindu gods.

Located in 9 passages in the translation:

  • i.­24
  • 1.­6
  • 7.­8
  • 8.­12
  • 9.­13
  • 15.­3
  • n.­338
  • g.­87
  • g.­119
g.­167

welcome offering

Wylie:
  • mchod yon
Tibetan:
  • མཆོད་ཡོན།
Sanskrit:
  • argha

Typically an offering of water for the feet, but can include other items offered to welcome a guest. In the Bhūta­ḍāmara Tantra, however, it often consists of an article of food and is, on some occasions, referred to as bali.

Located in 25 passages in the translation:

  • i.­7
  • 1.­40
  • 1.­42
  • 1.­45
  • 5.­2
  • 5.­7-9
  • 8.­9
  • 9.­9
  • 14.­4-5
  • 14.­7
  • 14.­11
  • 15.­6
  • 15.­8
  • 17.­2
  • 17.­4
  • 19.­2
  • 19.­9
  • 19.­12
  • 23.­4
  • 23.­9
  • 26.­2
  • n.­235
g.­168

Wrath

Wylie:
  • khro bo
Tibetan:
  • ཁྲོ་བོ།
Sanskrit:
  • krodha

One of the epithets of Bhūtaḍāmara.

Located in 17 passages in the translation:

  • 7.­27
  • 8.­4-5
  • 8.­7
  • 8.­11
  • 10.­23
  • 13.­1
  • 16.­3
  • 16.­8
  • 22.­4
  • 22.­6
  • 22.­42
  • 28.­3-4
  • 28.­6
  • n.­243
  • n.­249
g.­169

Yakṣa

Wylie:
  • gnod sbyin
Tibetan:
  • གནོད་སྦྱིན།
Sanskrit:
  • yakṣa

Definition from the 84000 Glossary of Terms:

A class of nonhuman beings who inhabit forests, mountainous areas, and other natural spaces, or serve as guardians of villages and towns, and may be propitiated for health, wealth, protection, and other boons, or controlled through magic. According to tradition, their homeland is in the north, where they live under the rule of the Great King Vaiśravaṇa.

Several members of this class have been deified as gods of wealth (these include the just-mentioned Vaiśravaṇa) or as bodhisattva generals of yakṣa armies, and have entered the Buddhist pantheon in a variety of forms, including, in tantric Buddhism, those of wrathful deities.

Located in 15 passages in the translation:

  • i.­21
  • 2.­8
  • 6.­4-5
  • 7.­18
  • 8.­13
  • 9.­28
  • 10.­7
  • 11.­2
  • 15.­3
  • 23.­5
  • g.­43
  • g.­64
  • g.­148
  • g.­170
g.­170

yakṣiṇī

Wylie:
  • gnod sbyin mo
Tibetan:
  • གནོད་སྦྱིན་མོ།
Sanskrit:
  • yakṣiṇī

Female yakṣa.

Located in 34 passages in the translation:

  • i.­25
  • 1.­12
  • 1.­20-21
  • 7.­17
  • 13.­2
  • 13.­4
  • 17.­1-2
  • 17.­9-10
  • 18.­1-2
  • 18.­4-11
  • 22.­22
  • n.­196
  • n.­199
  • n.­280
  • n.­286
  • n.­524
  • g.­6
  • g.­54
  • g.­82
  • g.­89
  • g.­93
  • g.­108
  • g.­140
g.­171

Yama

Wylie:
  • gshin rje
Tibetan:
  • གཤིན་རྗེ།
Sanskrit:
  • yama

The god of death.

Located in 5 passages in the translation:

  • 4.­4-5
  • 7.­21
  • 10.­3
  • 10.­12
0
    You are downloading:

    The Bhūta­ḍāmara Tantra

    Click here to make a dāna donation

    This is a free publication from 84000: Translating the Words of the Buddha, a non-profit organization sharing the gift of Buddhist wisdom with the world.

    The cultivation of generosity, or dāna—giving voluntarily with a view that something wholesome will come of it—is considered to be a fundamental Buddhist practice by all schools. The nature and quantity of the gift itself is often considered less important.

    Table of Contents


    Search this text


    Other ways to read

    Download PDF
    Download EPUB
    Open in the 84000 App

    Spotted a mistake?

    Please use the contact form provided to suggest a correction.


    How to cite this text

    The following are examples of how to correctly cite this publication. Links to specific passages can be derived by right-clicking on the milestones markers in the left-hand margin (e.g. s.1). The copied link address can replace the url below.

    • Chicago
    • MLA
    • APA
    84000. The Bhūta­ḍāmara Tantra (Bhūta­ḍāmara­tantram, ’byung po ’dul ba’i rgyud, Toh 747). Translated by Dharmachakra Translation Committee. Online publication. 84000: Translating the Words of the Buddha, 2025. https://84000.co/translation/toh747/UT22084-095-002-appendix.Copy
    84000. The Bhūta­ḍāmara Tantra (Bhūta­ḍāmara­tantram, ’byung po ’dul ba’i rgyud, Toh 747). Translated by Dharmachakra Translation Committee, online publication, 84000: Translating the Words of the Buddha, 2025, 84000.co/translation/toh747/UT22084-095-002-appendix.Copy
    84000. (2025) The Bhūta­ḍāmara Tantra (Bhūta­ḍāmara­tantram, ’byung po ’dul ba’i rgyud, Toh 747). (Dharmachakra Translation Committee, Trans.). Online publication. 84000: Translating the Words of the Buddha. https://84000.co/translation/toh747/UT22084-095-002-appendix.Copy

    Related links

    • Other texts from Action tantras
    • Published Translations
    • Browse the Collection
    • 84000 Homepage
    Sponsor Translation

    Bookmarks

    Copyright © 2011-2024 84000 - All Rights Reserved
    • Website: https://84000.co
    • Contact
    • Privacy Policy